DURGA STOTRAM-3 (FROM DURGA SAPTASHATI)

                                   देवी स्तुतिः

           (दुर्गासप्तशती एकादशोऽध्यायः)  

देवि प्रपन्नार्तिहरे प्रसीद

प्रसीद मातर्जगतोऽखिलस्य।

प्रसीद विश्वेश्वरि पाहि विश्वम्

त्वमीश्वरी देवि चराचरस्य ॥१॥

आधारभूता जगतस्त्वमेका

महीस्वरूपेण यतः स्थिताऽसि।

अपां स्वरूपस्थितया त्वयैत-

दाप्यायते सर्वमलङ्घ्यवीर्ये॥२॥

त्वं वैष्णवीशक्तिरनन्तवीर्या

विश्वस्य बीजं परमाऽसि माया।

सम्मोहितं देवि समस्तमेतत्

त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥३॥

विद्याः समस्तास्तव देवि भेदाः

स्त्रियः समस्ताः सकला जगत्सु।

त्वयैकया पूरितमम्बयैतत्

का ते स्तुतिः स्तव्यपरा परोक्तिः ॥४॥

सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥५॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥६॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि।

विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥७॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ॥८॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥९॥

शरणागतदीनार्तपरित्राणपरायणे॥

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥१०॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि।

कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥११॥

त्रिशूलचन्द्राहिधरे महावृषभवाहने।

माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते ॥१२॥

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे॥

कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥१३॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे।

प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥१४॥

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे।

वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥१५॥

नृसिंहरूपेणोग्रेण  हन्तुं दैत्यान् क्रुतोद्यमे।

त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१६॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।

वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥१७॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले।

घोररूपे महारावे नारायणि नमोऽस्तु ते ॥१८॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे।

चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥१९॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे।

महारात्रि महाविद्ये नारायणि नमोऽस्तु ते ॥२०॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।

नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥२१॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२२॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।

पातु  नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥२३॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्।

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥२४॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।

सा घण्टा पातु नो देवी पापेभ्योऽनः सुतानिव ॥२५॥

असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः।

शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥२६॥

रोगानशेषानपहंसि  तुष्टा

रुष्टा तु कामान् सकलानभीष्टान्।

त्वामाश्रितानां न विपन्नराणां

त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥२७॥

एतत्कृतं यत्कदनं त्वयाद्य

धर्मद्विषां देवि महासुराणाम्।

रूपैरनेकैर्बहुधाऽऽत्ममूर्तिं

कृत्वाम्बिके तत्प्रकरोति कान्या ॥२८॥

विद्यासु शास्त्रेषु विवेकदीपे-

ष्वाद्येषु वाक्येषु च का त्वदन्या।

ममत्वगर्तेऽति महान्धकारे

विभ्रामयत्येतदतीव विश्वम्॥२९॥

रक्षांसि यत्रोग्रविषाश्च नागा

यत्रारयो दस्युबलानि यत्र।

दावानलो यत्र तथाब्धिमध्ये

तत्र स्थिता त्वं परिपासि विश्वम्॥३०॥

विश्वेश्वरि त्वं परिपासि विश्वं

विश्वात्मिका धारयसीति विश्वम्।

विश्वेशवन्द्या भवती भवन्ति

विश्वाश्रया ये त्वयि भक्तिनम्राः ॥३१॥

देवि प्रसीद परिपालय नोऽरिभीते-

र्नित्यं यथासुरवधादधुनैव सद्यः।

पापानि सर्वजगतां प्रशमं नयाशु

उत्पातपाकजनितांश्च महोपसर्गान् ॥३२॥

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि।

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥३३॥

देव्युवाच-

वरदाहं सुरगणा वरं यन्मनसेच्छथ।

तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥३४॥

देवा ऊचुः

सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥३५॥

देव्युवाच-

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे

शुम्भो निशुम्भश्चैवान्यावुत्पस्येते महासुरौ॥३६॥

नन्दगोपगृहे जाता यशोदागर्भसंभवा।

ततस्तौ नाशयिष्यामि विन्ध्याचनिवासिनी ॥३७॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले

अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥३८॥

भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान्महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥३९॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः।

स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥४०॥

भूयश्च शतवार्षक्यामनावृष्ट्यामनम्भसि।

मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥४१॥

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन्।

कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥४२॥

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः

भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥४३॥

शाकम्भरीति विख्यातिं तदा यास्यामहं भुवि।

तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥४४॥

दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति।

पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥४५॥

रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।

तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥४६॥

भीमा देवीति विख्यातं तन्मे नाम भविष्यति।

यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥४७॥

तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्पदम्।

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥४८॥

भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः।

इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥४९॥

तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ॥५०॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.