ASHRAYA DWADASAM

आश्रयद्वादशम्
परमपावनं विश्वविश्रुतं
   वरगणप्रदं भक्तपालकम्।
गिरिगृहप्रियं नित्यनिर्मलं
  पुरहरात्मजं देवमाश्रये ॥१॥
अरुणभासुरं मोहनाम्बरं
  दुरितनाशनं कामदायकम्
सुगुणपूरितं शक्तिसेवितं
  पुरहरात्मजं देवमाश्रये  ॥२॥
नतजनप्रियं दीनपालकं
  पतितपावनं धर्मकारकम्।
मदनसुन्दरं कीर्तनप्रियं
  पुरहरात्मजं देवमाश्रये  ॥३॥
करिवरासनं गौरवावहं
   अरिविमर्दनं शिष्टपालकम्।
विजयभासुरं पापनाशनं
   पुरहरात्मजं देवमाश्रये  ॥४॥
हरितनूभवं ग्रामपालकं
    हरिहरप्रियं राजसेवितम्।
अरिकुलान्तकं नर्तनप्रियं
   पुरहरात्मजं देवमाश्रये  ॥५॥
गिरितलस्थितं
रत्नकन्धरं
  गिरिशलालितं मङ्गलाननम्।
श्रितनृरक्षकं
सत्यपालकं
  पुरहरात्मजं देवमाश्रये ॥६॥
मणिगणाञ्चितं
मोहिनीसुतं
    घृणिगणावृतं भूतवन्दितम्।
भुवनपालकं
भूतनायकं
     पुरहरात्मजं देवमाश्रये ॥७॥
 तरुणमोहनं कुण्डलाञ्चितं
   वरगिरीश्वरं मकुटमण्डितम्।
कमलभूषणं
भासुराननं
    पुरहरात्मजं देवमाश्रये ॥८॥
अनलकान्तिजं
वीरनर्तनं
   मुनिगणार्चितं सुप्रभापतिम्।
भुवनमोहनं
पुत्रदायकं
   पुरहरात्मजं देवमाश्रये ॥९॥
द्रुहिणवत्सलं
वेत्रधारकं
   कनकभूषितं काननप्रियम्।
भुवनवन्दितं
पाण्ड्यसेवकं
   पुरहरात्मजं देवमाश्रये ॥१०॥
विमलवीक्षणं
विप्रवन्दितं
  अमरलोकगं सत्यकप्रियं ।
कुसुमपूरितं
वासवाश्रितं
  पुरहरात्मजं देवमाश्रये ॥११॥
भवविमोचनं
ज्ञानदायकं
  भवहितेरतं देवपूजितम्।
मुनिनिषेवितं
शान्तिदायकं
   पुरहरात्मजं देवमाश्रये ॥१२॥

  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.