HYMNS TO SARASWATI – SRI SHARADA STOTRAM

श्रीशारदास्तोत्रम्
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदाऽस्माकं
सन्निधिं सन्निधिं क्रियात्
॥ १ ॥
सुरासुरासेवितपादपङ्कजा
करेविराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता
सरस्वती नृत्यतु
वाचि मे सदा ॥
२ ॥
माणिक्यवीणामुपलालयन्तीं
मदालसां मंजुळ
वाग्विलासाम् ।
माहेन्द्र नीलद्युतिकोमलांगीं
मातङ्गकन्यां मनसा
स्मरामि ॥ ३ ॥
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लांबरा
मल्लिका-
मालालालितकुन्तला प्रविलसन्मुक्तावलीशोभिता ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे
वसतु मे त्रैलोक्यमाता शुभा
॥ ४ ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा पूजिता
सा मां
पातु सरस्वती भगवती निःशेष
जाड्यापहा ॥ ५ ॥
दोर्भिर्युक्ताश्चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं
सितमपि च शुकं पुस्तकं
चापरेण ।
भासा कुन्देन्दुशंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे
वाग्देवतेयं निवसतु वदने सर्वदा
सुप्रसन्ना ॥ ६ ॥

          ***

HYMNS TO SARASWATI – SARASWATI STOTRAM

श्रीसरस्वतीस्तोत्रम्
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा वन्दिता
सा मां
पातु सरस्वती भगवती निःशेष
जाड्यापहा ॥ १ ॥
आशासुराशीभवदङ्गवल्ली भासैवदासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वां ॥ २
शारदा शारदांभोजवदना
वदनाम्बुजे ।
सर्वदा सर्वदास्माकं
सन्निधिं सन्निधिं क्रियात्
॥ ३ ॥
सरस्वतीं च
तां नौमि वागधिष्ठातृदेवताम् ।
देवत्वं प्रतिपद्यन्ते
यदनुग्रहतो जनाः ॥ ४
पातु
नो निकषग्रावा
मतिहेम्नः सरस्वती ।
प्राज्ञेतरपरिच्छॆदं वचसैव
करोति या ॥ ५
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने
संस्थितां
वन्दे तां
परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्
॥ ६ ॥
वीणाधरे विपुलमंगलदानशीलो
भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये ।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति
नौमि नित्यम् ॥ ७
श्वेताब्जपूर्ण विमलासनसंस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे ।
उद्यन्मनोज्ञसितपङ्कजमंजुलास्ये
विद्याप्रदायिनि सरस्वति
नौमि नित्यम् ॥ ८
मातस्त्वदीयपदपङ्कजभक्तियुक्ताः
ये त्वां
भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह
यान्ति कलेवरेण
भूवह्निवायुगगनाम्बु विनिर्मितेन
॥ ९ ॥
मोहान्धकारभरिते
हृदये
मदीये
मातः सदैव
कुरु वासमुदारभावे ।
स्वीयाखिलावयवनिर्मलसुप्रभाभिः
शीघ्रं विनाशय
मनोगतमन्धकारम् ॥ १० ॥
ब्रह्मा जगत्सृजति
पालयतीन्दिरेशः
शंभुर्विनाशयति देवि
तव प्रभावैः ।
न स्यात्
कृपा यदि तव प्रकटप्रभावे
न स्युः
कथञ्चिदपि ते निजकार्यदक्षाः ॥
११ ॥
लक्ष्मीर्मेधा धरा
पुष्टिर्गौरी तुष्टिः प्रभा धृतिः
एताभिः पाहि
तनुभिरष्टाभिर्मां सरस्वति ॥
१२ ॥
सरस्वत्यै नमो
नित्यं भद्रकाल्यै नमो
नमः ।
वेदवेदान्तवेदाङ्ग विद्यास्थानेभ्य एव च ॥
१३ ॥
सरस्वति महाभागे
विद्ये कमललोचने ।
विद्यारूपे विशालाक्षि
विद्यां देहि नमोऽस्तु ते
॥ १४ ॥
यदक्षरं पदं
भ्रष्टं मात्राहीनं च
यद्भवेत् ।
तत्सर्वं क्षम्यतां
देवि प्रसीद परमेश्वरि ॥
१५ ॥

