SRI PARATWADI PANCHAKAM

                           श्रीपरत्वादिपञ्चकम्
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम्।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥
        परवासुदेवस्तुतिः
उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-
ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणै- ।
र्जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं
श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥१॥
         व्यूहवासुदेवस्तुतिः
आमोदे भुवने प्रमोद उत संमोदे च सङ्कर्षणं
प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम्।
कुर्वाणान् मतिमुख्यषड्गुणवरैः युक्तांस्त्रियुग्मात्मकैः
व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे ॥२॥
            विभवस्तुतिः
वेदान्वेषण मन्दराद्रिभरण क्ष्मोद्धारण स्वाश्रित-
प्रह्लादावन भूमिभिक्षण जगद्विक्रान्तयो यत्क्रियाः।
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं
कालिन्द्या अतिपाप कंसनिधनं यत्क्रीडितं तं नुमः ॥३॥
            अन्तर्यामिस्तुतिः
यो देवादि चतुविधेष्ट जनिषु ब्रह्माण्डकोशान्तरे
संभक्तेषु  चराचरेषु निवसन्नास्ते सदान्तर्बहिः।
विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं
स्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे ॥४॥
             अर्चास्तुतिः
श्रीरङ्गस्थल वेङ्कटाद्रि करिगिर्यादौ शतेऽष्टोत्तरे
स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे ।
अर्चारूपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहं
पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः ॥५॥
              फलश्रुतिः
प्रातर्विष्णोः परत्वादि पञ्चकस्तुतिमुत्तमाम्
पठन् प्राप्नोति भगवद्भक्तिं वरद निर्मिताम् ॥६॥
   ॥इति श्रीपरत्वादिपञ्चकं समाप्तम्॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.