MUTKAKA MANGALAM

            मुक्तकमङ्गलम्
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम्।
यतीन्द्रं प्रवणं वन्दे रम्यजामातरं मुनिम्॥
लक्ष्मीचरणलाक्षाङ्गसाक्षी श्रीवत्सवक्षसे ।
क्षेमङ्कराय सर्वेषां श्री रङ्गेशाय मङ्गलम्॥१॥
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥२॥
अस्तु श्रीस्तनकस्तूरिवासनावासितोरसे
श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥३॥
कमलाकुचकस्तूरिकर्दमाङ्कितवक्षसे ।
यादवाद्रिनिवासाय संपत्पुत्राय मङ्गलम् ॥४॥
श्रीनगर्यां महापुर्यां ताम्रपर्ण्युत्तरे तटॆ।
श्री तिन्त्रिणी मूलधाम्ने शठकोपाय मङ्गलम् ॥५॥
श्रीमत्यै विष्णुदत्तार्यमनोनन्दनहेतवे।
नन्दनन्दनसुन्दर्यै गोदायै नित्यमङ्गलम् ॥६॥
श्रीमन्महाभूतपुरे श्रीमत्केशवयज्ज्वनः।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥७॥
मङ्गलाशासनपरैः मदाचर्यपुरोगमैः।
सर्वैश्च पूर्वैराचार्यै सत्कृतायास्तु मङ्गलम् ॥८॥
पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च
प्राप्याय प्रापकायाऽस्तु वेङ्कटेशाय मङ्गलम् ॥९॥
श्रीमते रम्यजामातृ मुनीन्द्राय महात्मने
श्रीरङ्गवासिने भूयात् नित्यश्री: नित्यमङ्गलम् ॥१०॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.