LALITA ASHTOTTARA SHATANAMAVALI

ललिताष्टोत्तरशतनामावलिः
ओं शिवप्रियायै नमः
ओं शिवाराध्यायै नमः
ओं शिवेष्टायै नमः
ओं शिवकोमलायै नमः
ओं शिवोत्सवायै नमः
ओं शिवरसायै नमः
ओं शिवदिव्यशिखामणये नमः
ओं शिवपूर्णायै नमः
ओं शिवघनायै नमः
ओं शिवस्थायै नमः                         १०
ओं शिववल्लभायै नमः
ओं शिवाभिन्नायै नमः
ओं शिवार्धांग्यै नमः
ओं शिवाधीनायै नमः
ओं शिवंकर्यै नमः
ओं शिवनामजपासक्तायै नमः
ओं शिवसान्निध्यकारिण्यै नमः
ओं शिवशक्त्यै नमः
ओं शिवाध्यक्षायै नमः
ओं शिवकामेश्वर्यै नमः                       २०
ओं शिवायै
ओं शिवयोगीश्वरीदेव्यै नमः
ओं शिवाज्ञावशवर्तिन्यै नमः
ओं शिवविद्यातिनिपुणायै नमः
ओं शिवपञ्चाक्षरप्रियायै नमः
ओं शिवसौभाग्यसंपन्नायै नमः
ओं शिवकैङ्कर्यकारिण्यै नमः
ओं शिवाङ्कस्थायै नमः
ओं शिवासक्तायै नमः
ओं शिवकैवल्यदायिन्यै नमः                   ३०
ओं शिवक्रीडायै नमः
ओं शिवनिधये नमः
ओं शिवाश्रयसमन्वितायै नमः
ओं शिवलीलायै नमः
ओं शिवकलायै नमः
ओं शिवकान्तायै नमः
ओं शिवप्रदायै नमः
ओं शिवश्रीललितादेव्यै नमः
ओं शिवस्य नयनामृतायै नमः
ओं शिवचिन्तामणिपदायै नमः                 ४०
ओं शिवस्य हृदयोज्ज्वलायै नमः
ओं शिवोत्तमायै नमः
ओं शिवाकारायै नमः
ओं शिवकामप्रपूरिण्यै नमः
ओं शिवलिंगार्चनपरायै नमः
ओं शिवालिंगनकौतुक्यै नमः
ओं शिवालोकनसंतुष्टायै नमः
ओं शिवलोकनिवासिन्यै नमः
ओं शिवकैलासनगरस्वामिन्यै नमः
ओं शिवरंजिन्यै नमः                       ५०
ओं शिवस्याहोपुरुषिकायै नमः
ओं शिवसंकल्पपूरकायै नमः
ओं शिवसौन्दर्यसर्वांग्यै नमः
ओं शिवसौभाग्यदायिन्यै नमः
ओं शिवशब्दैकनिरतायै नमः
ओं शिवध्यानपरायणायै नमः
ओं शिवभक्तैकसुलभायै नमः
ओं शिवभक्तजनप्रियायै नमः
ओं शिवानुग्रहसंपूर्णायै नमः
ओं शिवानन्दरसार्णवायै नमः                  ६०
ओं शिवप्रकाशसंतुष्टायै नमः
ओं शिवशैलकुमारिकायै नमः
ओं शिवास्यपङ्कजार्काभायै नमः
ओं शिवान्तपुरःवासिन्यै नमः
ओं शिवजीवातुकलिकायै नमः
ओं शिवपुण्यपरंपरायै नमः
ओं शिवाक्षमालासंतृप्तायै नमः
ओं शिवनित्यमनोहरायै नमः
ओं शिवभक्तशिवज्ञानप्रदायै नमः
ओं शिवविलासिन्यै नमः                      ७०
ओं शिवसम्मोहनकर्यै नमः
ओं शिवसाम्राज्यशालिन्यै नमः
ओं शिवसाक्षात्ब्रह्मविद्यायै नमः
ओं शिवताण्डवसाक्षिण्यै नमः
ओं शिवागमार्थतत्त्वज्ञायै नमः
ओं शिवमान्यायै नमः
ओं शिवात्मिकायै नमः
ओं शिवकार्यैकचतुरायै नमः
ओं शिवशास्त्रप्रवर्तकायै नमः
ओं शिवप्रसादजनन्यै नमः                    ८०
ओं शिवस्यहितकारिण्यै नमः
ओं शिवोज्ज्वलायै
ओं शिवज्योतिषे नमः
ओं शिवभोगसुखंकर्यै नमः
ओं शिवस्यनित्यतरुण्यै नमः
ओं शिवकल्पकवल्लर्यै नमः
ओं शिवबिल्वार्चनकर्यै नमः  
ओं शिवभक्तार्तिभंजिन्यै नमः
ओं शिवाक्षिकुमुदज्योत्स्नायै नमः
ओं शिवश्रीकरुणाकरायै नमः                   ९०
ओं शिवानन्दसुधापूर्णायै नमः
ओं शिवभाग्याब्धिचन्द्रिकायै नमः
ओं शिवशक्त्यैक्यललितायै नमः
ओं शिवक्रीडारसोज्ज्वलायै नमः
ओं शिवप्रेममहारत्नकाठिन्यकलशस्तन्यै नमः
ओं शिवलालितलाक्षार्द्रचरणांबुजकोमलायै नमः
ओं शिवचित्तैकहरणव्यालोलघनवेणिकायै नमः
ओं शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजायै नमः
ओं शिवेतरमहातापनिर्मूलामृतवर्षिण्यै नमः
ओं शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषितायै नमः   १००
ओं शिवसंपूर्णविमलज्ञानदुग्धाब्धिशायिन्यै नमः
ओं शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दितायै नमः
ओं शिवमायासमाक्रान्तमहिषासुरमर्द्दिन्यै नमः
ओं शिवदत्तबलोन्मत्तशुंभाद्यसुरनाशिन्यै नमः
ओं शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिन्यै नमः
ओं शिवातिप्रियभक्तादिनन्दिभृंगिरिटिस्तुतायै नमः
ओं शिवानलसमुद्भूतभस्मोद्धूलितविग्रहायै नमः
ओं शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दर्यै नमः ॥१०८॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.