SRI LAKSHMINRISIMHA DWADASANAMA STOTRAM

श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्रम्
अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो
भगवान् ऋषिः
अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः
प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥१॥
पञ्चमं नारसिंहशच षष्ठः कश्यपमर्दनः।
सप्तमो यातुहंता च अष्टमो देववल्लभः॥२॥  
ततः प्रह्लादवरदो दशमोऽनंतहंतकः।
एकादशो महारुद्रः द्वादशो दारुणस्तथा॥३॥
द्वादशैतानि नृसिंहस्य महात्मनः।
मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥४॥
क्षयापस्मारकुष्ठादि तापज्वर निवारणम्।
राजद्वारे महाघोरे संग्रामे च जलांतरे ॥५॥
गिरिगह्वरकारण्ये व्याघ्रचोरामयादिषु।
रणे च मरणे चैव शमदं परमं शुभम्॥६॥
शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात्।
आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥७॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.