विष्णुलहरी-३

मृगदन्तिमुखान् मया सह प्रतिरुद्धान् भवजालबन्धने ।
तव माम् अपहाय मुञ्चतः करुणा किं[3b] न भिनत्ति मानसम् ॥२१॥

निरुपाधिजनार्त्तिहारिणं भगवंस्त्वाम् अवबुद्ध्य तत्त्वतः ।
कृतपुण्यरसावलेहनं[कृतपुण्यचयावहेलनं] कथम् अब्जेक्षण माम् उपेक्षसे ॥२२॥

सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् ।
उरुपापम् उपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥२३॥

सुकृतं न कृतं पुरा कदाप्यथ सर्व्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥२४॥

मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् ।
धृतशा[4a]र्ङ्गदासिनन्दक(धृतशार्ङ्गगदासिनन्दक) प्रतिकर्षन्ति कथं न बुद्धसे(लज्जसे) ॥२५॥

अपि गर्त्तमुखे गतः शिशुः पथिकेनापि निवार्य्यते जवात् ।
जनकेतपतन्(जनकेन पतन्) भवार्णवेन(भवार्णवे) न निवार्य्यो भवता कथं विभो ॥२६॥

सुकृतप्रिय इत्यथास्तु ते सुकृतिभ्यः सुखदश्च सुप्रथाः ।
अपि पापमबिभ्रतस्तु मां तव विश्वम्भर नाम दुर्ल्लभम् ॥२७॥

वचनैः परुषैरिह प्रभो यदि रोषं समुपागतोसि मे ।
मुखरं कृतकोटिकल्मषं करुणाब्द्धे जगतोपसारय ॥२८॥

यदि वीक्ष्य द[4b]दासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं तदा परितुष्यन् शिरसा वहामि तत् ॥२९॥

पतितोप्यतिदुर्ग्गुणोपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरय[यं]स्त्वया दयनीयस्त्रपनीयकेवलम्[दयनीयस्त्रपयैव केवलम्] ॥३०॥

विष्णुलहरी-२

पुरातनानां वचसाम् अगोचरं
महेशितारं पुरुषोत्तमं पतिम् ।
अपास्य तं त्वां निरपत्रपा सती
सती मतिर्म्मे कथमन्यमेष्यति ॥११॥

न जाग्रति स्वप्नदशान्तरेपि वा
परं विजाने तव पादपकङ्जात् ।
इति स्म सत्यं यदि भाषितं मया
कदा जगन्नाथ(य)क माम् उरीकुरु ॥१२॥

इति दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन् भजसे हा कथमश्मचित्तताम् ॥१३॥

सुमहन्ति जगन्ति बिभ्रतः तव यो नाविरभू[2b]त् मनागपि ।
स कथं परमात्म देहिनः परमाणोर्म्मम धारणे श्रमः ॥१४॥

नितरां विनयेन पृच्छते सुविचारोत्तमयच्छ(सुविचार्य्योत्तरमत्र) यच्छ मे ।
करितो गिरितोप्यहं गुरुः त्वरितो नोद्धरसे यदाद्य(यदद्य) माम् ॥१५॥

न धनं न च राज्यसम्पदं न हि विद्याम् इदमेकमर्त्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥१६॥

अयमत्यधमोपि दुर्ग्गुणो दम(य)नीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयतीह चन्दनः ॥१७॥

क्षुधितस्य न[3a] हि त्रपास्ति मे प्रतिपथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्कयशस्करं न ते भवदीयोपि यदन्यमृच्छति ॥१८॥

नितरां नरकेपि सीदतः किमु हीनं गलितत्रपश्(स्)य मे ।
भगवन् कुरु सूक्ष्मम् ईक्षणं परतस्त्वां जनतः(ता) किमालये(पे)त् ॥१९॥

नरके निजकर्म्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदम् एकम् असह्यम् ईक्षका यदनाथं निगदन्ति मां विभो ॥२०॥

विष्णुलहरी – १

श्रीगणेशाय नमः

नि(वि)षीदतां(ता) नाथ विषानलोपमे
विषादभूमौ भवसागरे हरे ।
परं प्रतीकारम् अपास्यताधुना(अपश्यताधुना)
मयायमात्मा भवते निवेदितः ॥१॥

भवानलज्वालविलुप्तचेतनः
शरण्य तेङ्घ्री(ङ्घ्रि)शरणं भयाद् अयम् ।
विभाव्य भूयोपि दयासुधाम्बुधे
विधेहि भो नाथ तथा यथेच्छसि ॥२॥

विहाय संसारमहामरुस्थलीम्
अलीकदेहादिमिलन्मरीचिकाम् ।
मनोमृगो मे करुणामृताम्बुधे
विगाढुम् ईश त्वयि गाढम् ईहते ॥३॥

त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्-
मरन्दनिष्प(निःष्य)न्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलः
त्वदन्यम् ईशान तृणाय मन्यते ॥४॥

जगत्त्रयत्राणविधौ धुरन्धरं
तवाङ्घ्रिराजीवम् अपास्य ते जनाः ।
शरण्यम् अन्यत् मृगयन्ति यान्ति ये
नितान्तम् ईशान कृतान्तदेहलीम् ॥५॥

