TULASI STOTRAM -2

                           तुलसीस्तोत्रम्
जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः॥१॥
नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे।
नमो मोक्षप्रदे देवि नमः संपत्प्रदायिके॥२॥
तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥
नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥४॥
तुलस्या रक्षितं सर्वं जगदेतच्चराचरम्।
या विनिर्हन्ति पापानि दृष्टा वा पापनिर्भरैः ॥५॥
नमस्तुलस्यतितरां  यस्यै बद्धाञ्जलिं कलौ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥६॥
तुलस्या नापरं किञ्चिद्दैवतं जगतीतले।
यया पवित्रितो लोको विष्णुसंगेन वैष्णवः ॥७॥
तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥८॥
तुलस्यां सकला देवा वसन्ति सततं यतः।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन्॥९॥
नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे।
पाहि मां सर्वपापेभ्यस्सर्वसंपत्प्रदायिके ॥१०॥
इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥११॥
तुलसी श्रीमहालक्ष्मीर्विद्याविद्यायशस्विनी।
धर्म्या धर्मानना देवी देवदेवमनःप्रिया  ॥१२॥
लक्ष्मीप्रियसखी साध्वी द्यौर्भूमिरचलाचला।
षोडशैतानि नामानि तुलस्याः कीर्तयन् नरः॥१३॥
लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत्   ॥१४॥
तुलसि! श्रीसखि! शुभे! पापहारिणि ! पुण्यदे! ।
नमस्ते नारदनुते! नारायणमनःप्रिये ! ॥१५॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

3 Comments on TULASI STOTRAM -2

  1. Anonymous says:

    तुलसीम नमामि |स्तोत्रं पठित्वा अहम् बहु प्रमुदितः अस्मि |
    विनीतः ,अनन्तः

  2. THULA says:

    DEAR SRI Ramamurthy,
    Pleased to go through all your postings in these blogs.Sir, are you in any way related to Sri. P.R. Ramachander who has translated almost most of Sanskrit slokas,sanskrit works and very religious minded ?. Regards, Radha

    1. I do not know Sri Ramachander personally but I know him through his various blog sites. A number of his stotras in Roman lipi I have transliterated into Devanagari for my blog. Many stotras in my blog point to his posts for the English translation. I have great regard for him. His output is truly mind-blogging. He is unbeatable and unsurpassable. Hats off to him.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.