BHAVANASHTAKAM (ON DHARMASASTA)

                भावनाष्टकम्

अङ्गनामङ्गनामन्तरे
विग्रहं
कुण्डलोद्भासितं दिव्यकर्णद्वयम्।

बिभ्रतं
सुस्थितं योगपीठोत्तमे

  सन्ततं भावये श्रीपतीशात्मजम् ॥१॥

मोहनीयाननं
शृङ्गपर्वस्थितं

   काननेषुप्रियावासमत्यद्भुतम्।

दीनसंरक्षकं
वासवेनार्चितंपं

   सन्ततं भावये श्रीपतीशात्मजम् ॥२॥

कोमलं
कुन्तलं स्निग्धमत्यद्भुतं

  बिभ्रतं मोहनं नीलवर्णाञ्चितम्।

कामदं
निर्मलं भूतवृन्दावृतं

   सन्ततं भावये श्रीपतीशात्मजम् ॥३॥

अम्बरं
दिव्यनीलद्युतिं शोभनं

    अंबुवर्णोपमगात्रशोभामयम्।

बिम्बमत्यद्भुताकारजं
बिभ्रतं

   सन्ततं भावये श्रीपतीशात्मजम् ॥४॥

वाहनं
तुङ्गमश्वोत्तमं सुन्दरं

   सैन्धवं संश्रितं विश्ववश्याकृतिं

बान्धवं
बन्धुहीनाश्रितं मोहनं

  सन्ततं भावये श्रीपतीशात्मजम् ॥५॥

भासितं वक्षसा हारमुक्ताञ्चितंदेवदेवार्चितकेरलविग्रहम्।

भूसुरैर्वन्दितं दिव्यपीठस्थितं
सन्ततं भावये श्रीपतीशात्मजम् ॥६॥

पावनं पङ्कजपाददिव्यद्वयं
सेवककल्मषसञ्चयनाशनम्।
काम्यदं मोक्षदं तारकं सादरं
सन्ततं भावये श्रीपतीशात्मजम् ॥७॥

विग्रहं मङ्गलं सर्वकामार्थदं
ग्रिमवन्दितं दीनदयात्मकम्।

कीर्तनमण्डितमाकाशदिक्शुभं
सन्ततं भावये श्रीपतीशात्मजम् ॥८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.