SRI VIDHIMANASAHAMSA STOTRAM

           श्रीविधिमानसहंसास्तोत्रम्
   ( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः विरचितम्)
पापिषु प्रथमतो गणनीयं पुण्यवज्जनसुदूरगतं माम्।
नागराजमिव पङ्कजचक्षुर्वाणि पाहि विधिमानसहंसे॥१॥
मांसरक्तमलपूर्णशरीरे पूतिगन्धनिलयेऽस्थिवर्ये।
आत्मबुद्धिमचलां दधतं मां वाणि पाहि विधिमानसहंसे॥२॥
मोहलोभमुखरोगविशीर्णं जन्ममृत्युभयतप्तहृदब्जम्।
शान्तिदान्तिमुखमातृविहीनं वानि पाहि विधिमानसहंसे॥३॥
वेदशीर्षपरिशीलनशून्यं पादपद्मनमनेऽप्यलसं ते।
पाणिपङ्कजलसच्छुकबाले वाणि पाहि विधिमानसहंसे॥४॥
     इति श्रीविधिमानसहंसास्तोत्रं सम्पूर्णम्

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.