NIRVANASHATKAM

                                  निर्वाणषट्कम्

मनोबुध्यहंकारचित्तानि नाहं

न च श्रोत्रजिह्वे न च घ्राणनेत्रे।

न च व्योमभूमिर्न तेजो न वायुः

चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥१॥

न च प्राणसंज्ञो न वै पञ्चवायु-

र्नवा सप्तधातुर्न वा पञ्चकोशः ।

न वाक्पाणिपादं न चोपस्थपायु-

श्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥२॥

न मे द्वेषरागौ न मे लोभमोहौ

मदो नैव मे नैव मात्सर्यभावः।

न धर्मो न चार्थो न कामो न मोक्षः

चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥३॥

न पुण्यं न पापं न सौख्यं न दुःखं

न मन्त्रो न तीर्थं न वेदा न यज्ञाः।

अहं भोजनं नैव भोज्यं न भोक्ता

चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥४॥

न मृत्युर्न शङ्का न मे जातिभेदः

पिता नैव मे न माता न जन्म।

न बन्धुर्न मित्रं गुरुर्नैवशिष्य-

श्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥५॥

अहं निर्विकल्पो निराकाररूपः

विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।

न चासंगतो नैव मुक्तिर्न मेय-

श्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥६॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.