SRI LAKSHMI NRISIMHA SAHASRANAMA STOTRAM

        श्री लक्ष्मीनृसिंहसहस्रनामस्तोत्रम्
ध्यानम्
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितम्।
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम्॥१॥
त्र्यक्षं चक्रपिनाकसाभयकरान् बिभ्राणमर्कच्छविम्।
छ्त्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे॥२॥
लक्ष्मीचारुकुचद्वंद्वकुंकुमाङ्कितवक्षसे।
नमो नृसिंहनाथाय सर्वमङ्गलमूर्तये॥३॥
उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम्।
भूयो लालितसंसारच्छेद हेतुं जगद्गुरुम्॥४॥
ब्रह्मोवाच-
ओं नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥१॥
वासुदेवाय वन्द्याय वरदाय वरात्मने।
वरदाभयहस्ताय वराय वररूपिणे॥२॥
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥३॥
परात्पर परेशाय पवित्राय पिनाकिने।
पावनाय प्रसन्नाय पाशिने पापहारिणे॥४॥
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः
तत्त्वरूपाय तथ्याय पुराणपुरुषाय च ॥५॥
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे॥६॥
सिंहाय सिंहराजाय जगद्वश्याय ते नमः।
अट्टहासाय दोषाय जलवासाय ते नमः॥७॥
भूतावासाय भासाय श्रीनिवासाय खड्गिने।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥८॥
नमो मूलाधिवासाय धर्मावासाय धन्विने।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च॥९॥
शुभंजयाय सूत्राय नमश्शत्रुञ्जयाय च।
निरञ्जनाय नीराय निर्गुणाय गुणाय च॥१०॥
निष्प्रपञ्चाय निर्वाणपदाय निबिडाय च।
निरालम्बाय नीलाय निष्कलाय कलाय च  ॥११॥
निमेषाय निबंधाय निमेषगमनाय च ।
निर्द्वंद्वाय निराशाय निश्चयाय निराय च ॥१२॥
निर्मलाय निबन्धाय निर्मोहाय निराकृते।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥१३॥
सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने।
हरीशाय च शेषाय गुडाकेशाय वै नमः॥१४॥
सुकेशायोर्ध्वकेशाय केशिसंहारकाय च।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥१५॥
कुशेशयाय कूलाय केशवाय नमो नमः।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥१६॥
दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने।
प्रच्छन्नाय प्रमोदाय प्रभवे विभवे नमः ॥१७॥
प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च।
प्रकाशाय प्रतापाय प्रज्ज्वलायोज्ज्वलाय च ॥१८॥
ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥१९॥
कालान्तकाय कल्पाय कलनाय कृते नमः।
कालचक्राय चक्राय वषट्चक्राय चक्रिणे॥२०॥
अक्रूराय कृतान्ताय विक्रमाय क्रमाय च।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने॥२१॥
संक्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥२२॥
अजयायादिदेवाय अक्षयाय क्षयाय च।
अघोराय सुघोराय घोरघोरतराय च ॥२३॥
नमोस्त्वघोरवीर्याय लसद्घोराय ते नमः।
घोराध्यक्षाय दक्षाय दक्षिणार्याय शंभवे ॥२४॥
अमोघाय गुणौघाय अनघायाघहारिणे।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः॥२५॥
मेघवाहनरूपाय मेघश्यामाय मालिने।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः॥२६॥
व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विटास्याय वीर्याय विष्टरश्रवसे नमः ॥२७॥
विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च।
विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥२८॥
विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥२९॥
विधानाय विधेयाय विजयाय जयाय च।
विबुधाय विभावाय नमो विश्वंभराय च ॥३०॥
वीतरागाय विप्राय विटंकनयनाय च।
विपुलाय विनीताय विश्वयोने नमो नमः॥३१॥
चिदंबराय वित्ताय विश्रुताय वियोनये।
विह्वलाय विकल्पाय कल्पातीताय शिल्पिने॥३२॥
कल्पनाय स्वरूपाय फणितल्पाय वै नमः।
तटित्प्रभाय तार्याय तरुणाय तरस्विने ॥३३॥
तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥३४॥
तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शान्ताय शतदाराय ते नमः ॥३५॥
शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥३६॥
नमस्सहस्रशिरसे सहस्रवदनाय च।
सहस्राक्षाय देवाय दिशःश्रोत्राय ते नमः॥३७॥
नमस्सहस्रजिह्वाय महाजिह्वाय ते नमः।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥३८॥
सहस्रबाहवे तुभ्यं सहस्रचरणाय च।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥३९॥
नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः।
सुक्षुण्याय सुभिक्षाय सुराध्यक्षाय शौरिणे॥४०॥
धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥४१॥
कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥४२॥
शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥४३॥
भूतपालाय भूताय भूतावासाय भूतिने।
भूतभेतालघाताय भूताधिपतये नमः ॥४४॥  
भूतग्रहविनाशाय भूतसंयम ते नमः
महाभूताय भृगवे सर्वभूतात्मने नमः ॥४५॥
सर्वारिष्टविनाशाय सर्वसंपत्कराय च ।
सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥४६॥
सर्वदुःखप्रशांताय सर्वसौभाग्यदायिने।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥४७॥
सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने।
सर्वज्वरविनाशाय सर्वरोगापहारिणे॥४८॥
सर्वाभिचारहंत्रे च सर्वैश्वर्यविधायिने।
पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये॥४९॥
बहुशृङ्गाय लिंगाय महाशृङ्गाय ते नमः।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥५०॥
महादेवाय देवाय मातुलुंगरदाय च॥५१॥
महामायाप्रसूताय मायिने जलशायिने।
महोदराय मंदाय मददाय मदाय च॥५२॥
मधुकैटभहन्त्रे च माधवाय मुरारये।
महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥५३॥
चित्रकूर्माय चित्राय नमस्ते चित्रभानवे।
मायातीताय मायाय महावीराय ते नमः॥५४॥
महातेजाय बीजाय तेजोधाम्ने च बीजिने।
तेजोमय नृसिंहाय नमस्ते चित्रभानवे ॥५५॥
महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने॥५६॥
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे॥५७॥
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च।
वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः॥५८॥
कंठीरवाय लुंठाय निश्शठाय हठाय च।
सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥५९॥