   

CHAKSHUSHMATI VIDYA (MANTRA) FOR EYE PROBLEMS

CHAKSHUSHMATI VIDYA (MANTRA) FOR EYE PROBLEMS
This is a powerful mantra for the prevention and cure of problems relating to the eyes.  The mantra is addressed to the Sun god who is the presiding deity for the eyes. This to be chanted at sunrise after bathing and putting on freshly washed clothes. Take some water in a copper basin and chant this mantra facing the Sun, all the time touching the vessel containing the water.  Meditate on the resplendent form of the Sun while chanting. After the chanting is over prostrate before the Sun and wash your eyes with the water.  It is gathered that repeating this daily with faith has produced wornderful results in many cases. The text of the mantra is reproduced below in Devanagari script and also in Roman script. 
            
         चक्षुष्मती विद्या

ऒं अस्याः चक्षुष्मती विद्यायाः अहिर्बुध्न्य ऋषिः
          गायत्री छन्दः
          सूर्यॊ दॆवता 
          ऒं बीजम्
          नमः शक्तिः
          स्वाहा कीलकम्
          चक्षूरोग निवृत्तयॆ जपॆ विनियॊगः
ऒं चक्षुष्चक्षुः तॆजः स्थिरॊ भव ।
मां पाहि पाहि।  
त्वरितं चक्षुरॊगान् प्रशमय प्रशमय।
मम जातरूपं तॆजॊ दर्शय दर्शय ।
यथाहं अन्धॊ न स्यां तथा कल्पय कल्पय।
कृपया कल्याणं कुरु कुरु।
यानि मम पूर्वजन्मॊपार्जितानि
चक्षुःप्रतिरॊधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय।
ऒं नमः चक्षुष्तेजॊ दात्रॆ दिव्यभास्कराय ।
ऒं नमः करुणाकरायाऽमृताय ।
ऒं नमॊ भगवतॆ श्री सूर्याय अक्षितॆजसॆ नमः ।
ऒं खॆचराय नमः ।
ऒं महासेनाय नमः ।
ऒं तमसॆ नमः ।
ऒं रजसॆ नमः ।
ऒं सत्त्वाय नमः
ऒं असतॊ मा सद्गमय ।
ऒं तमसॊ मा ज्यॊतिर्गमय ।
ऒं म्रुत्यॊर् मा अमृतं गमय ।
उष्णॊ भगवान् शुचिरूपः।
हंसॊ भगवान् प्रतिरूपः ।
ऒं विश्वरूपं घृणिनं जातवॆदसम् ।
हिरण्मयं ज्यॊतिरूपं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः
पुरः प्रजानामुदयत्यॆष सूर्यः ॥

ऒं नमॊ भगवतॆ सूर्याय आदित्याय अक्षितॆजसॆ अहॊवाहिनि स्वाहा ।
ऒं वयः सुपर्णा उपसॆदुरिन्द्रं
प्रियमॆधा ऋषयॊ नाधमानाः
अप ध्वान्तमूर्णुहि पूर्धि चक्षु:
मुमुग्ध्यस्मान् निधयॆव बद्धान्

ऒं पुण्डरीकाक्षाय नमः।
ऒं पुष्करॆक्षणाय नमः  ।
ऒं कमलॆक्षणाय नमः ।
ऒं विश्वरूपाय नमः ।
ऒं श्री महाविष्णवॆ नमः।
ऒं सूर्यनारायणाय नमः ।
ऒं शान्तिः शान्तिः शान्तिः

