MAHANARAYANOPANISHAD – ADITYAMANDALE PARABRAHMOPASANAM

आदित्यमण्डले परब्रह्मोपासनम्            
    (महानारायणोपनिषत्)
आदित्यो वा एष एतन्ममण्डलं तपति तत्रता ऋचस्तदृचा
मण्डलँ स ऋचां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ
य एष एतस्मिन्मण्डलेऽर्चिषि पुरुष-स्तानि यजूँषि
स यजुषा मण्डलँ स यजुषां लोक-स्सैषा त्रय्येव विद्यातपति य एषोऽन्तरादित्ये हिरण्मयः
पुरुषो।
                आदित्यपुरुषस्य सर्वात्मकत्वप्रदर्शनम्
आदित्यो वै तेज ओजो यश-श्चक्षु-श्श्रोत्रमात्मा
मनो मन्यु-र्मनु-र्मृत्यु स्सत्यो
मित्रो वायुराकाशः प्राणो लोकपालः कः किं कं
तथ्सत्यमन्न-ममृतो जीवो विश्वः
कतम-स्स्वयम्भु ब्रह्मैत-दमृत एष पुरुष एष
भूताना-मधिपति-र्ब्रह्मण-स्सायुज्यँ
सलोकता-माप्नोत्येतासामेव देवतानाँ सायुज्यँ
सार्ष्टिताँ समानलोकतामाप्नोति
य एवं वेदे-त्युपनिषत्॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.