NARAYANA ATHARVASHIRSHA UPANISHAD

                                              नारायणाथर्वशीर्षोपनिषत्
                                                           
(ऊँ सहनाववतु……)
ऊँ अथ पुरुषो ह वै नारायणॊऽकामयत
प्रजाः सृजायेति। नारायणात् प्राणो जायते। मनः सर्वेन्द्रियाणि च। खं ज्योतिरापः पृथिवी
विश्वस्य धारिणी ।नारायणाद् ब्रह्मा जायते। नारायणाद् रुद्रो जायते। नारायणादिन्द्रो
जायते। नारायणाद् प्रजापतयः प्रजायन्ते । नारायणाद्  द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसि। नारायणादेव
समुत्पद्यन्ते। नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥१॥
ऊँ। अथ नित्यो नारायणः । ब्रह्मा
नारायणः । शिवश्च नारायणः। शक्रश्च नारायणः।द्यावापृथिव्यौ च नारायणः। कालश्च नारायणः।
दिशश्च नारायणः।
ऊर्ध्वश्च नारायणः। अधश्च नारायणः। अन्तर्बहिश्च नारायणः।
नारायण एवेदं सर्वम्। यद्भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः
शुद्धो देव एको नारायणः। न द्वितीयोऽस्ति कश्चित्। य एवं वेद। स विष्णुरेव भवति  
स विष्णुरेव भवति॥२॥
ओमित्यग्रे व्याहरेत्। नम इति पश्चात्। नारायणायेत्युपरिष्टात्।
ओमित्येकाक्षरम्।
नम इति द्वे अक्षरे। नारायणायेति पञ्चाक्षराणि। एतद्वै नारायणस्याष्टाक्षरं
पदम्।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति। अनपब्रुवः सर्वमायुरेति।
विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति
। य एवं वेद ॥३॥
प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम्। अकार उकार मकार
इति। तानेकधा समभवत्तदेतदोमिति। यमुक्त्वा मुच्यते योगी जन्मसंसार-बन्धनात् । ऊँ नमो नारायणायेति मन्त्रोपासकः। वैकुण्ठभुवनलोकं
गमिष्यति । तदिदं परं पुण्डरीकं विज्ञानघनम्। तस्मात् तडिदाभमात्रम्। ब्रह्मण्यो देवकीपुत्रो
ब्रह्मण्यो मधुसूदनोम्।
सर्वभूतस्थमेकं नारायणम्। कारणरूपमकार परब्रह्मोम्। एतदथर्वशिरो
योऽधीते प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायमधीयानो दिवसकृतं पापं नाशयति।
माध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चपातकोपपातकात् प्रमुच्यते।
सर्ववेदपारायणपुण्यं लभते। नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति । य एवं
वेद । इत्युपनिषत् ॥४॥
           
                                                            
(ऊँ सहनाववतु……)

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.