ऋतुध्वजाय वज्राय मंत्रराजाय मंत्रिणे।
त्रिणेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥६०॥
त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥६१॥
अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे।
अमृताय अनन्ताय अमितायामितौजसे॥६२॥
अपमृत्युविनाशाय अपस्मारविघातिने।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥६३॥
नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे।
सद्योजाताय संघाय वैद्युताय नमो नमः॥६४॥
अध्वातीताय सत्त्वाय वागतीताय वाग्मिने
वागीश्वराय गोपाय गोहिताय गवांपते ॥६५॥
गन्धर्वाय गभीराय गर्जितायोर्जिताय च
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च॥६६॥
पद्माभाय सुनाभाय पद्मनाभाय मानिने।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः॥६७॥
पद्मोदराय  पूताय पद्मकल्पोद्भवाय च।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥६८॥
शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥६९॥
ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥७०॥
परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः।
नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥७१॥  
अथर्वशिरसे नित्यमशनिप्रतिमाय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥७२॥
लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः॥७३॥
लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥७४॥
पश्यामि त्वां महासिंहं हारिणं वनमालिनम्।
किरीटिनं कुण्डलिनं सर्वाङ्गं सर्वतोमुखम् ॥७५॥
सर्वतः पाणिपादोरं सर्वतोऽक्षिशिरोमुखम्।
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम्॥७६॥
बहुयोजनविस्तीर्णं बहुयोजनमायतम्।
बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम्॥७७॥
महारूपं महावक्त्रं महादंष्ट्रं महाभुजम्।
महानादं महारौद्रं महाकायं महाबलम् ॥७८॥
आनाभेर्ब्रह्मणो रूपं आगलाद्वैष्णवं वपुः।
आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतश्शिवम् ॥७९॥
नमोऽस्तु नारायण नारसिंह
  नमोऽस्तु नारायण वीरसिंह।
नमोऽस्तु नारायण क्रूरसिंह
   नमोऽस्तु नारायण दिव्यसिंह ॥८०॥
नमोऽस्तु नारायण व्याघ्रसिंह
  नमोऽस्तु नारायणपुच्छसिंह।
नमोऽस्तु नारायण पूर्णसिंह
  नमोऽस्तु नारायण रौद्रसिंह
॥८१॥
नमो नमो भीषण भद्रसींह
  नमो नमो विह्वलनेत्रसिंह।
नमो नमो बृंहित भूतसिंह
  नमो नमो निर्मलचित्रसिंह॥८२॥
नमो नमो निर्जितकालसिंह
   नमो नमःकल्पितकल्पसिंह।
नमो नमः कामदकामसिंह
   नमो नमस्ते भुवनैकसिंह॥८३॥
The following four slokas within [ ]  are from the
Bhagavadgita, viswaroopadarshna Yoga and do not
Form part of the sahasranama i.e. one thousand
names. 
[द्यावापृथिव्योरिदमन्तरं हि
 व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन्॥८४॥
अमी हि त्वां सुरसंघा विशन्ति
  केचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा मुनयस्सिद्धसंघाः
  स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥८५॥
रुद्रादित्या वसवो ये च साध्या
   विश्वे देवा मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घाः
   वीक्षन्ति त्वां विस्मिताश्चैव सर्वे॥८६॥
लेलिह्यसे ग्रसमानस्समन्तात्
    लोकान् समग्रान् वदनैर्ज्वलद्भिः  ।
