SRI GURUVAYUPURESHA SUPRABHATA STAVAM

        श्री गुरुवायुपुरेशसुप्रभातस्तवः
उत्थिष्ठ कृष्ण गुरुवायुपुरेश 
शौरे
उत्थिष्ठ देव वसुदेवसुपुण्यमूर्ते ।
उत्थिष्ठ माधव जनार्दन राधिकेश
त्रैलोक्यमेतदखिलं कुरु मंगलाढ्यम् ॥१॥
श्रीजामदग्न्यभुवि सर्वजगद्धितार्थे
जीवेन मारुतयुतेन कृतप्रतिष्ठम्।
गुर्वादिवायुपुरनाथमनाथनाथं
वाचा नमामि मनसां वचसामगम्यम् ॥२॥
विश्वप्रकाश गुरुवायुकृतप्रतिष्ठ
क्षेत्रज्ञरूप परमेश्वर विश्वबन्धो।
आनन्दरूप जगतां स्थितिसृष्टि हेतो
स्वात्मानमेव भगवन्तमभिष्टवीमि ॥३॥
मायागृहीतविधिविष्णुमहेशरूप
सुत्रात्म वायुगुरुगेहग विश्वरूप।
विश्वोद्भवप्रलयकेलिषुलोल भुमन्
ब्रह्मात्मरूप बहुरूप नमो नमस्ते ॥४॥
मायामहाजवनिकापिहितात्म दृष्टिः
विश्वोद्भव प्रलयकेलिषु जागरूक।
नित्यप्रबुद्धमपि बोधयितुं प्रवृत्तः
सूर्यं तमोवृतमवैति तमोन्धदृष्टिः ॥५॥
निद्रा न तेऽस्ति जितमाय सदाऽप्रमेय
मायाप्रपञ्चनवनाटकसूत्रधारिन्।
लोकानुसारविधिया ननु बोध्यसे त्वं
वातालयेश्वर विभो तव सुप्रभातम् ॥६॥
श्रीव्यास नारद सुनन्द सनत्कुमार-
द्र्वास गर्ग कपिलाद्यखिला मुनीन्द्राः।
प्राप्ता हरे तव पदांबुज दर्शनार्थं
वातालयेश्वर विभो तव सुप्रभातम् ॥७॥
प्रत्यूषपूजनरताः किल पूजकास्ते
पुष्पोपहार तुलसी दधि दुग्धहस्ताः ।
संबोधयन्ति भगवन् श्रुतिसूक्तपाठैः
वातालयेश्वर विभो तव सुप्रभातम् ॥८॥
भक्ता जनाः सुकदलीफलशर्करादि
हैयंगवीन पृथुकान्वित लाजपूपान्
तुभ्यं निवेदयितुमद्य समागतास्ते
वातालयेश्वर विभो तव सुप्रभातम् ॥९॥
वातादिरोग परिपीडित सर्वगात्राः
दूरात् समेत्य सततं त्वयि भक्तियुक्ताः।
कृष्णाच्युताघहरणांबुजनाभ विष्णो
नारायणाम्बुजभवादि निषेविताङ्घ्रे
मां पाहि वातपुरनाथ समीरयन्ति
वातालयेश्वर विभो तव सुप्रभातम् ॥१०॥
दूरात् समेत्य मनुजास्तव चक्रतीर्थे
स्नात्वा विशुद्धहृदयाः फलपुष्पहस्ताः।
त्वत्पुण्यनामगणजापरता भजन्ते
वातालयेश्वर विभो तव सुप्रभातम् ॥११॥
त्वां देवकी च वसुदेवसुतश्च नन्दः
सुप्तप्रबुद्धमिह दुग्धकरा यशोदा।
त्वत्प्रेमभारभरिताः प्रतिपालयन्ति
वातालयेश्वर विभो तव सुप्रभातम् ॥१२॥
मायात्तदेह मधुसूदन विश्वमूर्ते
कायाधवार्चितपदांबुज पुण्यकीर्ते।
राधाधरस्थमधुलोलुप रम्यमूर्ते
वातालयेश्वर विभो तव सुप्रभातम् ॥१३॥
मीनाकृते श्रुतिसमुद्धरणाय पूर्वं
कूर्माकृते गिरिसमुद्धरणाय पश्चात्।
कोलाकृते क्षितिसमुद्धरणाय भूमन्
गोपाल सुन्दर विभो तव सुप्रभातम् ॥१४॥
श्रीनारसिंह दितिजक्षयहेतुभूत
प्रह्लादरक्षक विभो वटुवामनाख्य।
श्रीराम भार्गव हलायुध कृष्ण कल्किन्
वातालयेश्वर विभो तव सुप्रभातम् ॥१५॥
श्रीकृष्ण वृष्णिवर यादव राधिकेश
गोवर्धनोद्धरण कंसविनाश शौरे
गोपाल वेणुधर पाण्डुसुतैकबन्धो
श्रीमारुतालयविभो तव सुप्रभातम् ॥१६॥
कृष्णेति वर्णयुगमत्र सुकीर्तनेन
भक्तास्तरन्ति भवसिन्धुमयत्नतो हि।
सत्येवमेनमतिदीनमुपेक्षसे किं
कृष्णाखिलेश्वर विभो तव सुप्रभातम् ॥१७॥
नित्यं च भागवतवाचनबद्धदीक्षाः
भक्ताः कथाश्रवणकौतुकिनश्च शौरे।
त्वत्सन्निधावनुमतिं किल तेऽर्थयन्ते
वातालयेश्वर सुजागरणं तवास्तु॥१८॥
  
भक्तान् विलोकय दृशा करुणार्द्रया त्वं
आश्वेव ताननुगृहाण कृतार्थयेश ।
त्वत्पादयोर्वितर भक्तिमचञ्चलां मे
नित्यं गृणामि वचसा तव मङ्गलानि॥१९॥
सर्वोपनिषदीड्याय निर्गुणाय गुणात्मने।
शंकराभिन्नरूपाय सच्चिद्रूपाय मङ्गलम् ॥२०॥
सत्यभामासमेताय सत्यानन्दस्वरूपिणे 
रुक्मिणीप्राणनाथाय लोकपूज्याय मङ्गलम् ॥२१॥
राधाधरमधुप्रीतमानसाय महात्मने
गोपगोपीसमेताय गोपालायास्तु मङ्गलम् ॥२२॥
मङ्गलम् वेदवेद्याय वासुदेवाय मङ्गलम्।
मङ्गलम् पद्मनाभाय पुण्यश्लोकाय मङ्गलम् ॥२३॥
मङ्गलम् परमानन्द ब्रह्मरूपाय मङ्गलम्।
गुरुवायुपुरेशाय श्रीकृष्णायास्तु मङ्गलम् ॥२४॥




Click  here to get to  the Master Index from where you can  access  more than 700 posts
  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.