SHARADA DEVI DHYANA STOTRAM

           शारदादेवीध्यानस्तोत्रम्
      
 (स्वामी
अभेदानन्दकृतम्)
ध्यायेच्चित्तसरोजस्थां
सुखासीनां कृपामयीम्।
प्रसन्नवदनां
देवीं द्विभुजां स्थिरलोचनाम् ॥१॥
आलुलायितकेशार्धवक्षःस्थलविमण्डिताम्।
श्वेतवस्त्रावृतार्धाङ्गां
हेमालङ्कारभूषिताम् ॥२॥
स्वक्रोडन्यस्तहस्तां
च ज्ञानभक्तिप्रदायिनीम्।
शुभां
ज्योतिर्मयीं जीवपापसन्तापहारिणीम्॥३॥
रामकृष्णगतप्राणां
तन्नामश्रवणप्रियाम्।
तद्भावरञ्जिताकारां
जगन्मातृस्वरूपिणीम् ॥४॥
जानकीराधिकारूपधारिणीं
सर्वमङ्गलाम्।
चिन्मयीं
वरदां नित्यां शारदां मोक्षदायिनीम्॥५॥
यथाग्नेर्दाहिकाशक्ती
रामकृष्णे स्थिता हि या।
सर्वविद्यास्वरूपां
तां सारदां प्रणमाम्यहम् ॥६॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.