PRATAH SMARANAM (BRAHMANANDAVIRACHITAM)

                 प्रातःस्मरणम्
       (ब्रह्मानन्दविरचितम्)
प्रातः स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानम्।
वेदैः सहामरगणैरुपगिइयमानं
कान्तारकेतनवतां परमं निधानम् ॥१॥
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैः विहितोपहारम्।
उद्‍दृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशिसुताविहारम् ॥२॥
प्रातर्नमामि शरदंबरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम्।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकंबुर्थपादकरं प्रशान्तम् ॥३॥
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितं
यः पठेत्प्रातरुत्थाय सर्वपापैः स मुच्यते ॥४॥

Click here to go to the Master Index from where you can access more than 750 posts

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.