य इमां चक्षुष्मती विद्यां ब्राह्मणॊ नित्यमधीतॆ
न तस्याक्षिरॊगॊ भवति ।
न तस्य कुलॆ अन्धॊ भवति ।
अष्टान् ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति 
Om Chakshushchakshuh tejah sthiro bhava, maam paahi paahi,
twaritam chakshurogaan prashamaya prashamaya,
mam jaataroopam tejo darshaya darshaya,
yathaaham andho na syaam tathaa kalpaya kalpaya,
krupayaa kalyaanam kuru kuru,
mam yaani yaani poorva janmopaarjitaani chakshu
pratirodhaka dushkrutaani,
taani sarvaani nirmoolaya nirmoolaya |
Om namashchakshu shtejodaatre divyabhaaskaraaya,
Om namah karunaakaraayaamrutaaya,
Om namo bhagavate shree suryaaya akshitejase namah,
Om khecharaaya namah, Om mahasenaaya namah,
Om tamase namah, Om rajase namah, Om satvaaya namah,
Om asato maa sadgamaya, Om tamaso maa jyotirgamaya,
Om mrutyormaaamrutam gamaya,
ushno bhagavaan shuchiroopah hanso bhagavaan pratiroopah |
Om vishvaroopam ghruninam  jaatvedasam  hiranyamayam  jyotiroopam tapantam |
Sahasrarashmih shatadhaa vartamaanah purah prajaanaam udayatyesh
suryah ||
Om namo bhagavate shree suryaaya aadityaaya akshitejase-aho vaahini
swaahaa |
Om vayah suparnaah upasedurindram, priymedhaa rishayo naadhamaanaah |
apa dhvaantamoornuhi poordhi chakshuh, mumugdhyasmaannidhayeva
baddhaan ||
Om pundareekaakshaaya namah, Om pushkarekshanaaya namah,
Om kamalekshanaaya namah, Om vishvaroopaaya namah,
Om shree mahaavishnave namah, Om suryanaaraayanaaya namah |
Om shaantih shaantih shaantih ||
Ya imaam chakshumatee vidyaam braahmano nityamadheete
Na tasyaakshirogo bhavati
Na tasya kule andho bhavati

THOUSAND NAMES OF LALITA – LALITA SAHASRANAMA

ललितासहस्रनामस्तोत्रम्

ध्यानश्लोकाः

सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥
   
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ।
  
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं ।
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं ।
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ ।
  
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां ।
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां ।
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ ।
 

