MUKUNDA MUKTAVALi

         मुकुन्दमुक्तावली
नवजलधरवर्णं
चम्पकोद्भासिकर्णं
विकसित
नयनास्यं विस्फुरन्मन्दहासम् ।
कनकरुचिदुकूलं
चारुबर्हावतंसं
कमपि
निखिलसारं नौमि गोपीकुमारम् ॥१॥
सजलजलदनीलं
वल्लवीकेलिलोलं
श्रितसुरतरुमूलं
विद्युदुल्लासिचेलम्।
नतसुरमुनिजालं
सन्मनोबिम्बलीलम्
सुररिपुकुलकालं
नौमि गोपालबालम् ॥२॥

सजलजलदनीलं
दर्शितोदारलीलं
करतलधृतशैलं
वेणुनादैः रसालम्।
व्रजजनकुलपालं
कामिनीकेलिलोलं
कलितललितमालं
नौमि गोपालबालम् ॥३॥
स्मितललितकपोलं
स्निग्धसंगीतलोलम्
ललितचिकुरजालं
चौर्य-चातुर्य-लीलम्
शतमखरिपुकालं
शातकुंभाभचेलं
कुवलयदलनीलं
नौमि गोपालबालम् ॥४॥
मुरलिनिनदलोलं
मुग्धमायूरचूडं
दलितदनुजजालम्
धन्यसौजन्यशीलम्।
परहितनवहेलं
पद्मसद्मानुकूलम्
नवजलधरनीलं
नौमि गोपालबालम् ॥५॥
मुखजितशरदिन्दुः
केलिलावण्यसिन्धुः
करविनिहितकन्दुः
वल्लवीप्राणबन्धुः।
वपुरुपसृतरेणुः
कक्षनिक्षिप्तवेणु-
र्वचनवशगधेनुः
पातु मां नन्दसूनुः ॥६॥
ध्वस्त-दुष्ट-शंखचूड! वल्लवीकुलोपगूढ!
भक्तमानसाधिरूढ! नीलकण्ठपिञ्छचूड!
कण्ठलम्बिमंजुगुञ्ज! केलिलब्धरम्यकुञ्ज!
कर्णवर्तिफुल्लकुन्द! पाहि देव मां
मुकुन्द!  ॥७॥
यज्ञभंगरुष्ट-शक्रनुन्न-घोर-मेघ-चक्र-
वृष्टिपूर-खिन्न-गोप-वीक्षणोपजात-कोप-
क्षिप्त-सव्य-हस्तपद्म-धारितोच्च-शैल-सद्म-
गुप्त-गोष्ठ रक्ष
रक्ष मां तदद्य पंकजाक्ष ॥८॥
मुक्ताहारं
दधदुडुचक्राकारं
सारं
गोपीमनसि मनोजारोपि।
कोपी
कंसे खलनिकुरुंबोत्तंसे
वंशे
रङ्गे दिशतु रतिं नः शार्ङ्गी॥९॥
लीलाधामा
जलधरमालाश्यामा
क्षमा
कामदा विरचयन्ती रामा।
सा मामव्यादखिलमुनीनां
स्तव्या
गव्यापूर्तिः
प्रभुरघशत्रोर्मूर्तिः ॥१०॥
पर्व-वर्तुल-शर्वरीपति-गर्वरीति-हननं
नन्दनन्दनमिन्दिराकृत
वन्दनं धृत-चन्दनम्।
सुन्दरी
रतिमन्दरीकृत कन्दरं धृतमन्दरं
कुण्डलद्युतिमण्डलप्लुतकन्धरं
भज सुन्दरम् ॥११॥

