SRI VISHNU KAVACHAM

श्रीविष्णुकवचम्
ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
   विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
    वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
कवचम्
पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वतः ॥१॥
ऊर्ध्वं आनन्दकृत्पातु अधस्ताच्छार्ङ्गभृत्सदा।
पादौ पातु सरोजाङ्घ्रिः जङ्घे पातु जनार्दनः॥२॥
जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः।
गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः॥३॥
पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।
दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥४॥
करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।
कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥५॥
नारायणोऽव्यान्नासां मे कर्णौ केशिप्रभञ्जनः।
कपोले पातु वैकुण्ठः जिह्वां पातु दयानिधिः ॥६॥
आस्यं दशास्यहन्ताव्यान्नेत्रेमे हरि लोचनः।
भ्रुवौ मे पातु भूमेशः ललाटं मे सदाऽच्युतः ॥७॥
मुखं मे पातु गोविन्दः शिरो गरुडवाहनः ।
मां शेषशायी सर्वेभ्यो
व्याधिभ्यो भक्तवत्सलः ॥८॥
पिशाचाग्नि जलेभ्यो मां आपद्भ्यो पातु वामनः ।
सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥९॥
इतिश्रीविष्णुकवचं सर्वमङ्गलदायकम्।
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥१०॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.