MAHANARAYANOPANISHAD- SHATRUJAYA MANRAAH

                    शत्रुजयमन्त्राः              
                  (महानारायणोपनिषत्)
यत  इन्द्र भयामहे ततो नो अभयं कृधि।मघवञ्छिन्धि तव तन्न ऊतये
विद्विषो
विमृधो जहि। स्वस्तिदा विशस्पति-र्वृत्रहा
विमृधोवशी। वृषेन्द्रः पुर एतु न-स्स्वस्तिदा अभयंकरः। स्वस्ति न इन्द्रो वृद्धश्रवा-स्स्वस्ति
न पूषाः विश्ववेदाः।
स्वस्ति न-स्तार्क्ष्यो
अरिष्टनेमि-स्स्वस्ति नो बृहस्पति-र्दधातु।  आपान्त मन्यु-स्तृपलप्रभर्मा धुनि-श्शिमीवा-ञ्छरुमाँ
ऋजीषी। सोमो विश्वान्यतसावनानि नार्वागिन्द्रं प्रतिमानानिदेभुः
ब्रह्मजज्ञानं प्रथमं पुरस्ता-द्विसीमत-स्सुरुचो
वेन आवः। सबुध्निया उपमा अस्य विष्ठा-स्सतश्चयोनि-मसतश्चविवः।
स्योना पृथिवि भवानृऽक्षरा निवेशनी। यच्छानश्शर्म सप्रथाः । गन्धद्वारां दुराधर्‍षां नित्यपुष्टां करीषिणीम्। ईश्वरीँ सर्वभूतानां ता-मिहोपह्वये श्रियम्।  श्रीर्मे भजतु। अलक्ष्मीर्मे
नश्यतु। विष्णु-मुखा वै देवाश्छन्दोभिरिमाल्लोका-ननपजय्य-मभ्यजयन्।
महाँ इन्द्रो वज्रबाहुष्षोडशी
शर्मयच्छतु॥
स्वस्ति नो मघवा करोतु हन्तु
पाप्मानं योऽस्मान्द्वेष्टि। सोमानग्ग् स्वरणं कृणुहि ब्रह्मणस्पते। कक्षीवन्तं य औशिजम्।
शरीरं यज्ञशमलं कुसीदं तस्मिन्थ्सीदन्तु योऽस्मान्द्वेष्टि।चरणं पवित्रं विततं पुराणं
येन पूत स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान-मरातिं तरेम।
सजोषा इन्द्र सगणो मरुद्भिस्सोमं पिब वृत्रहञ्छूर विद्वान् । जहि शत्रूँ रप मृधो नुदस्वाथाभयं
कृणुहि विश्वतोनः। सुमित्रान
आप ओषधय-स्सन्तु दुर्मित्रास्तस्मै
भूयासु-र्योस्मान् द्वेष्टि यं च वयं द्विष्मः । आपोहिष्ठा मयोभुवस्तान
ऊर्जे दधातन॥
  महेरणाय चक्षसे।
योव-श्शिवतमो रस-स्तस्य भाजयते हनः। उशती-रिव मातरः।

तस्मा अरंगमामवो यस्यक्षयाय
जिन्वथ। आपो जनयथा च नः ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.