HARI KUSUMASTABAKAM

  

हरिकुसुमस्तबकम्

गतिगञ्जितमत्ततरद्विरदं
रदनिन्दितसुन्दरकुन्दमदम् |
मदनार्बुदरूपमदघ्नरुचिं
रुचिरस्मितमञ्जरिमञ्जुमुखम् ||१||

मुखरीकृतवेणुहृतप्रमदं
मदवल्गितलोचनतामरसम् |
रसपूरविकासककेलिपरं
परमार्थपरायणलोकगतिम् ||२||

गतिमण्डितयामुनतीरभुवं
भुवनेश्वरवन्दितचारुपदम् |
पदकोज्ज्वलकोमलकण्ठरुचं
रुचकात्तविशेषकवल्गुतरम् ||३||

तरलप्रचलाकपरीतशिखं
शिखरीन्द्रधृतिप्रतिपन्नभुजम् |
भुजगेन्द्रफणाङ्गणरङ्गधरं
धरकन्दरखेलनलुब्धहृदम् ||४||

हृदयालुसुहृद्गणदत्तमहं
महनीयकथाकुलधूतकलिम् |
कलिताखिलदुर्जयबाहुबलं
बलवल्लवशावकसन्निहितम् ||५||

हितसाधुसमीहितकल्पतरुं
तरुणीगणनूतनपुष्पशरम् |
शरणागतरक्षणदक्षतमं
तमसाधुकुलोत्पलचण्डकरम् ||६||

करपद्ममिलत्कुसुमस्तवकं
वकदानवमत्तकरीन्द्रहरिम् |
हरिणीगणहारकवेणुकलं
कलकण्ठरवोज्ज्वलकण्ठरणम् ||७||

रणखण्डितदुर्जनपुण्यजनं
जनमङ्गलकीर्तिलताप्रभवम् |
भवसागरकुम्भजनामगुणं
गुणसङ्गविवर्जितभक्तगणम् ||८||

गणनातिगदिव्यगुणोल्लसितं
सितरश्मिसहोदरवक्त्रवरम् |
वरदृप्तवृषासुरदावघनं
घनविभ्रमवेशविहारमयम् ||९||

मयपुत्रतमःक्षयपूर्णविधुं
विधुरीकृतदानवराजकुलम् |
कुलनन्दनमत्र नमामि हरिं
हरितीकुरु मामक चित्तमरुम् ||१०||

उरसि परिस्फुरदिन्दिरमिन्दिन्दिरमन्दिरस्रजोल्लसितम् |
हरिमङ्गनातिमङ्गलमङ्गलसच्चन्दनं वन्दे ||११||

(contributed by Sri DKM Kartha)

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.