TATTWAMASI

                   तत्त्वमसि
निस्तमसि नीरजसि निर्गलितसत्वे
तेजसि विवेकजुषि भेदमतिशून्ये।
निर्वचनमानसपदातिगमचिन्त्यं

तत्वमसि तत्वमसि तत्वमसि राजन्॥
यज्जनितमेतदखिलं जगदनित्यं
स्वप्नजगदभ्रगज वारिवनतुल्यं ।
अप्रमित मूर्तिरहितं परसुखं यत्
तत्वमसि तत्वमसि तत्वमसि राजन्॥
देहगुणजालमपि लीलमतिलोलं
येन लसितं भवति धीपुरशतञ्च
अद्वयमनन्तकमपारमतिसूक्ष्मं
तत्वमसि तत्वमसि तत्वमसि राजन्॥
कोशमयपञ्चकमिदञ्च सविकारं
यत्र वियदादि विमलस्फुरितमेतत्
अस्ति न कदाचिदपि रज्जुवदनन्तं
तत्वमसि तत्वमसि तत्वमसि राजन्
भेदमतिजातमवधूतमनुभूतं
येन विदितं ततं परात्परसुखं च।
तद्भवति सोहमिति यच्छ्रुतिषु चोक्तं
तत्वमसि तत्वमसि तत्वमसि राजन॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.