DHARMASHASTA PANCHAKAM

१.  धर्मशास्तृपञ्चकम्
पादारविन्दभक्तलोकपालनैकलोलुपं
सदारपार्श्वमात्मजादिमोदकं सुराधिपम् ।
उदारमादिनाथभूतनाथमद्भुतात्मवैभवं
सदा रवीन्दुकुण्डलं नमामि भाग्यसम्भवम् ॥ १ ॥
कृपाकटाक्षवीक्षणं विभूतिवेत्रभूषणं
सुपावनं सनातनादिसत्यधर्मपोषणम् ।
अपारशक्तियुक्तमात्मलक्षणं सुलक्षणं
प्रभामनोहरं हरीशभाग्यसम्भवं भजे ॥ २ ॥
मृगासनं वरासनं शरासनं महौजसं
जगद्धितं समस्तभक्तचित्तरङ्गसंस्थितम् ।
नगाधिराजराजयोगपीठमध्यवर्तिनं
मृगाङ्कशेखरं हरीशभाग्यसम्भवं भजे ॥ ३ ॥
समस्तलोकचिन्तितप्रदं सदा सुखप्रदं
समुत्थितापदन्धकारकृन्तनं प्रभाकरम् ।
अमर्त्यनृत्तगीतवाद्यलालसं मदालसं
नमस्करोमि भूतनाथमादिधर्मपालकम् ॥ ४ ॥
चराचरान्तरस्थित प्रभामनोहर प्रभो
सुरासुरार्चिताङ्घ्रिपद्म भूतनायक ।
विराजमानवक्त्र भक्तमित्र वेत्रशोभित
हरीशभाग्यजात साधुपारिजात पाहि माम् ॥ ५ ॥
              ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.