श्री ललितासहस्रनामस्तोत्रम्

ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ।
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ।
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ।
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ।
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ।
वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ।
नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ।
कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ।
पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ।
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ।
निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ।
अनाकलितसादृश्यचिबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ।
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ।
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ।
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ।
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिङ्किणिकारम्यरशनादामभूषिता ।
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ।
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ।
नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ।
शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ।
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ।
सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ।
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ।
देवर्षिगणसङ्घातस्तूयमानात्मवैभवा ।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ।
सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ।
चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ।
किरिचक्ररथारूढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ।
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ।
भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ।
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ।
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ।
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ।
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ।
हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ।
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ।
मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा ।
कुलामृतैकरसिका कुलसङ्केतपालिनी ।
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ।
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ।
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ।
तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ।
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।
शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ।
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।
निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ।
निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ।
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निस्संशया संशयघ्नी निर्भवा भवनाशिनी ।
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ।
दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ।
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ।
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ।
महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्त्वा महाशक्तिर्महारतिः ।
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ।
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ।
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ।
चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी ।
महाचतुःषष्टिकोटियोगिनीगणसेविता ।
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ।
चराचरजगन्नाथा चक्रराजनिकेतना ।
पार्वती पद्मनयना पद्मरागसमप्रभा ।
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ।
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ।
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ।
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ।
भानुमण्डलमध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभसहोदरी ।
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ।
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ।
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ।
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ।
नारायणी नादरूपा नामरूपविवर्जिता ।
ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ।
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ।
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ।
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ।
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ।
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ।
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ।
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ।
तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोपहा ।
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ।
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ।
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ।
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ।
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ।
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ।
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ।
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ।
भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ।
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ।
चिच्छक्तिश्चेतनरूपा जडशक्तिर्जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजबृन्दनिषेविता ।
तत्त्वासना तत्वमयी पञ्चकोशान्तरस्थिता ।
निस्सीममहिमा नित्ययौवना मदशालिनी ।
मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ।
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ।
कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।
शान्तिः स्वस्तिमती कन्तिर्नन्दिनी विघ्ननाशिनी ।
तेजोवती त्रिनयना लोलाक्षी कामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ।
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ।
वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ।
विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ।
पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ।
अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ।
कालरात्र्यादिशक्त्योघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ।
मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ।
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ।
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्विता ।
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ।
मूलाधाराम्बुजारूढा पञ्चवक्त्रास्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ।
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ।
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ।
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ।
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।
स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ।
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बर्बरालका ।
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ।
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ।
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ।
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ।
पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मतृकावर्णरूपिणी ।
महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ।
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरी विद्या त्रिकूटा कामकोटिका ।
कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुप्रभा ।
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ।
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ।
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ।
कलात्मिका कलानाथा काव्यालापविनोदिनी ।
सचामररमावाणी सव्यदक्षिणसेविता ।
आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ।
क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ।
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ।
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ।
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ।
अष्टमूर्तिरजाजेत्री लोकयात्राविधायिनी ।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ।
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।
भाषारूपा बृहत्सेना भावाभावविवर्जिता ।
सुखाराध्या शुभकरी शोभनासुलभागतिः ।
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ।
राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ।
दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ।
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ।
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ।
कुलोत्तीर्णा भगाराद्ध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ।
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराद्ध्या शिवज्ञानप्रदायिनी ।
चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ।
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।
भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ।
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ।
महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ।
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ।
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ।
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ।
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ।
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ।
कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।
परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ।
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ।
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ।
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ।
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ।
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ।
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।
सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ।
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ।
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकताटङ्का लीलाविग्रहधारिणी ।
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ।
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ।
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ।
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ।
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ।
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ।
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्यपाटला ।
दक्षिणा दक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
कौलिनी केवलाऽनर्घ्यकैवल्यपददायिनी ।
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ।
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ।
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ।
पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ।
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ।
बन्धूककुसुमप्रख्या बालालीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ।
सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।
बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ।
दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ।
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ।
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ।
आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ।
श्री शिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
 
