CHITTOPADESHA DWADASHA MANJARIKA STOTRAM

चित्तोपदेश द्वादशमञ्जरिका
स्तोत्रम्
(श्रीमच्छङ्करभगवत्पादविरचितम्)

आशीविषविषविषमैः

  निमिषोन्मेषैर्निषेवितैर्विषयैः ।
अलमधुना कलयेथाः
  मानस मिहिकामयूखचूडालम् ॥१॥
अहमितिमतिमतिहेये
   वारय काये निरन्तरापाये।
परशिववदाभिधेये
   सदये ब्रह्मणि निधेहि तां हृदये ॥२॥
चलदळदळचञ्चलमिमं
   अचलवदचलं प्रतीत्य किल कायम्।
मुह्यसि शिवपदविमुखं
   शिव शिव सुमचापचापलैश्चेतः॥३॥
प्राक्कृतभोगावसरे
  ताम्यसि चेतो मुधा कुतो हेतोः।
न्यग्रोधबीजमुप्त्वा
  शोचन्निव नाम्रमस्येति ॥४॥
कतिधा हृदनुबभूविथ
 तरुतृण कृमियोनि चकृचंक्रमणम्।
दिष्ट्या मानुषभावात्
 पारस्पृगिवासि मा त्विह प्रमदः ॥५॥
यातं दिनमिदमेवं
  श्वः किल भविता सुमेरुरपि हस्ते।
इति नित्यं भावयता भवता
  कति चित्त मेरवो लब्धाः ॥६॥
इज्या तीर्थव्रज्या
  प्रव्रज्या वा सतां समज्या वा।
आस्तामयि भवतरणं
  लघुकरणं मनः शिवस्मरणम् ॥७॥
भवमिषपृथुविषशमनो
  मानस भिषगेष शंकरो सेव्यः
प्रथमो दैव्यो भिषगिति
  यं किल जननी श्रुतिः स्वयं प्राह ॥८॥
परयुवति दीपिकायां
  अप्रतिरूपं निरीक्ष्य बत रूपम्।
मोहान्निपत्य चेतः
  पतङ्ग मा त्वं क्षयं याहि ॥९॥
अतिसरसैरन्नरसैः
  मानस नभसंगमाग्नि-भषकाणाम्
भुजिकर्मीभूतस्य
  प्रायो वपुषं किमित्युपस्कुरुषे ॥१०॥
पत्रफलमात्रसुलभे
 कामितवरदे प्रभौ स्थिते साम्बे।
भजसे कृपणं नृपशुं
 दुःसेव्यं हा कथं चेतः ॥११॥
आप्रातरादिनान्तात्
 आ च दिनान्तात् पुनश्चिदा प्रातः।
व्यापारान्तरहायं
 व्याप्रियतामिन्दुचूडचरणाब्जे ||12||

Click here to go to the Master Index from where you can access more than 750 posts

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.