गर्गसंहिता
अश्वमेधखण्डः – पञ्चचत्वारिंशोऽध्यायः
रासक्रीडा –
गोप्य ऊचुः
अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदितम् ॥
कमलकोमलनीलमुखाम्बुजं तमपि
गोपकुमारमुपास्महे ॥१॥
मधुरवेणुनिनादविनोदितम् ॥
कमलकोमलनीलमुखाम्बुजं तमपि
गोपकुमारमुपास्महे ॥१॥
श्यामलं
विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥
कामदं
व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥
विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥
कामदं
व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥
तं विसञ्चलितलोचनाञ्चलं सामिकुड्मलितकोमलाधरम्
॥
वंशवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे ॥३॥
॥
वंशवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे ॥३॥
ईषदङ्कुरितदन्तकुड्मलं भूषणं भुवनमङ्गलश्रियः ॥
घोषसौरभमनोहरं
हरेर्वेषमेव मृगयामहे वयम् ॥४॥
अस्तु नित्यमरविन्दलोचनः
श्रेयसे हि तु सुरार्चिताकृतिः ॥
यस्य
पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥
श्रेयसे हि तु सुरार्चिताकृतिः ॥
यस्य
पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥
गोपकै रचितमल्लसङ्गरं
सङ्गरे जितविदग्धयौवनम् ॥
चिन्तयामि मनसा सदैव तं दैवतं निखिलयोगिनामपि ॥६॥
सङ्गरे जितविदग्धयौवनम् ॥
चिन्तयामि मनसा सदैव तं दैवतं निखिलयोगिनामपि ॥६॥
उल्लसन्नवपयोदमेव तं
फुल्लतामरसलोचनाञ्चलम् ॥
वल्लवीहृदयपश्यतोहरं
पल्लवाधरमुपास्महे वयम् ॥७॥
फुल्लतामरसलोचनाञ्चलम् ॥
वल्लवीहृदयपश्यतोहरं
पल्लवाधरमुपास्महे वयम् ॥७॥
यद्धनञ्जयरथस्य मण्डनं
खण्डनं तदपि
सञ्चितैनसाम् ॥
जीवनं
श्रुतिगिरां सदाऽमलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥
खण्डनं तदपि
सञ्चितैनसाम् ॥
जीवनं
श्रुतिगिरां सदाऽमलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥
गोपिकास्तनविलोललोचनप्रान्तलोचनपरम्परावृतम् ॥
बालकेलिरसलोलसंभ्रमं माधवं
तमनिशं विभावये ॥९॥
नीलकण्ठकृतपिच्छशेखरं
नीलमेघतुलिताङ्गवैभवम् ॥
नीलपङ्कजपलाशलोचनं
नीलकुन्तलधरं भजामहे ॥१०॥
घोषयोषिदनुगीतवैभवं
कोमलस्वरितवेणुनिःस्वनम् ॥
सारभूतमभिरामसम्पदां धाम तामरसलोचनं
भजे ॥११॥
कोमलस्वरितवेणुनिःस्वनम् ॥
सारभूतमभिरामसम्पदां धाम तामरसलोचनं
भजे ॥११॥
मोहनं मनसि
शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥
नारदादिमुनिभिश्च
सेवितं नन्दगोपतनयं भजामहे ॥१२॥
शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥
नारदादिमुनिभिश्च
सेवितं नन्दगोपतनयं भजामहे ॥१२॥
श्रीहरिस्तु
रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥
राधया
सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥
रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥
राधया
सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥
देवदेव व्रजराजनन्दन
देहि दर्शनमलं च नो हरे ॥
सर्वदुःखहरणं
च पूर्ववत्संनिरीक्ष्य तेऽशुल्कदासिकाः ॥१४॥
देहि दर्शनमलं च नो हरे ॥
सर्वदुःखहरणं
च पूर्ववत्संनिरीक्ष्य तेऽशुल्कदासिकाः ॥१४॥
क्षितितलोद्धरणाय
दधार यः सकलयज्ञवराहवपुः परम् ॥
दितिसुतं
विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥
दधार यः सकलयज्ञवराहवपुः परम् ॥
दितिसुतं
विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥
मनुमताद्रुचिजो
दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥
श्रुतिमपाद्धृतमत्स्यवपुः
परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥
दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥
श्रुतिमपाद्धृतमत्स्यवपुः
परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥
अवहदब्धिमहो
गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥
असुहरं
नृहरिः तमदण्डयत्स च हरिः परमं शरणं च नः ॥१७॥
गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥
असुहरं
नृहरिः तमदण्डयत्स च हरिः परमं शरणं च नः ॥१७॥
नृपबलिं
छलयन्दलयन्नरीन्मुनिजनाननुगृह्य चचार यः ॥
कुरुपुरं
च हलेन विकर्षयन्यदुवरः स गतिर्मम सर्वथा ॥१८॥
व्रजपशून्गिरिराजमथोद्धरन् व्रजपगोपजनं च जुगोप यः
॥
द्रुपदराजसुतां
कुरुकश्मलाद्भवतु तच्चरणाब्जरतिश्च नः ॥१९॥
विषमहाग्निमहास्त्रविपद्गणात्सकलपाण्डुसुताः
परिरक्षिताः ॥
यदुवरेण
परेण च येन वै भवतु तच्चरणः शरणं च नः ॥२०॥
मालां
बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां
शैलेयागुरुक्लृप्तचित्रतिलकां
शश्वन्मनोहारिणीम् ॥
लीलावेणुरवामृतैकरसिकां
लावण्यलक्ष्मीमयीं
बालां
बालतमालनीलवपुषं वन्दामहे देवताम् ॥२१॥
गर्ग उवाच –
इति
स्त्रीभिः
रुदन्तीभिः रेवतीरमणानुजः
आविर्बभूव
चाहूतस्तासां मध्ये च भक्तितः ॥२२॥
इति
स्त्रीभिः
रुदन्तीभिः रेवतीरमणानुजः
आविर्बभूव
चाहूतस्तासां मध्ये च भक्तितः ॥२२॥
||इति श्रीगर्गसंहितायां
हयमेधखण्डे
रासक्रीडायां
पञ्चचत्वारिंशोऽध्यायः ॥
GOPIKAGEETAM from Gagra Samhita contributed by Vishwas R. Bhide and proofread by PSA Easswaran
You must log in to post a comment.