NAVAGRAHA MANGALASHTAKAM

                 नवग्रहमङ्गलाष्टकम्
भास्वानर्कसमिच्च रक्तकिरणः सिंहाधिपः काश्यपो
गुर्विन्दोश्च कुजस्य मित्रमरिगः त्रिस्थः शुभः प्राङ्मुखः
शत्रुर्भार्गवसौरयोः प्रियः
कुजः कालिंगदेशाधिपो
मध्ये वर्तुलमण्डलेस्थितिमितः कुर्यात्सदा मङ्गलम् ॥१॥
चन्द्रः कर्कटकप्रभुः सितरुचिश्चात्रेय गोत्रोद्भव-
श्चाग्नेये चतुरश्रकोऽपरमुखो गौर्यर्चया तर्पितः।
षट्सप्ताग्निदशाद्यशोभनफलो शत्रुर्बुधार्क प्रियः
सौम्यो यामुनदेशपर्णजसमित्कुर्यात्सदा मङ्गलम्॥२॥
भौमो दक्षिणदिक्त्रिकोणनिलयोऽवन्तीपतिः खादिर-
प्रीतो वृश्चिकमेषयोरधिपतिर्गुर्वर्कचन्द्रप्रियः।
ज्ञारिः षट्त्रिशुभप्रदश्च वसुधादाता गुहाधीश्वरो
भारद्वाजकुलाधिपोऽरुणरुचिः कुर्यात्सदा मङ्गलम्॥३॥
सौम्यः पीत उदङ्मुखस्समिदपामार्गोऽत्रिगोत्रोद्भवो
बाणेशानगतः सुहृद्रविसुतो वैरीकृतानुष्णरुक्
कन्यायुग्मपतिर्दशाष्टमचतुष्षण्णेत्रगः शोभनो।
विष्ण्वाराधनतर्पितो मगधपः कुर्यात्सदा मङ्गलम्॥४॥
जीवश्चोत्तरदिङ्मुखोत्तरककुभ्जातोऽङ्गिरो गोत्रदः
पीतोऽश्वत्थसमिच्च सिन्ध्वधिपतिः चापर्क्षमीनाधिपः।
सूर्येन्दुक्षितिजप्रियः सितबुधारातिः समो भानुजे
सप्तापत्यतपोऽर्थगः शुभकरः कुर्यात्सदा मङ्गलम्॥५॥
शुक्रो भार्गवगोत्रजस्सितरुचिः पूर्वाननः पूर्वदिक्
काम्बोजाधिपतिस्तुलावृषभगश्चौदुम्बरैस्तर्पितः।
सौम्यर्क्योस्सुहृदम्बिकास्तुतिवशात्प्रीतोर्कचन्द्राहितो
नारीभोगकरः शुभो भृगुसुतः कुर्यात्सदा मङ्गलम्॥६॥
सौरिः कृष्णरुचिश्च पश्चिममुखः सौराष्ट्रपः काश्यपो
नाथः कुम्भमृगर्क्षयोः प्रियसुहृत् शुक्रज्ञयोर्रुद्रगः।
षट्त्रिस्थः शुभदो शुभो  धनुगतिश्चापाकृतौ मण्डले
सन्तिष्ठन् चिरजीवितादिफलदः कुर्यात्सदा मङ्गलम्॥७॥
राहुर्बर्बरदेशपो  निरृतौ कृष्णाङ्ग शूर्पासनो
याम्याशाभिमुखश्च चन्द्ररविरुध् पैडीनसिः क्रौर्यवान्।
षट्त्रिस्थः शुभकृत् करालवदनः प्रीतश्च दूर्वाहुतौ
दुर्गापूजनतः प्रसन्नहृदयः कुर्यात्सदा मङ्गलम्॥८॥
केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः
चित्राङ्कध्वजलाञ्छनो हि भगवान् याम्याननः शोभनः।
संतुष्टो गणनाथपूजनवशात् गङ्गादितीर्थप्रदः
षट्त्रिस्थः शुभकृच्च चित्रिततनुः कुर्यात्सदा मङ्गलम्॥९॥    
             
—-
 
सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि-
  स्वर्भानु केतु दिविषत्परिषत्प्रधानाः।
त्वद्दासदास चरमावधि दासदासाः
  श्रीवेङ्कटाचलपते तव सुप्रभातम् 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.