गोकुलाङ्गनमङ्गलं कृतपूतनाभवमोचनं
कुन्द-सुन्दर-दन्त-मम्बुजवृन्द-वन्दित-लोचनम्।
सौरभाकर-फुल्ल-पुष्कर-विस्फुरत्-कर-पल्लवं
दैवत-व्रज-दुर्लभं भज वल्लवी-कुल-वल्लभम्
॥१२॥
तुण्डकान्ति-दण्डितोरु-पाण्डुरांशु-मण्डलं
गण्डपालि-ताण्डवालिशालि-रत्न-कुण्डलम्।
फुल्ल-पुण्डरीक-खण्ड-क्लृप्त-माल्य-मण्डनं
चण्ड-बाहुदण्ड-मत्र-नौमि-कंस-खण्डनम् ॥१३॥
उत्तरङ्ग-दङ्गराग-सङ्गमाऽति-पिङ्गला
तुङ्गशृङ्ग-सङ्गि-पाणि-रङ्गनाऽति-मङ्गला
दिग्विलासि-मल्लिहासि-कीर्ति-वल्लि-पल्लवा
त्वां
स पातु फुल्ल-चारु-चिल्लिरद्य-वल्लवा ॥१४॥
इन्द्रनिवारं
व्रजपतिवारं
निर्धूतवारं
हृतघनवारम् ।
रक्षितगोत्रं
प्रीणितगोत्रम्
त्वां
धृतगोत्रं नौमि सगोत्रम्॥१५॥?
कंसमहीपति-हृद्गतशूलं
संततसेवित-यामुन-कूलम्।
वन्दे-सुन्दर-चन्द्रक-चूडं
त्वामहमखिल-चराचर-मूलम् ॥१६॥
मलयजरुचिरस्तनुजितमुदिरः
पालितविबुधस्तोषितवसुधः
मामति-रसिकः केलिभिरधिकः
स्मितसुभगरदः
कृपयतु वरदः ॥१७॥
उररीकृत-मुरली-रुत-भङ्गं
नवजलधरकिरणोल्लसदङ्गम्
युवती-हृदयादृत-मदन-तरङ्गं
प्रणमत
यामुन-तट-कृत-रङ्गम्॥१८॥ 
नवांभोदनीलं
जगत्तोषिशीलं
मुखासङ्गिवंशं
शिखण्डावतंसम्
करालंबिवेत्रं
वरांभोजनेत्रं
धृतस्फीतगुञ्जं
भजे लब्धकुञ्जम् ॥१९॥
हृतक्षोणीभारं
कृतक्लेशहारं
जगत्गीतसारं
महारत्नहारम्
मृदुश्यामकेशं
लसद्वन्यवेषं
कृपाभिर्नुदेशं
भजे वल्लवीशम्  ॥२०॥
उल्लसद्वल्लवीवाससां
तस्कर-
स्तेजसा
निर्जित प्रस्फुरद्भास्करः
पीनहस्तादयोरुल्लसच्चन्दनः
पातु
वः सर्वतो देवकीनन्दनः ॥२१॥
संसृतेस्तारकं
तं गवां चारकं
वेणुना
मण्डितं क्रीडने पण्डितम्।
धातुभिर्वेषिणं
दानवद्वेषिणं
चिन्तय
स्वामिनं वल्लवीकामिनम् ॥२२॥ 
उपात्तकबलं
परागशबलं
मदेकशरणं
सरोजचरणम्।
अरिष्टदलनं
विकृष्टललनं
नमामि
समहं सदैव तमहम् ॥२३॥
विहारसदनं
मनोज्ञरदनं
प्रणीतमदनं
शशाङ्कवदनम्।
उरस्थकमलं
यशोभिरमलं
करान्तकमलं
भजस्व तममलम् ॥२४॥
दुष्टध्वंसः
कर्णिकारावतंसः
खेलद्वंशी
पञ्चमध्वानशंसी
योगीचेत:केलिभङ्गी निकेतः
पातु
स्वैरी हन्त वः कंसवैरी ॥२५॥
वृन्दाटव्यां
केलिमानन्दमय्यां
कुर्वन्नारीचित्तकन्दर्पधारी  ।
नम्रोद्गारी
मां दुकूलापहारी
नीपारूढः
पातु बर्हावचूडः ॥२६॥
रुचिरनखे
रचय सखे
वलितरतिं
भजनततिम्।
त्वमविरतस्वरितगति-
र्नत
शरणॆ हरिचरणे ॥२७॥
रुचिरपटः
पुलिनतटः
पशुपपतिर्गुणवसति- ।
र्स
मम शुचिर्ज्जलदरुचि-
र्मनसि
परिस्फुरतु हरिः॥२८॥
केलीविहित-यमलार्जुन-भञ्जन!
सुललितचरित! निखिलजनरञ्जन!
लोचन-नर्तन-जित-खल-खञ्जन!
मां
परिपालय कालियगञ्जन!  ॥२९॥
भुवनविस्तृत
महिमाडंबर!
विरचित
निखिल खलोत्करशंबर
वितर
यशोदातनय वारं वारं
अभिलषितं
मे धृतपीतांबर ॥३०॥
चिकुर-करंबित चारु
शिखण्डं
फाल-विनिर्जित वरशशिखण्डं
रदरुचि-निर्धुत मोदित
कुन्दं
कुरुत
बुधाः हृदि सपदि मुकुन्दम्॥३१॥
यः परिरक्षित
सुरभी-लक्ष-
स्तदपि
च सुर-भी मर्दनदक्षः।
मुरलीवादन-कुशाली शाले
स दिशतु
कुशलं तव वनमाली ॥३२॥
रमितनिखिलडिंभे
वेणुपीतोष्ठबिम्बे
हतखलनिकुरुम्बे
वल्लवीदत्तचुंबे।
भवतु
महितनन्दे तत्र वा केलिकन्दे
जगति
विरल तुण्डॆ भक्तिरुर्वी मुकुन्दे ॥३३॥
पशुपयुवतिगोष्ठी-चुम्बित-श्रीमदोष्ठी
स्मरतरलित-दृष्टिर्निर्मितानन्दवृष्टिः।
नवजलधरधाम
पातु वः कृष्णनाम
भुवनमधुरवेषा
मालिनी मूर्तिरेषा ॥३४॥
Transliterated into Devanagari from http://www.stotraratna.sathyasaibababrotherhood.org/k4.htm

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.