DHARMA SHASTA STUTIDASHAKAM

३. धर्मशास्तृस्तुतिदशकम्
आशानुरूपफलदं चरणारविन्द-
भाजामपारकरुणार्णवपूर्णचन्द्रम् ।
नाशाय सर्वविपदामपि नौमि नित्यं
ईशानकेशवभुवं भुवनैकनाथम् ॥ १ ॥
पिञ्छावलीवलयिताकलितप्रसून-
संजातकान्तिभरभासुर के शभारम् ।
शिञ्जानमञ्जुमणिभूषितरञ्जिताङ्गं
चन्द्रावतंसहरिनन्दनमाश्रयामि ॥ २ ॥
आलोलनीलललितालकहाररम्यं
आकम्रनासमरुणाधरमायताक्षम् ।
आलम्बनं त्रिजगतां प्रमथाधिनाथं
आनम्रलोकहरिनन्दनमाश्रयामि ॥ ३ ॥
कर्णावलम्बिमणिकुण्डलभासमान-
गण्डस्थलं समुदिताननपुण्डरीकम् ।
अर्णोजनाभहरयोरिव मूर्तिमन्तं
पुण्यातिरेकमिव भूतपतिं नमामि ॥ ४ ॥
उद्दण्डचारुभुजदण्डयुगाग्रसंस्थ-
कोदण्डबाणमहितान्तमदान्तवीर्यम् ।
उद्यत्प्रभापटलदीप्रमदभ्रसारं
नित्यं प्रभापतिमहं प्रणतो भवामि ॥ ५ ॥
मालेयपङ्कसमलङ्कृतभासमान-
दोरन्तरालतरलामलहारजालम् ।
नीलातिनिर्मलदुकूलधरं मुकुन्द-
कालान्तकप्रतिनिधिं प्रणतोऽस्मि नित्यम् ॥ ६ ॥
यत्पादपङ्कजयुगं मुनयोऽप्यजस्रं
भक्त्या भजन्ति भवरोगनिवारणाय ।
पुत्रं पुरान्तकमुरान्तकयोरुदारं
नित्यं नमाम्यहममित्रकुलान्तकं तम् ॥ ७ ॥
कान्तं कलायकुसुमद्युति लोभनीय-
कान्तिप्रवाहविलसत् कमनीयरूपम् ।
कान्तातनूजसहितं निखिलामयौघ
शन्तिप्रदं प्रमथनाथमहं नमामि ॥ ८ ॥
भूतेश भूरिकरुणामृतपूरपूर्ण-
वारान्निधे वरद भक्तजनैकबन्धो ।
पायात् भवान् प्रणतमेनमपारगघोर-
संसारभीतमिह मामखिलामयेभ्यः ॥ ९ ॥
हे भूतनाथ भगवन् भवदीयचारु-
पादाम्बुजे भवतु भक्तिरचञ्चला मे ।
नाथाय सर्वजगतां भजतां भवाब्धि-
पोताय नित्यमखिलाङ्गभुवे नमस्ते ॥ १० ॥
            ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.