SRI RAMAKRISHNA STOTRAM -3

      श्रीरामकृष्णस्तोत्रम् – ३      
सामाख्याद्यैर्गीतिसुमधुरैर्मेघगंभैरघोषै-
   र्यज्ञ-ध्वान-ध्वनित गगनैर्ब्राह्मणैर्ज्ञातवेदैः।
वेदान्ताख्यैः सुविहितमखोद्भिन्न-मोहान्धकारैः
    स्तुतो गीतो
य इह सततं तं भजे रामकृष्णम्॥१॥
         श्रीरामक्रुष्णप्रशस्तिः

क्षीणाः स्म दीनाः सकरुणा जल्पन्ति मूढा जनाः
      नास्तिक्यन्त्विदन्तु
अहह देहात्मवादातुराः।
प्राताः स्म वीरा गतभया अभयं प्रतिष्ठां यदा
       अस्तिक्यन्त्विदन्तु चिनुमो रामकृष्णदासा वयम्॥१॥
पीत्वा पीत्वा परमपीयूषं वीतसंसाररागाः
    हित्वा हित्वा
सकलकलहप्रापिणीं स्वार्थसिद्धिम्
ध्यात्वा ध्यात्वा श्रीगुरुचरणं
सर्वकल्याणरूपं
    नत्वा नत्वा
सकलभुवनं पातुमामन्त्रयामः॥२॥
प्राप्तं यद्वै त्वनादिनिधनं
वेदोदधिं मथित्वा
   दत्तं
यस्य प्रकरणे हरिहर ब्रह्मादिदेवैर्बलम्।
पूर्णं यत्तु प्राणसारैर्भौमनारायणानां
   रामकृष्णस्तनुं
धत्ते तत्पूर्णपात्रमिदं भोः ॥३॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.