ॐ ।
 
एवं श्रीललितादेव्याः नाम्नां साहस्रकं विदुः ।
 

If you cannot see the audio controls, listen/download the audio file here

VISHNU SAHASRANAMA – THOUSAND NAMES OF VISHNU

      श्री विष्णुसहस्रनामस्तॊत्रम्
ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरॆशं
विश्वाकारं गगनसदृशं  मॆघवर्णं शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं यॊगिहृद्ध्यानगम्यं
वन्दॆ विष्णुं भवभयहरं सर्वलॊकैकनाथम्
मॆघश्यामं पीतकौशॆयवासं
श्रीवत्साङ्कं कौस्तुभॊद्भासिताङ्गम्
पुण्यॊपॆतं पुण्डरीकायताक्षं
विष्णुं वन्दॆ सर्वलॊकैकनाथम्
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहॆक्षणम्
सहारवक्षस्थलशॊभिकौस्तुभं
नमामिविष्णुं शिरसा चतुर्भुजम्
छायायां पारिजातस्य हॆमसिंहासनॊपरि
आसीनमंबुदश्याममायताक्षमलङ्कृतं
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रयॆ
ऒं विश्वं विष्णुर्वषट्कारॊ भूतभव्यभवत्प्रभुः
भूतकृत् भूतभृत्भावॊ भूतात्मा भूतभावनः
पूतात्मा परमात्मा च मुक्तानांपरमागतिः
अव्ययः पुरुषः साक्षी क्षॆत्रज्ञॊऽक्षर एव च
यॊगॊ यॊगविदांनॆता प्रधानपुरुषॆश्वरः
नारसिंहवपुः श्रीमान् कॆशवः पुरुषॊत्तमः
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
संभवॊ भावनॊ भर्ता प्रभवः प्रभुरीश्वरः
स्वयंभूः शंभुरादित्यः पुष्कराक्षॊ महास्वनः
अनादिनिधनॊ धाता  विधाता धातुरुत्तमः
अप्रमॆयॊ हृषीकॆशः पद्मनाभॊऽमरप्रभुः  
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरॊ ध्रुवः
अग्राह्यः शाश्वतः कृष्णॊ लॊहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परं
ईशानः प्राणदः प्राणॊ ज्यॆष्ठः श्रॆष्ठः प्रजापतिः
हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदनः
ईश्वरॊ विक्रमी धन्वी मॆधावी विक्रमः क्रमः
अनुत्तमॊ दुराधर्षः कृतज्ञः कृतिरात्मवान्
सुरॆशः शरणं शर्म विश्वरॆताः प्रजाभवः
अहः संवत्सरॊ व्यालः प्रत्ययः सर्वदर्शनः  
अजः सर्वॆश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः
वृषाकपिरमॆयात्मा सर्वयॊगविनिःसृतः
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः
अमॊघः पुण्डरीकाक्षॊ वृषकर्मा वृषाकृतिः
रुद्रॊ बहुशिराः बभ्रुर्विश्वयॊनिः शुचिश्रवाः
अमृतः शाश्वतः स्थाणुर्वरारॊहॊ महातपाः
सर्वगः सर्वविद्भानुर्विष्वक्सॆनॊ जनार्दनः
वॆदॊ वेदविदव्यङ्गॊ वॆदाङ्गॊ वॆदवित्कविः
लॊकाध्यक्षः सुराध्यक्षॊ धर्माध्यक्षः कृताकृतः
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः
भ्राजिष्णुर्भॊजनं भॊक्ता सहिष्णुर्जगदादिजः
अनघॊ विजयॊ जॆता विश्वयॊनिः पुनर्वसुः
उपॆन्द्रॊ वामनः प्रांशुरमॊघः शुचिरूर्जितः
अतीन्द्रः संग्रहः सर्गॊ धृतात्मा नियमॊ यमः
वॆद्यॊ वैद्यः सदायॊगी वीरहा माधवॊ मधुः
अतीन्द्रियॊ महामायॊ महॊत्साहॊ महाबलः
महाबुद्धिर्महावीर्यॊ महाशक्तिर्महाद्युतिः
अनिर्दॆश्यवपुः श्रीमानमॆयात्मा महाद्रिधृक्
महॆष्वासॊ महीभर्ता श्रीनिवासः सतांगतिः
अनिरुद्धः सुरानन्दॊ गॊविन्दॊ गॊविदांपतिः
