SHRI VEDAVYASASHTAKAM

   श्री वेदव्यासाष्टकम्
कलिमलास्तविवेकदिवाकरं
समवलोक्य तमोवलितं जनम्।
करुणया भुवि दर्शितविग्रहं
मुनिवरं तमहं सततं भजे॥१॥
भरतवंशसमुद्धरणेच्छया
स्वजननीवचसा परिनोदितः।
अजनयत्तनयत्रितयं 
प्रभु-
र्मुनिवरं तमहं सततं भजे॥२॥
मतिबलादि निरीक्ष्य कलौ नृणां
लघुतरं कृपया निगमांबुधेः।
समकरोदिह भागमनेकधा
मुनिवरं तमहं सततं भजे॥३॥
सकलधर्मनिरूपणसागरं
विविधचित्रकथासमलंकृतम्।
व्यरचयच्च पुराणकदंबकं
मुनिवरं तमहं सततं भजे॥४॥
श्रुतिविरोधसमन्वयदर्पणं
निखिलवादिमतान्ध्यविदारणम्।
ग्रथितवानपि सूत्रसमूहकं
मुनिवरं तमहं सततं भजे॥५॥
यदनुभाववशेन दिवंगतः
समधिगम्य महास्त्रसमुच्चयम्।
कुरुचमूमजयद्विजयो द्रुतम्
मुनिवरं तमहं सततं भजे॥६॥
समरवृत्तबोधसमीह्ययां
कुरुवरेण मुदा कृतयाचनः।
सपदि सूतमदादमलेक्षणं
मुनिवरं तमहं सततं भजे॥७॥
वननिवासपरौ कुरुदंपती
सुतशुचा तपसा च विकर्शितौ।
मृततनूजगणं समदर्शयन्
मुनिवरं तमहं सततं भजे॥८॥
व्यासाष्टकमिदं पुण्यं
ब्रह्मानन्देन कीर्तितम्
यः पठेन्मनुजो नित्यं
स भवेच्छास्त्रपारगः ॥९॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.