रमामुखाम्भोजविकासनक्षमो
जगत्र(त्त्र)योद्बोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे
हरिष्यति त्वन्नयनारुणोदयः ॥६॥

मुनीन्द्रचित्तैकचकोरजीविका
समस्तसन्तापचयापनोदिनी ।
महानिशीथे मम मानसे कदा
स्फुरिष्यति त्वन्नखचन्द्रचन्द्रिका ॥७॥

सुयौवनापाण्डुरगण्डमण्डल-
प्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं
कदा मदक्ष्णोरतिथीभविष्यति ॥८॥

सुरापगातुङ्गतरङ्गचालितां
सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयामृतोदधे
भवत्पदाम्भोरुहधूलिधोरणीम् ॥९॥

अजा(महा)जवाच्छि(श्च्छि)न्नविवेकरश्मयो
मदोत्ध(द्ध)ता देव मदक्षवाजिनः ।
अलं समासाद्य तवाङ्घ्रिमन्दुराम्
अपास्तवेगा दधतां सुशीलताम् ॥१०॥


शङ्कराष्टकम्

हे वामदेव शिवशङ्कर दीनबन्धो काशीपते पशुपते पशुपाशनाशिन् ।
हे विश्वनाथ भवबीज जनार्तिहारिन् संसारदुःखगहनाज्जगदीश रक्ष ॥१॥

हे भक्तवत्सल सदाशिव हे महेश हे विश्वतात जगदाश्रय हे पुरारे ।
गौरीपते मम पते मम प्राणनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥२॥

हे दुःखभञ्जक विभो गिरिजेश शूलिन् हे वेदशास्त्रविनिवेद्य जनैकबन्धो ।
हे व्योमकेश भुवनेश जगद्विशिष्ट संसारदुःखगहनाज्जगदीश रक्ष ॥३॥

हे धूर्जटे गिरिश हे गिरिजार्धदेह हे सर्वभूतजनक प्रमथेश देव ।
हे सर्वदेवपरिपूजितपादपद्म संसारदुःखगहनाज्जगदीश रक्ष ॥४॥

हे देवदेव वृषभध्वज नन्दिकेश कालीपते गणपते गजचर्मवासः ।
हे पार्वतीश परमेश्वर रक्ष शंभो संसारदुःखगहनाज्जगदीश रक्ष ॥५॥

हे वीरभद्र भववैद्य पिनाकपाणे हे नीलकण्ठ मदनान्त शिवाकलत्र ।
वाराणसीपुरपते भवभीतिहारिन् संसारदुःखगहनाज्जगदीश रक्ष ॥६॥

हे कालकाल मृड शर्व सदासहाय हे भूतनाथ भवबाधक हे त्रिनेत्र ।
हे यज्ञशासक यमान्तक योगिवन्द्य संसारदुःखगहनाज्जगदीश रक्ष ॥७॥

हे वेदवेद्य शशिशेखर हे दयाळो हे सर्वभूतप्रतिपालक शूलपाणे ।
हे चन्द्रसूर्य शिखिनेत्र चिदेकरूप संसारदुःखगहनाज्जगदीश रक्ष ॥८॥

श्रीशङ्कराष्टकमिदं योगानन्देन निर्मितम् ।
सायं प्रातः पठेन्नित्यं सर्वपापविनाशकम् ॥९॥

इति श्रीयोगानन्दतीर्थविरचितं शङ्कराष्टकं संपूर्णम् ॥

GOPIKAGEETAM IN GARGASAMHITA

गर्गसंहितायाम् अश्वमेधखण्डे पञ्चचत्वारिंशोऽध्यायः रासक्रीडा

गोप्य ऊचुः —

अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदितम् ॥
कमलकोमलनीलमुखाम्बुजं
त(क)मपि गोपकुमारमुपास्महे ॥१॥

श्यामलं विपिनकेलिलम्पटं
कोमलं कमलपत्रलोचनम् ॥
कामदं व्रजविलासिनीदृशां
शीतलं मतिहरं भजामहे ॥२॥

तं विसञ्चलितलोचनाञ्चलं
सामिकुड्मलितकोमलाधरम् ॥
वंशवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे ॥३॥

ईषदङ्कुरितदन्तकुड्मलं
भूषणं भुवनमङ्गलश्रियः ॥
घोषसौरभमनोहरं हरेः
वेषमेव मृगयामहे वयम् ॥४॥

अस्तु नित्यमरविन्दलोचनः
श्रेयसे हि तु सुरार्चिताकृतिः ॥
यस्य पादसरसीरुहामृतं
सेव्यमानमनिशं मुनीश्वरैः ॥५॥

गोपकै रचितमल्लसङ्गरं
सङ्गरे जितविदग्धयौवनम् ॥
चिन्तयामि मनसा सदैव तं
दैवतं निखिलयोगिनामपि ॥६॥

उल्लसन्नवपयोदमेव तं
फुल्लतामरसलोचनाञ्चलम् ॥
वल्लवीहृदयपश्यतोहरं
पल्लवाधरमुपास्महे वयम् ॥७॥

