KIRATAMURTI STOTRAM

किरातमूर्तिस्तोत्रम्
नमः शिवाय भर्गाय लीलाशबररूपिणे।
प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥
पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम्।
उदग्रारक्तनयनं गौरकौशेयवाससम्॥२॥
कैलासशिखरोत्तुङ्गं छुरिकाचापधारिणम्।
किरातमूर्तिं ध्यायामि परमं कुलदैवतम्॥३॥
दुर्जनैर्बहुधाऽऽक्रान्तं भयसंभ्रान्तमानसम्।
त्वदेकशरणं दीनं परिपालय नाथ, माम्॥४॥
मह्यं द्रुह्यन्ति रिपवो बाह्याश्चाभ्यन्तराश्च ये।
विद्रावय दयासिन्धो चापज्यानिस्वनेन तान्॥५॥
कूटकर्मप्रसक्तानां शत्रूणां शातनाय भोः।
चालय छुरिकां घोरां शतकोटिसमुज्ज्वलाम्॥६॥
विपद्दावानलज्वालासन्तप्तं रोगपीडितम्।
कर्तव्यताविमूढं मां त्रायस्व गिरिशात्मज॥७॥
नमः किरातवपुषे नमः क्षेमङ्कराय च।
नमः पापविघाताय नमस्ते धर्मसेतवे ॥८॥
(Source: ‘Bhaktitarangini’
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.