KUNTIDEVI KRITA SRIKRISHNA STOTRAM

कुन्तीदेवीकृतश्रीकृष्णस्तोत्रम्

नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम्।

अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम्॥१॥

माया जवनिकाच्छन्नमज्ञाऽधोक्षजमव्ययम्।

न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥२॥

तथा परमहंसानां मुनीनाममलात्मनाम्।

भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥३॥

कृष्णाय वासुदेवाय देवकीनन्दनाय च।

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥४॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये॥५॥

विपदः सन्तु नः शश्वत् तत्र तत्र जगद्गुरो।

भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम्॥६॥

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान्।

नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम्॥७॥

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये।

आत्मारामाय शान्ताय कैवल्यपतये नमः ॥८॥

शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः

स्मरन्ति नन्दन्ति तवेहितं जनाः।

त एव पश्यन्त्यचिरेण तावकं

भवप्रवाहोपरमं पदाम्बुजम् ॥९॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत्

रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति॥१०॥

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रु-

ग्राजन्यवंशदहनानपवर्गवीर्य।

गोविन्द गोद्विजसुरार्तिहरावतार

योगेश्वराखिलगुरो भगवन्नमस्ते ॥११॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.