RINAMOCHAKA MANGALA STOTRAM

ऋणमोचकमङ्गलस्तोत्रम्
      (स्कान्दपुराणे भारविप्रोक्तम्)
मङ्गलो
भूमिपुत्रश्च ऋणहर्ता धनप्रदः।
स्थिरासनो
महाकायः सर्वकर्मविरोधकः ॥१॥
लोहितो
लोहिताक्षश्च सामगानां कृपाकरः।
धरात्मजः
कुजो भौमो भूतिदो भूमिनन्दनः॥२॥
अंगारको
यमश्चैव सर्वरोगापहारकः।
वृष्टेः
कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥३॥
एतानि
कुजनामानि नित्यं यः श्रद्धया पठेत्।
ऋणं
न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥४॥
धरणी
गर्भसंभूतं विद्युत्कान्तिसमप्रभम्।
कुमारं
शक्तिहस्तं च मङ्गलं प्रणमाम्यह्म् ॥५॥
स्तोत्रमंगारकस्यैतत्
पठनीयं सदा नृभिः।

तेषां भौमजा पीडा स्वल्पोऽपि भवति क्वचित् ॥६॥
अंगारक
महाभाग भगवन् भक्तवत्सल।
त्वां नमामि ममाशेषं ऋणमाशु विनाशय ॥७॥
ऋणरोगादिदारिद्र्यं
ये चान्ये ह्यपमृत्यवः ।
भयक्लेशमनस्तापाः
नश्यन्तु मम सर्वदा ॥८॥
अतिवक्र
दुराराद्ध्य भोगमुक्त जितात्मनः।
तुष्टो
ददासि साम्राज्यं रुष्टो हरसि तत् क्षणात् ॥९॥
विरिञ्चिशक्रविष्णूनां
मनुष्याणां तु का कथा।
तेन
त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥१०॥
पुत्रान्
देहि धनं देहि त्वामस्मि शरणं गतः ।
ऋणदारिद्र्यदुःखेन
शत्रूणां च भयात् ततः ॥११॥
एभिर्द्वादशभिर्श्लोकैः
यः स्तौति च धरासुतम्।
महतीं
श्रियमाप्नोति ह्यपरो धनदो युवा ॥१२॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.