SRI DHARMASHASTRU BHUJANGA STOTRAM

५. श्रीधर्मशास्तृभुजंगस्तोत्रम्
श्रितानन्द चिन्तामणि श्रीनिवासं
सदा सच्चिदानन्दपूर्णप्रकाशम् ।
उदारं सुदारं सुराधारमीशं
परं  ज्योतिरूपं  भजे भूतनाथम् ॥ १ ॥
विभुं वेदवेदान्तवेद्यं वरिष्ठं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् ।
विभास्वत्प्रभावप्रभं पुष्कलेष्टं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ २ ॥
परित्राणदक्षं परब्रह्मसूत्रं
स्फुरच्चारुगात्रं भवध्वान्तमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ ३ ॥
परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशाधिपीठोज्ज्वलच्चारुदीपम् ।
सेरेशादिसंसेवितं सुप्रतापं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ ४ ॥
हरीशानसंयुक्तशक्त्यैकवीरं
किरातावतारं कृपापाङ्गपूरं ।
किरीटावतंसोज्ज्वलत् पिञ्छभारं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ ५ ॥
गुरुं पूर्णलावण्यपादादिकेशं
गरीयं महत्कोटिसूर्यप्रकाशं ।
कराम्भोरुहन्यस्तवेत्रं सुरेशं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ ६ ॥
महायोगपीठे ज्वलन्तं महान्तं
महावाक्यसारोपदेशं सुशान्तम् ।
महर्षिप्रहर्षप्रदं ज्ञानकन्दं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ ७ ॥
महारण्यमन्मानसान्तर्निवासान्
अहंकारदुर्वारहिंस्रामृगादीन् ।
हरन्तं किरातावतारं चरन्तं
परं ज्योतिरूपं   भजे  भूतनाथम् ॥ ८ ॥
पृथिव्यादिभूतप्रपञ्चान्तरस्थं
पृथग्भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणप्रसिद्धं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ ९ ॥
जगज्जीवनं पावनं भावनीयं
जगद्व्यापकं दीपकं मोहनीयं ।
सुखाधारमाधारभूतं तुरीयं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ १० ॥
इहामुत्र सत्सौख्यसंपन्निदानं
महद्योनिमव्याहतात्माभिधानम् ।
महत् पुण्डरीकायनं दीप्यमानं
परं  ज्योतिरूपं   भजे भूतनाथम् ॥ ११ ॥
त्रिकालस्थितं सुस्थिरं ज्ञानसंस्थं
त्रिधामादिमूर्त्यात्मकं ब्रह्मसंस्थम् ।
त्रयीमूर्तिमार्तिच्छिदं शक्तियुक्तं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ १२ ॥
इडापिङ्गलासुषुम्ना विशन्तं
स्फुटं ब्रह्मरन्ध्रस्वतन्त्रं सुशान्तं ।
दृढं नित्यनिर्वाणमुद्भासयन्तं
परं  ज्योतिरूपं   भजे  भूतनाथम् ॥ १३ ॥
अणुब्रह्मपर्यन्त जीवैक्यबिम्बं
गुणाकारमत्यन्तभक्तानुकम्पम् ।
अनर्घं शुभोदर्कमात्मावलम्बं
परं ज्योतिरूपं  भजे  भूतनाथम् ॥ १४ ॥
      

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.