तेजोभिरापूर्य जगत्समग्रं
    भासस्तवोग्राः प्रतपन्ति विष्णो ॥८७॥]
भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च।
पृथ्वीमन्तरिक्षं त्वं पर्वतारण्यमेव च ॥८८॥
कलाकाष्ठादिलिप्तिस्त्वं मुहूर्तप्रहरादिकम्।
अहोरात्रं त्रिसन्ध्या च पक्षमासर्तुवत्सराः॥८९॥
युगादिर्युगभेदस्त्वं संयुगो युगसंधयः।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥९०॥
करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः॥९१॥
प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम्।
सुज्योतिस्त्वं परंज्योतिरात्मज्योतिस्सनातनः ॥९२॥
ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषांपतिः।
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः  ॥९३॥
हंतकारो निराकारो वेगाकारश्च शंकरः।
अकारादिहकारान्त ओंकारो लोककारकः ॥९४॥
एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः।
चतुर्मूर्तिश्चतुर्दंष्ट्रः चतुर्वेदमयोत्तमः॥९५॥
लोकप्रियो लोकगुरुः लोकेशो लोकनायकः।
लोकसाक्षी लोकपतिः लोकात्मा लोकलोचनः॥९६॥
लोकाधारो बृहल्लोको लोकालोकमयो विभुः।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः॥९७॥
अनादिस्त्वमनन्तस्त्वं अभूतो भूतविग्रहः।
स्तुतिस्स्तुत्यस्स्तवप्रीतः स्तोता नेता नियामकः ॥९८॥
त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुस्सखा।
सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥९९॥
नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥१००॥
भद्ररूपाय रूढाय योगरूपाय योगिने
समरूपाय योगाय योगपीठस्थिताय च ॥१०१॥
योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥१०२॥
धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च संधात्रे विधात्रे च धराय च ॥१०३॥
दामोदराय दांताय दानवान्तकराय च ।
नमस्संसारवैद्याय भेषजाय नमो नमः ॥१०४॥
सीरध्वजाय शीताय वातायाप्रमिताय च
सारस्वताय संसारनाशनायाक्षमालिने ॥१०५॥
असिचर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥१०६॥
सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे।
करिचर्मवसनाय करालवदनाय च ॥१०७॥
कवये पद्मगर्भाय भूतगर्भघृणानिधे।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे॥१०८॥
नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥१०९॥
हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥११०॥
हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च।
नमो हिरण्यशृङ्गाय निश्शृङ्गाय च शृङ्गिणे॥१११॥
भैरवाय सुकेशाय भिषणायान्त्रमालिने।
चण्डाय रुण्डमालाय नमो दण्डधराय च ॥११२॥
अखण्डतत्त्वरूपाय कमण्डलुधराय
च।                                  
नमस्ते खण्डसिंहाय सत्यसिंहाय तेनमः॥११३॥
नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः॥११४॥
नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः॥११५॥
पातालस्थितसिंहाय नमः पर्वतवासिने।
नमो जलस्थसिंहाय अन्तरिक्षस्थिताय च ॥११६॥
कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः।
अनन्तसिंहसिंहाय अनन्तगतये नमः॥११७॥
नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे।
अभयंकरसिंहाय नरसिंहाय ते नमः ॥११८॥
नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः।
सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥११९॥