यद्धनञ्जयरथस्य मण्डनं
खण्डनं तदपि सञ्चितैनसाम् ॥
जीवनं श्रुतिगिरां सदाऽमलं
श्यामलं मनसि मेऽस्तु तन्महः ॥८॥

गोपिकास्तनविलोललोचन-
प्रान्तलोचनपरम्परावृतम् ॥
बालकेलिरसलोलसंभ्रमं
माधवं तमनिशं विभावये ॥९॥

नीलकण्ठकृतपिच्छशेखरं
नीलमेघतुलिताङ्गवैभवम् ॥
नीलपङ्कजपलाशलोचनं
नीलकुन्तलधरं भजामहे ॥१०॥

घोषयोषिदनुगीतवैभवं
कोमलस्वरितवेणुनिःस्वनम् ॥
सारभूतमभिरामसम्पदां
धाम तामरसलोचनं भजे ॥११॥

मोहनं मनसि शार्ङ्गिणं परं
निर्गतं किल विहाय मानिनीः ॥
नारदादिमुनिभिश्च सेवितं
नन्दगोपतनयं भजामहे ॥१२॥

श्रीहरिस्तु रमणीभिरावृतो
यस्तु वै जयति रासमण्डले ॥
राधया सह वने च दुःखिताः
तं प्रियं हि मृगयामहे वयम् ॥ १३॥

देवदेव व्रजराजनन्दन
देहि दर्शनमलं च नो हरे ॥
सर्वदुःखहरणं च पूर्ववत्
संनिरीक्ष्य तेऽशुल्कदासिकाः ॥१४॥

क्षितितलोद्धरणाय दधार यः
सकलयज्ञवराहवपुः परम् ॥
दितिसुतं विददार च दंष्ट्रया
स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥

मनुमताद्रुचिजो दिविजैः सह
वसु दुदोह धरामपि यः पृथुः ॥
श्रुतिमपाद् धृतमत्स्यवपुः परं
स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥

अवहदब्धिमहो गिरिमूर्जितं
कमठरूपधरः परमस्तु यः ॥
असुहरं नृहरिः तमदण्डयत्
स च हरिः परमं शरणं च नः ॥१७॥

नृपबलिं छलयन्दलयन्नरीन्
मुनिजनाननुगृह्य चचार यः ॥
कुरुपुरं च हलेन विकर्षयन्
यदुवरः स गतिर्मम सर्वथा ॥१८॥

व्रजपशून्गिरिराजमथोद्धरन्
व्रजपगोपजनं च जुगोप यः ॥
द्रुपदराजसुतां कुरुकश्मलाद्
भवतु तच्चरणाब्जरतिश्च नः ॥१९॥

विषमहाग्निमहास्त्रविपद्गणात्
सकलपाण्डुसुताः परिरक्षिताः ॥
यदुवरेण परेण च येन वै
भवतु तच्चरणः शरणं च नः ॥२०॥

मालां बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां
शैलेयागरुकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम् ॥
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दामहे देवताम् ॥२१॥

गर्ग उवाच –

इति स्त्रीभिः रुदन्तीभिः रेवतीरमणानुजः ।
आविर्बभूव चाहूतस्तासां मध्ये च भक्तितः ॥२२॥

॥ इति श्रीगर्गसंहितायां हयमेधखण्डे रासक्रीडायां पञ्चचत्वारिंशोऽध्यायः ॥


GOPIKAGEETAM from Gagra Samhita contributed by Vishwas R. Bhide and proofread by PSA Easswaran

GARAGA SAMHITA ON BHAKTI -3

गर्गसंहिता
विज्ञानखण्डः – पञ्चमोऽध्यायः
भक्त्युत्कर्षम् –
श्रीवेदव्यास उवाच –
वत्साघ-धेनुक-बकीबककेशिकाला-         
     रिष्टप्रलंब-कपिबल्वल-शंखशाल्वाः ॥         
वैरेण यं किमुत भक्तियुता नरेन्द्र
     प्रापुः परं प्रकृतिपूरुषयोः पुमांसम् ॥१॥

पूर्वासुरावतिबलौ मधुकैटभाख्यौ
     स्वर्णाक्षहेमकशिपू च तथापरौ च ॥    
वैरं विधाय नृप रावणकुम्भकर्णौ      
     विष्णोः किलापतुरलं परमं पदं हि ॥२॥

के के न विष्णुपदमागतवन्त आदौ    
    
प्रह्लाद-बाण-बलि-यक्ष-विभीषणाद्याः ||
सत्संगसङ्गनिरता बहुमानपात्र-
     श्रीमत्पदाब्जमकरन्दरजोविलुब्धाः ॥३॥ 

देवर्षिगीष्पतिवसिष्ठपराशराद्याः
     साङ्ख्यायनासितशुकाः सनकादयश्च ॥
निष्कारणा भुवि चरन्त्यरविन्दनेत्र-
     पादारविन्दमकरन्दमिलिन्दमुख्याः ॥४॥ 