मरीचिर्दमनॊ हंसः सुपर्णॊ भुजगॊत्तमः
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः
अमृत्युः सर्वदृक्सिंहः संधाता सन्धिमांस्थिरः
अजॊ दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा
गुरुर्गुरुतमॊ धाम सत्यः सत्यपराक्रमः
निमिषॊऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः
अग्रणीर्ग्रामणीः श्रीमान्न्यायॊनॆता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्
आवर्तनॊ निवृत्तात्मा संवृतः संप्रमर्दनः
अहः संवर्तकॊ वह्निरनिलॊ धरणीधरः
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः
सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणॊ नरः
असंख्यॆयॊऽप्रमॆयात्मा विशिष्टः शिष्टकृच्छुचिः
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः
वृषाही वृषभॊ विष्णुर्वृषपर्वा वृषॊदरः
वर्धनॊ वर्धमानश्च विविक्तः श्रुतिसागरः
सुभुजॊ दुर्धरॊ वाग्मी महॆन्द्रॊ वसुदॊ वसुः
नैकरूपॊ बृहद्रूपः शिपिविष्टः प्रकाशनः
ऒजस्तॆजॊद्युतिधरः प्रकाशात्मा प्रतापनः
ऋद्धः स्पष्टाक्षरॊ मन्त्रश्चन्द्रांशुर्भास्करद्युतिः
अमृतांशूद्भवॊ भानुः शशबिन्दुः सुरॆश्वरः
औषधं जगतःसॆतुः सत्यधर्मपराक्रमः
भूतभव्यभवन्नाथः पवनः पावनॊऽनलः
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः
युगादिकृद्युगावर्तॊ नैकमायॊ महाशनः
अदृश्यॊ व्यक्तरूपश्च सहस्रजिदनन्तजित्
इष्टॊऽविशिष्टः शिष्टॆष्टः शिखण्डी नहुषॊ वृषः
क्रॊधहा क्रॊधकृत्कर्ता विश्वबाहुर्महीधरः
अच्युतः प्रथितः प्राणः प्राणदॊ वासवानुजः
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः
स्कन्दः स्कन्दधरॊ धुर्यॊ वरदॊ वायुवाहनः
वासुदॆवॊ बृहद्भानुरादिदॆवः पुरन्दरः
अशॊकस्तारणस्तारः शूरः शौरिर्जनॆश्वरः
अनुकूलः शतावर्तः पद्मी पद्मनिभॆक्षणः
पद्मनाभॊऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
महर्द्धिः ऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वजः
अतुलः शरभॊ भीमः समयज्ञॊ हविर्हरिः
सर्वलक्षणलक्षण्यॊ लक्ष्मीवान् समितिञ्जयः
विक्षरॊ रॊहितॊ मार्गॊ हॆतुर्दामॊदरः सहः
महीधरॊ महाभागॊ वॆगवानमिताशनः
उद्भवः  क्षॊभणॊ दॆवः श्रीगर्भः परमॆश्वरः
करणं कारणं कर्ता विकर्ता गहनॊ गुहः
व्यवसयॊ व्यवस्थानः संस्थानः स्थानदॊ ध्रुवः
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभॆक्षणः
रामॊ विरामॊ विरजॊ मार्गॊ नॆयॊ नयॊऽनयः
वीरः शक्तिमतांश्रॆष्ठॊ धर्मॊ धर्मविदुत्तमः
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
हिरण्यगर्भः शत्रुघ्नॊ व्याप्तॊ वायुरधॊक्षजः
ऋतुः सुदर्शनः कालः परमॆष्ठी परिग्रहः
उग्रः संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिणः
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययं
अर्थॊऽनर्थॊ महाकॊशॊ महाभॊगॊ महाधनः
अनिर्विण्णः स्थविष्ठॊऽभूर्धर्मयूपॊ महामखः
नक्षत्रनॆमिर्नक्षत्री क्षमः क्षामः समीहनः
यज्ञ इज्यॊ महॆज्यश्च क्रतुः सत्रं सतांगतिः
सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ ज्ञानमुत्तमम्
