RAMAPATYASHTAKAM

   रमापत्यष्टकम्
जगदादिमनादिमजं पुरुषं
   शरदंबरतुल्यतनुं
वितनुम्।
धृतकञ्जरथांगगदं विगदं
    प्रणमामि रमाधिपतिं
तमहम्॥१॥
कमलाननकञ्जरतं विरतं
   हृदि योगिजनैः
कलितं ललितम्।
कुजनैस्सुजनैरलभं सुलभं
    प्रणमामि रमाधिपतिं तमहम्॥२॥
मुनिवृन्दहृदिस्थपदं सुपदं
  निखिलाध्वरभागभुजं
सुभुजम्।
हृतवासवमुख्यमदं विमदं
   प्रणमामि रमाधिपतिं
तमहम्॥३॥
हृतदानवदृप्तबलं सुबलं
  स्वजनास्तसमस्तमलं
विमलम्।
समपास्तगजेन्द्रदरं सुदरं
  प्रणमामि रमाधिपतिं
तमहम्॥४॥
परिकल्पितसर्वकलं विकलं
   सकलागमगीतगुणं
विगुणम्।
भवपाशनिराकरणं शरणं
    प्रणमामि रमाधिपतिं
तमहम्॥५॥

 मृतिजन्मजराशमनं कमनं

   शरणागतभीतिहरं
दहरम्।
परिपुष्टमहाहृदयं सुदयं
    प्रणमामि
रमाधिपतिं तमहम्॥६॥
सकलावनिबिम्बधरं स्वधरं
   परिपूरितसर्वदिशं
सुदृशम्।
गतशोकमशोककरं सुकरं
   प्रणमामि रमाधिपतिं
तमहम्॥७॥
मथितार्णवराजरसं सरसं
   ग्रथिताखिललोकहृदं
सुहृदम्।
प्रथिताद्भुतशक्तिगुणं सुगुणम्
   प्रणमामि रमाधिपतिं
तमहम्॥८॥
सुखराशिकरं भवबन्धहरं
   परमाष्टकमेतदनन्यमतिः।
पठतीह तु योऽनिशमेव नरो
   लभते खलु विष्णुपदं स परम्॥९॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.