यत्युत्कालाङ्गभरतार्जुनमैथिलाश्च
     गाधिप्रियव्रतयदुप्रमुखांबरीषा ॥
निष्कारणाः परमहंसवराश्चारन्ति
     श्रीकृष्णचन्द्रचरितामृतपानमत्ताः ॥५॥ 

मन्दोदरी च शबरी च मतङ्गशिष्या-
     स्तारा तथात्रिवनिता निपुणा त्वहल्या ॥
कुन्ती तथा द्रुपदराजसुता सुभक्ता
     एताः परं परमहंससमाः प्रसिद्धाः ॥६॥

सुग्रीववालिसुतवातसुतर्क्षराज-
     नागारिगृध्रवरकाकभुशुण्डिमुख्याः ॥    
कुब्जादिवायकसुदामगुहादायोऽन्ये
     तत्सङ्गमेत्य हरिभक्तवरा बभूवुः ॥७॥

कृष्णं न रोधयति धर्म तपो न योगः
     साङ्ख्यं न यज्ञ उत तीर्थयमव्रतानि ॥
छन्दांसि पूर्तनियमावथ दक्षिणा च
     नेष्टं न दानमथ भक्तिमृते न कश्चित् ॥८॥

यज्ञव्रताध्ययनतीर्थतपोनियोगै-
     रिष्टस्वधर्मनियमादिकसाङ्ख्ययोगैः ॥
यत्प्राप्यते तदखिलं भवतीह भक्त्या
     भक्तेःपदं हि कर्हिचिन्न भवेत्किलैभिः ॥९॥

उद्धारिणी यमपुरस्य च विश्वरूपा-
     दुत्तारिणी भवमहार्णववारिवेगात् ॥
संहारिणी विषयसञ्चितकर्मणा च
     सत्कारिणी हरिपदस्य परात्परस्य ॥१०॥

श्रीकृष्णदर्शनरसोत्सुकभावराज-
     दुद्यद्वसन्तपरमोत्सवपञ्चमीयम् ॥
दिव्या लतातिफलपल्लवभारनम्रा
     संराजते हि सततं कुसुमाकरस्य ॥११॥

संमोहकालघनमध्यतडित्स्फुरन्ती
     शास्त्रार्थदर्शवचसां पददीपिकेयम् ॥
दीपावलिर्विजयते जयकार्तिकस्य
     जेतुं गुणान् विजयिनो दशमी जयस्य ॥१२॥

साङ्ख्यं च योग इति पार्श्वगते हि दण्डे
     कीलानि चात्र शतशो गुणभावभेदाः ॥
अस्या क्रमान्नवकथाश्रवणादयश्च
     श्रेणीयमस्ति सरला भगवत्पदस्य ॥१३॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
भक्त्युत्कर्षवर्णनं नाम पञ्चमोऽध्यायः ॥५॥

 “niShkAma bhakti from Gagra Samhita”
contributed by Vishwas R. Bhide and proofread by PSA Easswaran”

APAMARJANAKAVACHAM

अपमार्जनकवचम्

पूर्वे नारायणः पातु वरिजाक्षस्तु दक्षिणे।
प्रद्युम्नः पश्चिमे पातु वासुदेवस्तथोत्तरे॥१॥

ईशान्यां रक्षताद्विष्णुराग्नेय्यां च जनार्दनः।
नैऋत्यां पद्मनाभस्तु वायव्यां मधुसूदनः ॥२॥

ऊर्ध्वं गोवर्धनोद्धर्ता ह्यधस्ताच्च त्रिविक्रमः।
एताभ्यो दश दिग्भ्यश्च सर्वथा पातु केशवः॥३॥

एवं कृत्वा दिग्बन्धं विष्णुं सर्वत्र संस्मरन्।
अव्यग्रचित्तः कुर्वीत न्यासकर्म यथाविधि ॥४॥

अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम्।
मध्यमायां हृषीकेशं अनामिक्यां त्रिविक्रमम्॥५॥

कनिष्ठायां न्यसेद्विष्णुं करपृष्ठे तु वामनम्।
एवं अङ्गुलीन्यासं पश्चादङ्गेषु विन्यसेद् ॥६॥

शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत्।
माधवं च ललाटे तु गोविन्दं च भ्रुवोर्न्यसेत्॥७॥

चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम्।
त्रिविक्रमं कण्ठमूले वामनं तु कपोलयोः ॥८॥

नासारन्ध्रद्वये चापि श्रीधरं कल्पयेद्बुधः ।
उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाऽधरे ॥९॥

दामोदरं दन्तपंक्तौ वराहं चिबुके तथा।
जिह्वायां वासुदेवं च ताल्वोश्चैव गदाधरम् ॥१०॥

वैकुण्ठं करमध्ये तु अनन्तं नासिकोपरि।
दक्षिणे तु भुजे विप्रो विन्यसेत्पुरुषोत्तमम् ॥११॥

वामे भुज महायोगिं राघवं हृदि विन्यसेत्।
कुक्षौ पृथ्वीधरं चैव पार्श्वयोः केशवं न्यसेत् ॥१२॥

