ARYA NAVAKAM


      आर्या नवकम् (अम्बा नवमणिमाला)

वाणीं जितशुकवाणीं
अलिकुलवेणीं भवाम्बुधिद्रोणीम्।
वीणाशुकशिशुपाणीं
नतगीर्वाणीं नमामि शर्वाणीम्  ॥१॥
कुवलयदलनीलाङ्गीं
कुवलयरक्षैकदीक्षितापाङ्गीं।
लोचनविजितकुरङ्गीं
मातङ्गीं नौमि शङ्करार्धाङ्गीम् ॥२॥
कमला कमलजकान्ता कर-
सारस-दत्त-कान्त-करकमलाम्
करयुगलविधृतकमलां
विमलां कमलाङ्कचूड-सकल-कलाम्  ॥३॥
सुन्दर-हिमकर-वदनां
कुन्दसुरदनां मुकुन्द-निधि-सदनाम्
करुणोज्जीवितमदनां
सुरकुशलायाऽसुरेषु-कृत-कदनाम् ॥४॥
अरुणाधरजितबिम्बां
जगदम्बां गमनविजित-कादम्बाम्।
पालितसुजनकदंबां
पृथुलनितम्बां भजे सहेरम्बाम् ॥५॥
शरणागत-जन-भरणां
करुणावरुणालयां नवावरणाम्।
मणिमयदिव्याभरणां
चरणाम्भोजात-सेवकोद्धरणाम् ॥ ६॥
तुङ्गस्तनजितकुम्भां
कृत-परिरंभां-शिवेन गुह-डिम्भाम्।
दारित-शुंभ-निशुंभाम्
नर्तित-रंभां
पुरो विगतदम्भाम् ॥७॥
नतजन-रक्षा-दीक्षां
प्रत्यक्ष-दैवताध्यक्षाम्।
वाहीकृत-हर्यक्षां
क्षपित-विपक्षां
सुरेषु-कृत-रक्षाम् ॥८॥
धन्यां सुरवरमान्यां
हिमिगिरि-कन्यां
त्रिलोक-मूर्द्धन्याम्।
विहृत-सुरद्रुम-वन्यां
वेद्मि विना त्वां न देवतास्वन्याम् ॥९॥
एतां नवमणिमालां
पठन्ति भक्त्येह ये पराशक्त्याः
तेषां वदने सदने
नृत्यति वाणी रमा च परममुदा ॥१०॥
Transliterated into Devanagari 
from http://www.stotraratna.sathyasaibababrotherhood.org/g27.htm

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.