MAHANARAYANOPANAISHAD-SIVOPASANA MANTRAAH

शिवोपासन-मन्त्राः           
    (महानारायणोपनिषत्)
निधनपतये नमः। निधनपतान्तिकाय नमः।ऊर्ध्वाय
नमः। ऊर्ध्वलिङ्गाय नमः।
हिरण्याय नमः। हिरण्यलिङ्गाय नमः ।सुवर्णाय
नमः। सुवर्णलिङ्गाय नमः।
दिव्याय नमः। दिव्यलिङ्गाय नमः। भवाय नमः ॥
भवलिङ्गाय नमः ।शर्वाय नमः। शर्वलिङ्गाय नमः।
शिवाय नमः। शिवलिङ्गाय नमः।  ज्वलाय नमः। ज्वललिङ्गाय
नमः। आत्माय नमः। आत्मलिङ्गाय नमः।
परमाय नमः। परमलिङ्गाय नमः। एतथ्सोमस्य सूर्यस्य
सर्वलिङ्गँ स्थापयति पाणिमन्त्रं पवित्रम्॥
            पश्चिमवक्त्र-प्रतिपादकमन्त्रः
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः।
भवेभवेनातिभवे भवस्व माम्। भवोद्भवाय नमः॥
             उत्तरवक्त्र-प्रतिपादकमन्त्रः
 वामदेवाय
नमो ज्येष्ठाय नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो  बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व- भूतदमनाय
नमो मनोन्मनाय नमः॥
              दक्षिणवक्त्र-प्रतिपादकमन्त्रः
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्य-स्सर्वशर्वेभ्यो
नमस्ते अस्तु रुद्ररूपेभ्यः॥
              प्राग्वक्त्र-प्रतिपादकमन्त्रः
तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो
रुद्रः प्रचोदयात् ॥
  
              ऊर्ध्ववक्त्र-प्रतिपादकमन्त्रः
ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्वभूतानां
ब्रह्माधिपति-र्ब्रह्मणोऽधिपति-र्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥
                  नमस्कारार्थ-मन्त्राः
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय
हिरण्यपतयेऽम्बिकापतय
उमापतये पशुपतये नमो नमः॥
ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥
सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु।
पुरुषो वै रुद्रस्सन्महो नमो नमः।विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्।सर्वो-ह्येष
रुद्र-स्तस्मै रुद्राय नमो अस्तु॥

कद्रुदाय प्रचेतसे मीढुष्टमाय तव्यसे।वो चेम
शन्तमँ हृदे। सर्वोह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.