SATYASAI SHARANAPANCHAKAM

                          शरणपञ्चकम्
दुर्वारदुर्विषहदुःखशताभिघातै-
    र्दूरार्दितस्य
भगवन्, मनसो गतिस्त्वम्।
दिष्ट्याद्य दिव्यकरुणावरुणालयं तं
    त्वां सत्यसायिभगवन्,
शरणं प्रपद्ये॥१॥
   
मन्दस्मितातिरमणीयमुखारविन्दं
   कारुण्यवर्षकमनीयकटाक्षपातम्।
शान्तिप्रदं भृशमशान्तहृदन्तराणां
   त्वां सत्यसायिभगवन्,
शरणं प्रपद्ये॥२॥
भूयासमुत्सुकमतिर्भगवत्पदाब्ज-
    सेवासु भागवतसङ्कथनोत्सवेषु।
न स्यां दुरन्ततरभौतिकसौख्यमग्न-
    स्त्वां सत्यसायिभगवन्,
शरणं प्रपद्ये॥३॥
नित्यं स्वधर्मवशकर्ममयप्रसूनै-
   रत्यन्तपावनतरैः
परिपूज्य च त्वाम्।
सत्यां प्रशान्तिमुपगच्छतु जीवितं मे
   त्वां सत्यसायिभगवन्,
शरणं प्रपद्ये॥४॥
दिव्यानुभाव, दयया शिशिरीकुरुष्व
   दीनं भवच्चरणदासममुं
महात्मन्।
त्वद्दर्शनामृतकणास्वादनैकतृप्त-
   स्त्वां सत्यसायिभगवन्,
शरणं प्रपद्ये॥५॥
(Source: ‘Bhaktitarangini’
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.