SRI RAMAKRISHNA STOTRA DASAKAM

      श्रीरामकृष्णस्तोत्रदशकम्
ब्रह्मरूपमादिमध्यशेषसर्वभासकं
    भावषट्कहीनरूप-नित्यसत्यमद्वयम्।
वाङ्मनोऽतिगोचरं च नेतिनेतिभावितम्
    तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥१॥
आदितेयभीहरं सुरारिदैत्यनाशकं
   साधुशिष्टकामदं  महीसुभारहारकम्।
स्वात्मरूपतत्त्वकं युगे युगे च दर्शितं
    तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥२॥
सर्वभूतसर्गकर्मसूत्रबन्धकारणं
  ज्ञानकर्मपापपुण्यतारतम्यसाधनम्।
बुद्धिवास-साक्षिरूप-सर्वकर्मभासनं
   तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥३॥
सर्वजीवपापनाशकारणं भवेश्वरं
   स्वीकृतं च गर्भवास-देहधानमीदृशम्।
यापितं स्वलीलया च येन दिव्यजीवनं
   तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥४॥
तुल्यलोष्टकाञ्चनं च हेयनेयधीगतं
   स्त्रीषु नित्यमातृरूपशक्तिभावभावुकम्।
ज्ञानभक्तिभुक्तिमुक्तिशुद्धबुद्धिदायकं
   तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥५॥
सार्वधर्मगम्यमूलसत्यतत्त्वदेशकं
   सिद्धसर्वसम्प्रदाय सम्प्रदायवर्जितम्।
सर्वशास्त्रमर्मदर्शि-सर्वविन्निरक्षरं
   तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥६॥
चारुदर्शकालिकासुगीतचारुगायकं
   कीर्तनेषु मत्तवच्च नित्यभावविह्वलम्।
सूपदेशदायकं हि शोकतापवारकं
   तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥७॥
पादपद्मतत्त्वबोधशान्तिसौख्यदायकं
  सक्तचित्तभक्तसूनुनित्यवित्तवर्धकम्।
दम्भिदर्पदारणं तु निर्भयं जगद्गुरुं
  तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥८॥
पञ्चवर्षबालभावयुक्तहंसरूपिणं
  सर्वलोकरञ्जनं भवाब्धिसङ्गभञ्जनम्।
शान्तिसौख्यसद्म-जीवजन्मभीतिनाशनं
   तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥९॥
 धर्महानहारकं त्वधर्मकर्मवारकं
   लोकधर्मचारणं च सर्वधर्मकोविदम्।
त्यागिगेहिसेव्यनित्यपावनाङ्घ्रिपङ्कजं
   तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥१०॥
स्तोत्रशून्यसोमकं सदीशभावव्यञ्जकं
  नित्यपाठकस्य वै विपत्तिपुञ्जनाशकम्।
स्यात्कदापि जापयागयोगभोगसौलभं
   दुर्लभं तु रामकृष्णरागभक्तिभावनम् ॥११॥
इति श्रीविरजानन्दरचितं भक्तिसाधकम्।
स्तवसारं समाप्तं वै श्री रामकृष्णतूणकम्॥१२॥
  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.