SRI KOMALA DANDAKAM

श्री कोमलादण्डकम्

जय दुग्धाब्धितनये जय शार्ङ्गधरप्रिये ।
जय कारुण्यसुरभे जय लावण्यवारिधे ॥

प्रथम चरणः

जय जय जय दीव्यदिन्दीवरच्छाय-कूलङ्कषस्यन्दि-कालिन्दिकामन्दमन्दानिलोदञ्चि-वीची-समीचीन-वेणीभवत्केशपाशातिथीभूत-पाथोधरे !
पीतवासोधरे ! बिम्बशोणाधरे !
जृंभमाणामृतांशु-बिम्बायुतेनाशु-संप्राप्त-सौन्दर्य-वक्त्रारविन्दे !
दर-स्पन्द-पक्ष्मद्वयीपक्ष-संलक्ष्य-चक्षुर्मिलिन्दे !
सुधासध्यृगुक्तिच्छलोद्यन्मरन्दे !
गिरं देहि देवीडितुं त्वाऽभिवन्दे !
रदस्पर्धिकुन्देऽनुरज्यन्मुकुन्दे !
शरत्पर्वचन्द्र-क्षरच्चन्द्रिकाऽखर्वगर्वैक-सर्वङ्कष-स्फाररोचिस्फुरन्मन्दहासे!
लसच्चन्द्रहासे !
तनीयोन्नत-भ्रूयुगोपमानीय-दामोदमानेषु-चञ्चच्छरासने !
दयासार-सारोल्लसत्-दृग्विलासे! ततो भक्तिभाजां कृतांहोनिरासे !
मणीमण्डलप्रोल्लसत्कुण्डले! तज्जितोदग्रभा-भानुमन्मण्डले !
कम्बुदुष्प्रापकण्ठाभयालङ्कृते! कंसजित्सत्कृते कञ्जगर्भस्थिते !
कुंभिकुंभ-प्रतिद्वंद्वि-वक्षोरुहे! बाहुदंभोल्लसत्कल्पकानोकहे !
शातकुंभद्युते! साधुकुंभस्तुते !
हे सरस्वत्सुते !
योगिहृद्दुर्ग्रहाकारमध्ये! महाभोगि-मध्येशयाधीश-वक्षस्थलावासशीलेऽखिलाशास्यलीले !
कला पुष्कले !
मञ्जु-शिञ्जान-मञ्जीर-चञ्चत्पदे! सर्वसंपत्प्रदे !

द्वितीय चरणः

कमितुरुरसि कौस्तुभाभा-परीवाह-बालातपोदार-पादारविन्दप्रभे !
पाहि पद्मे शुभे !
पद्मसंलाञ्छिते प्रत्त सद्वांञ्छिते! भक्तलोकाञ्चिते !
वेदवेदान्तवेद्येऽन्यदुर्निग्रहोदीर्ण-दौर्गत्य-वैद्येऽनवद्ये !
वधूमात्र-दुष्प्राप-सद्रूप-धेये! जगत्पावयन्नामधेये !
हरेर्रूपधेयानुरूपे! दृशानिर्जित-त्रस्त-सद्रूप धेये !
वपुश्शोभयाऽधोभवज्जातरूपेऽतिलावण्य-रामासमाजाभिरामे ! रमे !
मञ्जुकञ्जत्स्फुरत्पाणिपाथोरुहे !
बंभ्रमद्बंभरप्रेयसी-पालिकामोह-विश्राणन-प्रक्रियैकाग्र-पुङ्खानुपुङ्खानुधावत्-कटाक्षप्रवाहे ! मृणालप्रतिस्पर्धि-बाहे !
ललाटे-लसच्चित्रकी-चक्रित-न्यङ्कुनाभे !
सुधायास्सनाभेऽनुभावातुला-विप्रभास्वत्तुलाकोटियुक्तेऽमृतस्यन्दिसूक्ते !
अभि-वन्दारु-मन्दार-संतान-शाखे !
विशाखेश-लोकेश-मेघेशयानादि-नानादिवौकोभिराराधिते भारती वन्दिते !
पार्वती नन्दिते ! वासवी सेविते ! का समा देवि ते ॥

तृतीय चरणः

अयि जननि दया-सुधासार-संप्लावितापाङ्ग-संभावितोयस्त्वयावासभूमिः श्रियाऽनन्यसाधारणीभूतयाऽऽश्लिष्यते तावदध्युष्यते ।
तद्गृहद्वारमुद्यन्मदै-रद्रिवद्बन्धुरैरप्युदञ्चन्-मरुद्बान्धवैः सैन्धवै-रंशुमन्मण्डली-नन्दनैः स्यन्दनैः पत्तिभिः प्राप्तसंपत्तिभिर्विस्मृतापत्तिभिः संहतिर्वैरिणां सञ्जीयते ।
जायते तद्विषां प्राणनं काननं
तस्य चेदाननं भारती मञ्जु भद्रासनं शासनम्
तस्य चेत् सर्वसर्वंसहाधीश चूडायते ।
तद्वशी बोभवीत्युर्वशी, भूयते तत्परीरंभसंरंभया रम्भया, वाहनं तस्य
चैरावतो वाथवा वारिदो, गीयते तद्यशस्सर्वं हाहादि गन्धर्ववर्गैरलं पुष्कलम् ।
तद्यशस्स्रोतसा सर्वदिग्पूर्यते ।
तस्य सिध्यन्ति नानापुमर्थाः विना तेन केवा समर्था जनाः किं परं वर्ण्यते।
यत्तवापाङ्गतो विश्वमेतच्चरस्थावराकारमध्येधते।
पाहि पद्मालये! पाहि पद्मानने! पाहि कारुण्यसिन्धो!
नमस्ते समस्तेप्सितार्थप्रदानैकतानैकहस्ते!
मुहुस्ते पुनस्ते नमस्ते समस्ते नमस्ते नमस्ते नमः ।
सामादिश्रुतिघोषितात्मविभवा हेमारविन्दासना
धामाधःकृतदिव्यकाञ्चनरुचिः सोमाभिरामानना ।
रामा शार्ङ्गधरस्य कोमललता नामास्तु भूमौ सतां
सीमा सद्गुणसंपदामविरलक्षेमाय भामा मणिः ॥
पत्युः प्रभावलयि कौस्तुभवैजयन्ती-श्रीवत्सभूषणमुरः परिभूषयन्ती ।
दुग्धांबुराशि कुलमङ्गल वैजयन्ती
श्री कोमळास्तु सततं सुगुणैर्जयन्ती ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on SRI KOMALA DANDAKAM

  1. anjsanj says:

    please post the meaning of this komala dandakam.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.