SRI RAMA ASHTOTTARASATANAMA STOTRAM

       श्रीरामाष्टोत्तरशतनामस्तोत्रम्
सहस्रशीर्ष्णे
वै तुभ्यं सहस्राक्षाय ते नमः।
नमस्सहस्रहस्ताय सहस्रचरणाय च॥१॥
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख।
अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥२॥
नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः।
नमो मूलप्रकृतये देवानां हितकारिणे ॥३॥
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन।
शंखचक्रगदापद्मजटामकुटधारिणे ॥४॥
नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः।
ओं नमो वासुदेवाय नमो दशरथात्मज ॥५॥
नमो नमस्ते राजेन्द्र सर्वसंपत्प्रदायक।
नमः कारणरूपाय कैकेयीप्रियकारिणे ॥६॥
नमो दान्ताय शान्ताय विश्वामित्रप्रियाय ते।
यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥७॥
नमो नमः केशवाय नमो नाथाय शार्ङ्गिणे।
नमस्ते रामचन्द्राय नमो नारायणाय च ॥८॥

नमस्ते रामभद्राय माधवाय नमो नमः।
गोविन्दाय नमस्तुभ्यं नमस्ते परमात्मने ॥९॥
नमो विष्णुस्वरूपाय रघुनाथाय ते नमः।
नमस्ते नाथ नाथाय नमस्ते मधुसूदन ॥१०॥
त्रिविक्रम नमस्तेऽस्तु सीतायाः
पतये नमः।
वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥११॥
नमो नमः श्रीधराय जानकीवल्लभाय च
नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः॥१२॥
नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे।
नमो राजीवनयन नमस्ते लक्ष्मणाग्रज ॥१३॥

नमो नमस्ते काकुत्स्थ नमो दामोदराय च।

विभीषणपरित्रातर्नमः संकर्षणाय च ॥१४॥
वासुदेव नमस्तेऽस्तु नमस्ते शंकरप्रिय।
प्रद्युम्नाय नमस्तुभ्यं अनिरुद्धाय ते नमः ॥१५॥
सदसद्व्यक्तिरूपाय नमस्ते पुरुषोत्तम।
अधोक्षज नमस्तेऽस्तु सप्तसालहराय च॥१६॥

खरदूषणसंहर्त्रे श्रीनृसिंहाय ते नमः।
अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक॥१७॥
जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय।
उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥१८॥
नमो बालिप्रहरण नमस्सुग्रीवराज्यद।
जामदग्न्यमहादर्पहराय हरये नमः ॥१९॥
नमो नमस्ते कृष्णाय नमस्ते भरताग्रज।
नमस्ते पितृभक्ताय नमश्शत्रुघ्नपूर्वज॥२०॥
अयोध्याधिपते तुभ्यं नमःशत्रुघ्नसेवित।
नमो नित्याय सत्याय बुध्याभिज्ञानरूपिणे ॥२१॥
अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः।
नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥२२॥
अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने।
नमोऽहल्योद्धारणाय नमस्ते चापभंगिने॥२३॥
सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने॥
नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥२४॥
नमः कबन्धहन्त्रे च बालिहन्त्रे नमोस्तु ते।
नमस्तेऽस्तु दशग्रीवप्राणसंहारकारिणे ॥२५॥

Click here to go to the Master Index from where you can access more than 750 posts

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.