सप्तलोकान्तरस्थाय सप्तस्वरमयाय च।

सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥१२०॥
सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छंदाय च ते नमः॥१२१॥
श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये।
शुचिश्रवाय शूराय सुप्रजाय सुधन्विने॥१२२॥
शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः॥१२३॥
सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥१२४॥
सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
सांख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥१२५॥
नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ।
खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥१२६॥
नागकेयूरहाराय नागेन्द्रायाघमर्दिने।
नदीवासाय नग्नाय नानारूपधराय च ॥१२७॥
नागेश्वराय नागाय नमिताय नराय च।
नागांतकरथायैव नरनारायणाय च ॥१२८॥
नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः।
नमो यज्ञवराहाय नरसिंहाय ते नमः॥१२९॥
विक्रमाक्रान्तलोकाय वामनाय महौजसे।
नमो भार्गवरामाय रावणान्तकराय च ॥१३०॥
नमस्ते बलरामाय कंसप्रद्ध्वंसकारिणे।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥१३१॥
आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥१३२॥
गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥१३३॥
सालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्री शैलाद्रिनिवासाय शिवावासाय ते नमः॥१३४॥
योगिहृत्पद्मवासाय महाहासाय ते नमः।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥१३५॥
नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥१३६॥
रक्तमालाविभूषाय रक्तगन्धानुलेपिने।
धुरंधराय धूर्ताय दुर्धराय धराय च ॥१३७॥
दुर्मदाय दुरंताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥१३८॥
दुर्भेदाय दुराशाय दुर्लभाय नमो नमः।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥१३९॥
उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः।
रसज्ञाय रसेशाय आरक्तरसनाय च ॥१४०॥

पथ्याय परितोषाय रथ्याय रसिकाय च।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥१४१॥
ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे।
परप्रध्वंसकायैव शंखचक्रधराय च ॥१४२॥
गदापद्मधरायैव पञ्चबाणधराय च।
कामेश्वराय कामाय कामपालाय कामिने ॥१४३॥
नमः कामविहाराय कामरूपधराय च
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः॥१४४॥
नमस्सोमाय वामाय वामदेवाय ते नमः।
सामस्वनाय सौम्याय भक्तगम्याय वै नमः ॥१४५॥
कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीषदायैव भीमविक्रमणाय च ॥१४६॥
मृगग्रीवाय जीवाय जितायाजितकारिणे।
जटिने जामदग्न्याय नमस्ते जातवेदसे॥१४७॥
जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायाण्डजाय स्वेदजायोद्भिजाय च॥१४८॥
जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥१४९॥
जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे॥१५०॥
इन्द्रियायेंन्द्रियज्ञाय नमोस्त्विन्द्रानुजाय च ।
अतीन्द्रियाय साराय इन्दिरापतये नमः ॥१५१॥
ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने॥१५२॥
व्योमाधाराय च व्योमवक्त्रायासुरघातिने।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥१५३॥
सुकुमाराय रामाय शुभाचाराय वै नमः।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥१५४॥
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥१५५॥
चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये।
षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने॥१५६॥
धर्मार्थकाममोक्षाय विरक्ताय नमो नमः
भावशुद्धात्म सिद्धाय साध्याय शरभाय च ॥१५७॥
प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च।
स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥१५८॥
प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः॥१५९॥
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥१६०॥
उग्रनेत्राय व्यग्राय समग्रगुणशालिने।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥१६१॥

दुष्टग्रहनिहंत्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥१६२॥
उग्रश्रवाय शांताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥१६३॥
नमस्ते पुण्डरीकाक्ष नमस्ते दुरतिक्षय।
नमस्ते करुणासिन्धो नमस्ते समितिञ्जय॥१६४॥
नमस्ते नरसिंहाय नमस्ते गरुडध्वज।
यज्ञनेत्रे नमस्तेस्तु कालध्वज जयध्वज॥१६५॥
अग्निनेत्रे नमस्तेऽस्तु नमस्ते ह्यमरप्रिय।
महानेत्रे नमस्तेऽस्तु नमस्ते भक्तवत्सल॥१६६॥
धर्मनेत्रे नमस्तेऽस्तु नमस्ते करुणाकर
पुण्यनेत्रे नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥१६७॥
नमो नमस्ते जयसिंहरूप नमो नमस्ते नरसिंहरूप।
नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥१६८॥

   

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.