वक्षःस्थले माधवं च कक्षयोर्भोगशायिनम् ।
पीताम्बरं स्तनतटे हरिं नाभ्यां तु विन्यसेत् ॥१३॥

दक्षिणे तु करे देवं तथा सङ्कर्षणं न्यसेत्।
वामे रिपुहरं विद्यात् कटिमध्ये जनार्दनम् ॥१४॥

पृष्ठे क्षितिधरं विद्यादच्युतं स्कन्धयोरपि।
वामकक्षौ वारिजाक्षं दक्षिणे जलशायिनम् ॥१५॥

स्वायम्भुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरम्।
जानुमध्ये चक्रधरं जङ्घयोरमृतं न्यसेत् ॥१६॥

गुल्फयोर्नारसिंहं च पादयोरमृतत्विषम्।
अङ्गुलीषु श्रीधरं च पद्माक्षं सर्वसन्धिषु ॥१७॥

नखेषु माधवं चैव न्यसेत् पादतलेऽच्युतम्।
रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु ॥१८॥

मनोबुध्योरहंकारचित्ते न्यस जनार्दनम्।
अच्युतानन्दगोविन्दं वातपित्तकफेषु च ॥१९॥

एवं न्यासविधिं कृत्वा यत्कार्यं द्विजतच्छृणु।
पादमूले तु देवस्य शंखं चैव तु विन्यसेत् ॥२०॥

वनमालां हृदि न्यस्य सर्वदेवादिपूजिताम्।
गदां वक्षस्थले न्यस्य चक्रं चैव पृष्ठतः॥२१॥

श्रीवत्समुरसि न्यस्य पञ्चाङ्गं कवचं न्यसेत्।
आपादमस्तकं चैव विन्यसेत् पुरुषोत्तमम् ॥२२॥

एवं न्यासविधिं कृत्वा साक्षात् नारायणो भवेत्।
तनुर्विष्णुमयी तस्य यत्किञ्चिन्न स भासते ॥२३॥

अपमार्जनको न्यासः सर्वव्याधिविनाशनः।
आत्मनश्च परस्यापि विधिरेष सनातनः ॥२४॥

वैष्णवेन तु कर्तव्यः सर्वसिद्धिप्रदायकः।
विष्णुस्तदूर्ध्वं रक्षेत्तु वैकुण्ठो विदिशो दिश॥२५॥

पातु मां सर्वतो रामो धन्वी चक्री च केशवः।
एतत्समस्तं विन्यस्य पश्चान्मन्त्रान् प्रयोजयेत् ॥२६॥

अथ मूलमन्त्रः

ओं नमो भगवते क्लेशापहर्त्रे नमः

पूजाकाले तु देवस्य जपकाले तथैव च।
होमकाले च कर्तव्यं त्रिसन्ध्यासु च नित्यशः ॥२७।

आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं लभेत्।
यद्यत् सुखतरं लोके तत्सर्वं प्राप्यते नरैः ॥२८॥

येवं भक्त्या समभ्यर्च्य हरिं सर्वार्थदायकम्।
अभयं सर्वमूर्तेभ्यो विष्णुलोकं स गच्छति ॥२९॥

॥इति श्रीविष्णुधर्मोत्तरपुराणे अपमार्जनकवचं संपूर्णम्॥

GARGA SAMHITA ON BHAKTI -2

गर्गसंहिता
विज्ञानखण्डः – चतुर्थोऽध्यायः
भक्तिमाहात्म्यम् –
श्रीव्यास उवाच –
खे वायौ सलिले वह्नौ मह्यां ज्योतिर्गणेषु च ॥
श्रीकृष्णदेवं पश्यन्तो हर्षिताश्च पुनः पुनः ॥१॥

श्रीकृष्णो राधिकानाथः कोटिकन्दर्पमोहनः ॥
तन्नेत्रगोचरो याति ब्रुवञ्छ्रीनन्दनन्दनः ॥२॥

सदानन्दं च ते दृष्ट्वा प्रहसन्ति प्रहर्षिताः ॥
क्वचिद्वदन्ति धावन्ति नन्दन्ति च क्वचित्तथा ॥३॥

क्वचिद्गायन्ति नृत्यन्ति क्वचित्तूष्णीं भवन्ति च ॥
कृष्णचन्द्रस्वरूपास्ते कृतार्था वैष्णवोत्तमाः ॥४॥

तेषां दर्शनमात्रेण नरो याति कृतार्थताम् ॥
न कालो न यमस्तेषां दण्डं दातुं न च क्षमः ॥५॥

गदा कौमोदकी वामे दक्षीणे च सुदर्शनम् ॥
अग्रे शार्ङ्गधनुः पश्चात्पाञ्चजन्यो घनस्वनः ॥६॥

नन्दकश्च महाखड्गः शतचन्द्रेषवः शिताः ॥
एतान्यायुधमुख्यानि तांश्च रक्षन्त्यहर्निशम् ॥७॥ 

तथोपरि महापद्मं छायां कर्तुं पुनः पुनः ॥
गरुडः पक्षवातेन श्रमहर्ता सतामपि ॥८॥

यत्र यत्र गताः सन्तस्तत्र तत्र स्वयं हरिः ॥
तीर्थीकुर्वन् भूमिभागं श्रीमत्पादाब्जरेणुभिः ॥९॥

