KOORMA STOTRAM (FROM KOORMA PURANAM)

Prayer by Indradyumna from
Koorma purANam
      
कूर्मस्तवः (कूर्मपुराणांतर्गतम्)
इन्द्रद्युम्न
उवाच ।                    
             

यज्ञेशाच्युत
गोविन्द माधवानन्त केशव ।

कुष्ण
विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ।।१॥
नमोऽस्तु
ते पुराणाय हरये विश्वमूर्तये ।

सर्गस्थितिविनाशानां
हेतवेऽनन्तशक्तये ॥ २॥

निर्गुणाय
नमस्तुभ्यं निष्कलायामलात्मने ।

पुरुषाय
नमस्तेस्तु विश्वरूपाय ते नमः ॥३॥

नमस्ते
वासुदेवाय विष्णवे विश्वयोनये ।

आदिमध्यान्तहीनाय
ज्ञानगम्याय ते नमः ॥४॥

नमस्ते
निर्विकाराय निष्प्रपञ्चाय ते नमः ।:
भेदाभेदविहीनाय
नमोऽस्त्वानन्दरूपिणे ॥५॥
नमस्ताराय
शान्ताय नमोऽप्रतिहतात्मने ।
अनन्तमूर्तये
तुभ्यममूर्ताय नमो नमः ॥६॥

नमस्ते
परमार्थाय मायातीताय ते नमः:
नमस्ते
परमेशाय ब्रह्मणे परमात्मने ॥७॥

नमोऽस्तु
ते सुसूक्ष्माय महादेवाय ते नमः ।:
नमः
शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥८॥  


त्वयैव
सृष्टमखिलं त्वमेव परमा गतिः ।:
त्वं
पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥९॥

त्वमक्षरं
परं धाम चिन्मात्रं व्योम निष्कलम् ।

सर्वस्याधारमव्यक्तमनन्तं
तमसः परम् ॥१०॥

प्रपश्यन्ति
परात्मानं ज्ञानदीपेन केवलम् ।

प्रपद्ये
भवतो रूपं तद्विष्णोः परमं पदम् ॥११॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.