SRI KETHU STOTRAM

श्री केतुस्तोत्रम्
    (स्कान्दपुराणान्तर्गतम्)
केतुः
कालः कलयिता धूम्रकेतुर्विवर्णकः
लोककेतुर्महाकेतुः
सर्वकेतुर्भगप्रदः ॥१॥
रौद्रो
रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलालधूमसङ्काशः
चित्रयज्ञोपवीतधृक् ॥२॥
तारागणविमर्दी
च जैमिनेयो ग्रहाधिपः
गणेशदेवो
विघ्नेशः विषरोगार्तिनाशनः॥३॥
प्रव्रज्यादो
ज्ञानदश्च तीर्थयात्राप्रवर्तकः।
पञ्चविंशतिनामानि
केतोर्यः सततं पठेत्॥४॥
तस्य
नश्यति बाधा च सर्वा केतुप्रसादतः
धनधान्यपशूनां
च भवेद्वृद्धिर्न सशंयः ॥५॥

Click  here to get to  the Master Index from where you can  access  more than 700 posts

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.