AMBASHTAKAM-2

                            अंबाष्टकम्-२
चेटीभव-न्निखिल-खेटी-कदंबतरुवाटीषु-नाकपटली
कोटीर-चारुतर-कोटी-मणीकिरण-कोटी-करंबित-पदा।
पाटीरगन्धि-कुचशाटी-कवित्व-परिपाटीमगाधिपसुता
होटीकुलादधिक-धाटी-मुदार-मुख-वीटीरसेन
तनुताम् ॥१॥
कूलातिगामि-भय-तूलावली-ज्वलन-कीला
निजस्तुतिविधौ
कोलाहल-क्षपितकालाऽमरी-कुशल-कीलाल-पोषण-नभाः।
स्थूला कुचे जलदनीला कचे कलितलीला कदंबविपिने
शूलायुध-प्रणतिशीला
भवतु हृदि शैलाधिराजतनया ॥२॥
यत्राशयोलगति तत्रागजा वसतु कुत्रापि निस्तुलशुका
सुत्राम-काल-मुख-सत्राशनप्रकर-सुत्राणकारि-चरणा।
छत्राऽनिलातिरयपत्राऽभिरामगुणमित्राऽमरीसमवधूः
कुत्रा-सहन्मणि-विचित्राकृतिः स्फुरित-पुत्रादि-दान-निपुणा ॥३॥
द्वैपायन-प्रभृति-शापायुध-त्रिदिव-सोपान-धूलि-चरणा
पापापह-स्वमनु-जापानुलीन-जन-तापापनोद-निपुणा।
नीपालया सुरभिधूपालका दुरितकूपादुदञ्चयतु मां
रूपाभिका-शिखरिभूपाल-वंश-मणि-दीपायिता भगवती ॥४॥
याऽऽलीभिरात्मतनु-ताली-सकृत्-प्रियकपालीषु खेलति भय-
व्याली-नकुल्यऽसित-चूलीभरा चरणधूली-लसन्मुनिवरा।
बालीभृति श्रवसि तालीदलं वहति यालीकशोभि-तिलका
साऽऽलीकरोतु मम काली मनः स्वपद्-नालीक-सेवन-विधौ ॥५॥
न्यङ्काकरे वपुषि कङ्कालरक्तपुषि कङ्कादिपक्षिविषये
त्वं कामनामयसि किं कारणं हृदय पङ्कारिमेहि गिरिजाम्।
शङ्काशिला-निशित-टङ्कायमान-पद-सङ्काशमान-सुमना
झङ्कारिमानतति-मङ्कानुपेतशशि-सङ्काश-वक्त्र-कमलाम्
॥६॥
कंबावतीसमविडुंबा गलेन नवतुंबाभवीणसविधा
शंबाहुलेय-शशिबिंबाभिराम-मुख-संबाधित-स्तनभरा
अम्बा-कुरंगमद-जंबाल-रोचिरिह
लंबालका दिशतु मे
बिंबाधरा-विनत-शंबायुधादि-निकुरुंबा-कदंबविपिने
॥७॥
इन्धान-कीर-मणिबन्धा भवे-हृदयबन्धावतीव-रसिका
सन्धावती-भुवनसंधारणेप्यमृतसिन्धावुदारनिलया।
गन्धानुभान-मुहुरन्धालिवीत-कचबन्धा
समर्पयतु मे
शं धाम भानुमतिसन्धान-माशु-पदसन्धानमप्यगसुता॥८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.