क्षणं यत्र स्थिताः सन्तस्तत्र तीर्थानि सन्ति हि ॥
तत्र कोऽपि मृतः पापी याति विष्णोः परं पदम् ॥१०॥

दूरात्संप्रेक्ष्य कृष्णेष्टा नाधयो व्याधयस्तथा ॥
भूतप्रेतपिशाचाश्च पलायन्ते दिशो दश ॥११॥

नद्यो नदाः पर्वताश्च समुद्राश्च तथापरे ॥
मार्गं ददुश्च साधुभ्योऽनपेक्षेभ्यः समन्ततः ॥१२॥

साधूनां ज्ञाननिष्ठानां विरक्तानां महात्मनाम् ॥
अजातशत्रूणां तेषां दुर्लभं पुण्यवर्जितैः ॥१३॥

यस्मिन्कुले कृष्णभक्तो जायते ब्रह्मलक्षणम् ॥
तत्कुलं विमलं विद्धि मलीमसमपि स्वतः ॥१४॥

राजन् श्रीकृष्णभक्तस्तु पितॄन्दश कुलोद्भवान् ॥
प्रियापक्षेऽपि दश च मातृपक्षे तथा दश ॥१५॥

पुरुषानुद्धरेद्राजन्निरयात्पापबन्धनात् ॥
साधुसम्बन्धिनश्चान्ये भृत्या दासाः सुहृज्जनाः ॥१६॥

शत्रवो भारवाहश्च तद्गृहे पक्षिणस्तथा ॥
पिपीलिकाश्च मशकास्तथा कीटपतङ्गकाः ॥१७॥ 

अब्रह्मण्येऽकृष्णसारे सौवीरे कीकटे तथा ॥
म्लेच्छदेशेऽपि देवेश भक्तो लोकान्पुनाति हि ॥१८॥

साङ्ख्ययोगं विना राजंस्तीर्थधर्ममखैर्विना ॥
साधुसंसर्गिनस्तेऽपि प्रयान्ति हरिमन्दिरे ॥१९॥

इत्थं श्रीकृष्णभक्तानां माहात्म्यं कथितं मया ॥
चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥२०॥

उग्रसेन उवाच –

परिपूर्णतमे साक्षाच्छ्रीकृष्णे परमात्मनि ॥
दन्तवक्त्रस्य दुष्टस्य ज्योतिर्लीनं बभूव ह ॥२१॥

अहो महदिदं चित्रं सायूज्यं महतामपि ॥   
योग्यं स्याद्विप्रमुख्येन्द्र कथं चान्येन शत्रुणा ॥२२॥

श्रीव्यास उवाच –

ममाहमिति वैषम्यं भूतानां त्रिगुणात्मनाम् ॥
क्रोधाद्यैर्वर्तते राजन्न हरौ परमात्मनि ॥२३॥

हरौ केनापि भावेन मनो लग्नं करोति यः ॥
याति तद्रूपतां सोऽपि भृङ्गिणः कीटको यथा ॥२४॥

स्नेहं कामं भयं क्रोधमैक्यं सौहृदमेव च ॥
कृत्वा तन्मयतां यान्ति साङ्ख्ययोगं विना जनाः ॥२५॥

स्नेहान्नन्दयशोदाद्या वसुदेवादयोऽपरे ॥
कालाद्गोप्यो हरिं प्राप्ता न तु ब्रह्मतया नृप ॥२६॥

तद्रूपगुणमाधुर्यभावसंलग्नमानसाः ॥
भयात्कंसस्तव सुतस्तत्सायूज्यं जगाम ह ॥२७॥

क्रोधादयं दन्तवक्त्रः शिशुपालादयोऽपरे ॥
ऐक्याच्च यादवा यूयं सौहृदाच्च वयं तथा ॥२८॥

तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥
अहर्निशं हि स्मरणं भवेच्छत्रोर्न कर्हिचित् ॥२९॥

शत्रुभावं हरौ तस्मात्कुर्वन्ति दनुजादयः ॥३०॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
भक्तिमाहात्म्यं नाम चतुर्थोऽध्यायः ॥४॥
===========================
“niShkAma
bhakti from Gagra Samhita” contributed by Vishwas R. Bhide and proofread
by PSA Easswaran” 

GARGA SAMHITA ON BHAKTI -1

गर्गसंहिता
विज्ञानखण्डः – तृतीयोऽध्यायः
निर्गुणभक्तियोगकथनम् –
उग्रसेन उवाच –
श्रुतं तव मुखाद् ब्रह्मन् गुणकर्मगतिर्मया ॥
पुनरावर्तिनो लोकास्तथा सन्ति विनिश्चताः ॥१॥

निष्कारणाद्धरेः साक्षात्सेवनाद्धाम उत्तमम् ॥
लभते दुर्लभं दिव्यं भक्तानां तच्छ्रुतं मया ॥२॥

