varada-vallabhA-stotram

श्रीवरदवल्लभास्तोत्रम्

 
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं
वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥१॥

यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः
नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥२॥

ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद् रक्षसे(?)
नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
संसृत्याक्षरवैष्णवाध्वसु(?) नृणां संभाव्यते कर्हिचित् ॥३॥

शान्तानन्दमहाविभूति परमं यद्ब्रह्मरूपं हरेः
मूर्तं ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्‍भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता –
न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥४॥

आधारत्रयसंपन्नाम् अरविन्दविलासिनीम् ।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥५॥

Note: varadavallabhaa is the consort of varadaraaja(also known as devaraaja), an aspect of mahaaviShNu, presiding deity of kaa~nchipuram.

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

4 Comments on varada-vallabhA-stotram

  1. if u have audio of varada vallabha pls upload on youtube

    1. HI I HAVE THE AUDIO

  2. sorry dipti, I do not have the audio of this stotra. I got this rare beautiful stotra from an old book of collection of stotras

  3. Anonymous says:

    Download an app called Jhalaria Math from tje Google Play Store. It contains an audio of this stotra.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.