भक्तियोगः कतिविधो वद मे वदतां वर ॥
येन प्रसन्नो भवति भगवान् भक्तवत्सलः ॥३॥

श्रीव्यास उवाच –

द्वारावतीश धन्योऽसि श्रीकृष्णेष्टो हरिप्रियः ॥
पृच्छसे भक्तियोगं त्वं धन्या ते विमला मतिः ॥४॥

यं श्रुत्वा निर्मलो भूयाद्विश्वघात्यपि पातकी ॥
तं भक्तियोगं विशदं तुभ्यं वक्ष्यामि यादव ॥५॥

भक्तियोगो द्विधा राजन् सगुणश्चैव निर्गुणः ॥
सगुणः स्याद्बहुविधो निर्गुणश्चैकलक्षणः ॥६॥

सगुणः स्याद्बहुविधो गुणमार्गेण देहिनाम् ॥
तैर्गुणैस्त्रिविधा भक्ता भवन्ति शृणु तान्पृथक् ॥७॥

हिंसा दम्भं च मात्सर्यं चाभिसन्धाय भिन्नदृक् ॥
कुर्याद्भावं हरौ क्रोधी तामसः परिकीर्तितः ॥८॥

यश ऐश्वर्यविषयानभिसन्धाय यत्‍नतः ॥
अर्चयेद्यो हरिं राजन् राजसः परिकीर्तितः ॥९॥

उद्दीश्य कर्मनिर्हारमपृथग्भाव एव हि ॥
मोक्षार्थं भजते विष्णुं स भक्तः सात्विकः स्मृतः ॥१०॥

जिज्ञासुरार्तो ज्ञानी च तथाऽर्थार्थी महामते ॥
चतुर्विधा जना विष्णुं भजन्ते कृतमङ्गलाः ॥११॥

एवं बहुविधेनापि भक्तियोगेन माधवम् ॥
भजन्ति सनिमित्तास्ते जनाः सुकृतिनः परे ॥१२॥

लक्षणं भक्तियोगस्य निर्गुणस्य तथा शृणु ॥
तद्‍गुणश्रुतिमात्रेण श्रीकृष्णे पुरुषोत्तमे ॥१३॥

परिपूर्णतमे साक्षात्सर्वकारणकारणे ॥
मनोगतिरविच्छिन्ना खण्डिताऽहैतुकी च या ॥१४॥

यथाब्धावंभसा गंगा सा भक्तिर्निर्गुणा स्मृता ॥
निर्गुणानां च भक्तानां लक्षणं शृणु मानद ॥१५॥  

सार्वभौमं पारमेष्ठ्यं शक्रधिष्ण्यं तथैव च ॥   
रसाधिपत्यं योगर्द्धिं न वाञ्छन्ति हरेर्जनाः ॥१६॥

हरिणा दीयमानं वा सालोक्यं यादवेश्वर ॥
न गृह्णन्ति कदाचित्ते सत्सङ्गानन्दनिर्वृताः ॥१७॥

सामीप्यं ते न वाञ्छन्ति भगवद्विरहातुराः ॥
संनिकृष्टे न तत्प्रेम यथा दूरतरे भवेत् ॥१८॥

सारुप्यं दीयमानं वा समानत्वाभिमानिनः ॥
नैरपेक्ष्यान्न वाञ्छन्ति भक्तास्तत्सेवनोत्सुकाः ॥१९॥

एकत्वं चापि कैवल्यं न वाञ्छन्ति कदाचन ॥
एवं चेत्तर्हि दासत्वं क्व स्वामित्वं परस्य च ॥२०॥

निरपेक्षाश्च ये शान्ता निर्वैराः समदर्शिनः ॥
आकैवल्याल्लोकपदग्रहणं कारणं विदुः ॥२१॥

नैरपेक्ष्यं महानन्दं निरपेक्षा जनाः हरेः ॥
जानन्ति हि यथा नासा पुष्पामोदं न चक्षुषी ॥२२॥

सकामाश्च तदानन्दं जानन्ति हि कथंचन ॥
रसकर्ता तथा हस्तो रसस्वादं न वेत्ति हि ॥२३॥

तस्माद्राजन्भक्तियोगं विद्धि चात्यन्तिकं पदम् ॥
भक्तानां निरपेक्षाणां पद्धतिं कथयामि ते ॥२४॥

स्मरणं किर्तनं विष्णोः श्रवणं पादसेवनम् ॥
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥२५॥

कुर्वन्ति सततं राजन् भक्तिं ये प्रेमलक्षणाम् ॥
ते भक्ता दुर्लभा भूमौ भगवद्भावभावनाः ॥२६॥

कुर्वन्तो महतोपेक्षां दयां हीनेषु सर्वतः ॥
समानेषु तथा मैत्रीं सर्वभूतदयापराः ॥२७॥

कृष्णपादाब्जमधुपाः कृष्णदर्शनलालसाः ॥
कृष्णं स्मरन्ति प्राणेशं यथा प्रोषितभर्तृकाः ॥२८॥

श्रीकृष्णस्मरणाद्येषां रोमहर्षः प्रजायते ॥
आनन्दाश्रुकलाश्चैव वैवर्ण्यं तु क्वचिद्भवेत् ॥२९॥

श्रीकृष्ण गोविन्द हरे ब्रुवन्तः श्लक्ष्णया गिरा ॥
अहर्निशं हरौ लग्नास्ते हि भागवतोत्तमाः ॥३०॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
निर्गुणभक्तियोगवर्णनं नाम तृतीयोऽध्यायः ॥३॥

“niShkAma
bhakti from Gagra Samhita” contributed by Vishwas R. Bhide and proofread
by PSA Easswaran 

GURUPADUKA STOTRAM (BY ACHARYA SANKARA)

           गुरुपादुकास्तोत्रम्
   
 (श्रीमच्छंकरभगवत्पादविरचितम्)


अनंतसंसारसमुद्रतार-
  
नौकायिताभ्यां गुरुभक्तिदाभ्यां।
वैराग्यसाम्राज्यदपूजनाभ्यां
 
 नमोनमः
श्रीगुरुपादुकाभ्यां॥१॥

Pranams to the pair of padukas of the Guru which, as a ship, help one cross the endless ocean of samsara, which bestows devotion to the Guru and the worship of which makes one the Emperor of Vairagya Samrajya (the empire of detachment)

कवित्ववाराशिनिशाकराभ्यां
 
 दौर्भाग्यदावांबुदमालिकाभ्यां।
दूरीकृतानम्रविपत्तिताभ्यां
 
 नमोनमः
श्रीगुरुपादुकाभ्यां॥२॥

Pranams to the pair of padukas of the Guru which are like to moon to the ocean of kavitwa (the capacity to create beautiful poems, also spiritual knowledge) and which are like rain-giving clouds for the wild fire of misfortunes.

नता ययोः
श्रीपतितां समीयुः

   
 कदाचिदप्याशु
दरिद्रवर्याः।
मूकाश्च वाचस्पतितां
हि ताभ्यां
    
नमो नमः श्रीगुरुपादुकाभ्यां॥३॥
Pranams to the pair of padukas of the Guru which instantly make even utterly poor persons possessors of great wealth if they bow their heads to those padukas even once and which make even dumb humans eloquent speakers.  
नालीकनीकाशपदाहृताभ्यां
 
 नानाविमोहादिनिवारिकाभ्यां।
नमज्जनाभीष्टततिप्रदाभ्यां
 
 नमो नमः
श्रीगुरुपादुकाभ्यां॥४॥

Pranams to the pair of padukas of the Guru which attract (devotees) by their beauty as the lotus, which remove the different types delusions (of devotees) and which fulfil all the wishes of those who bow to them.

नृपालिमौलिब्रजरत्नकांति-
  
सरिद्विराज्झषकन्यकाभ्यां।
नृपत्वदाभ्यां नतलोकपंक्ते:
   
नमोनमः श्रीगुरुपादुकाभ्यां॥५॥

Pranams to the pair of padukas of the Guru which resemble a pair of fish in the river of light emitted from the brilliance of the diamonds and jewels set in the crowns of kings who bow to them and which make all those who bow to them kings.

पापान्धकारार्कपरंपराभ्यां
   
तापत्रयाहीन्द्र खगेश्वराभ्यां।
जाड्याब्धिसंशोषणवाडवाभ्यां
  
 नमोनमः
श्रीगुरुपादुकाभ्यां॥६॥

Pranams to the pair of padukas of the Guru which are like a series of suns dispelling the darkness of sins, which are like Garuda for the king of serpents which are the three kinds of distress ( आध्यात्मिका, आधिभौतिका एवं आधिदैविकाः तापाः), and which dry up the ocean of ignorance like the fire at the time of dissolution (वडवाग्नि)

शमादिषट्कप्रदवैभवाभ्यां
   
समाधिदानव्रतदीक्षिताभ्यां।
रमाधवांघ्रिस्थिरभक्तिदाभ्यां
   
नमोनमः श्रीगुरुपादुकाभ्यां॥७॥

Pranams to the pair of padukas of the Guru which bestow the six qualities (needed for an aspirant on the spiritual path) like शम, दम etc, which have vowed to bestow samadhi (on devotees) and which also bless the devotees with firm devotion at the lotus feet of Lord Vishnu.

स्वार्चापराणामखिलेष्टदाभ्यां
  
स्वाहासहायाक्षधुरंधराभ्यां।
स्वान्ताच्छभावप्रदपूजनाभ्यां
  
नमोनमः श्रीगुरुपादुकाभ्यां॥८॥

Pranams to the pair of padukas of the Guru which fulfill the desires of those who worship, which take on all their burdens and the worship of which purifies the heart and mind of the devotees.

कामादिसर्पव्रजगारुडाभ्यां
 
 विवेकवैराग्यनिधिप्रदाभ्यां।
बोधप्रदाभ्यां
दृढमोक्षदाभ्यां
  
 नमोनमः
श्रीगुरुपादुकाभ्यां॥९॥

Pranams to the pair of padukas of the Guru which are like Garuda for the serpents of passion, anger etc. (कामक्रोधलोभमोहमदमात्सर्यादयः), which bestow discrimination and detachment on the devotees and finally Knowledge and liberation from the cycle of births and deaths.