सुव्रतः सुमुखः सूक्ष्मः सुघॊषः सुखदः सुहृत्
मनॊहरो जितक्रॊधॊ वीरबाहुर्विदारणः
स्वापनः स्ववशॊ व्यापी नैकात्मा नैककर्मकृत्
वत्सरॊ वत्सलॊ वल्त्सी रत्नगर्भॊ धनॆश्वरः
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरं
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः
गभस्तिनॆमिः सत्त्वस्थः सिंहॊ भूतमहॆश्वरः
आदिदॆवॊ महादॆवॊ दॆवॆशॊ दॆवभृद्गुरुः
उत्तरॊ गॊपतिर्गॊप्ता ज्ञानगम्यः पुरातनः
शरीरभूतभृद्भॊक्ता कपीन्द्रॊ भूरिदक्षिणः
सॊमपॊऽमृतपः सॊमः पुरुजित्पुरुसत्तमः
विनयॊ जयः सत्यसन्धॊ दाशार्हः सात्त्वतांपतिः
जीवॊ विनयिता साक्षी मुकुन्दॊऽमितविक्रमः
अम्भॊनिधिरनन्तात्मा महॊदधिशयॊऽन्तकः
अजॊ महार्हः स्वाभाव्यॊ जितामित्रः प्रमॊदनः
आनन्दॊ नन्दनॊ नन्दः सत्यधर्मा त्रिविक्रमः
महर्षिः कपिलाचार्यः कृतज्ञॊ मॆदिनीपतिः
त्रिपदस्त्रिदशाध्यक्षॊ महाशृङ्गः कृतान्तकृत्
महावराहॊ गॊविन्दः सुषॆणः कनकाङ्गदी
गुह्यॊ गभीरॊ गहनॊ गुप्तश्चक्रगदाधरः
वॆधाः स्वाङ्गॊऽजितः कृष्णॊ दृढः सङ्कर्षणॊऽच्युतः
वरुणॊ वारुणॊ वृक्षः पुष्कराक्षॊ महामनाः
भगवान्भगहाऽऽनन्दी वनमाली हलायुधः
आदित्यॊ ज्यॊतिरादित्यः सहिष्णुर्गतिसत्तमः
सुधन्वा खण्डपरशुर्दारुणॊ द्रविणप्रदः
दिविस्पृक्सर्वदृग्व्यासॊ वाचस्पतिरयॊनिजः
त्रिसामा सामगः साम निर्वाणं भॆषजं भिषक्
सन्यासकृच्छमः शान्तॊ निष्ठा शान्तिः परायणम्
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलॆशयः
गॊहितॊ गॊपतिर्गॊप्ता वृषभाक्षॊ वृषप्रियः
अनिवर्ती निवृत्तात्मा संक्षॆप्ता क्षॆमकृच्छिवः
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः
श्रीधरः श्रीकरः श्रॆयः श्रीमान् लॊकत्रयाश्रयः
स्वक्षः स्वङ्गः शतानन्दॊ नन्दिर्ज्यॊतिर्गणॆश्वरः
विजितात्माऽविधॆयात्मा सत्कीर्तिश्छिन्नसंशयः
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः
भूशयॊ भूषणॊ भूतिर्विशॊकः शॊकनाशनः
अर्चिष्मानर्चितः कुम्भॊ विशुद्धात्मा विशॊधनः
अनिरुद्धॊऽप्रतिरथः प्रद्युम्नॊऽमितविक्रमः
कालनॆमिनिहा वीरः शौरिः शूरजनॆशरः
त्रिलॊकात्मा त्रिलॊकॆशः कॆशवः कॆशिहा हरिः
कामदॆवः कामपालः कामी कान्तः कृतागमः
अनिर्दॆश्यवपुर्विष्णुर्वीरॊऽनन्तॊ धनंजयः
ब्रह्मण्यॊ ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रह्मविद्ब्राह्मणॊ ब्रह्मी ब्रह्मज्ञॊ ब्राह्मणप्रियः
महाक्रमॊ महाकर्मा महातॆजा महॊरगः
महाक्रतुर्महायज्वा महायज्ञॊ महाहविः
स्तव्यः स्तवप्रियः स्तॊत्रं स्तुतिः स्तॊता रणप्रियः
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः
मनॊजवस्तीर्थकरॊ वसुरॆता वसुप्रदः
वसुप्रदॊ वासुदॆवॊ वसुर्वसुमना हविः
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः
शूरसॆनॊ यदुश्रॆष्ठः सन्निवासः सुयामुनः
भूतावासॊ वासुदॆवः सर्वासुनिलयॊऽनलः
दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊऽथापराजितः
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
अनॆकमूर्तिरव्यक्तः शतमूर्तिः शताननः
एको नैकः सवः कः किं यत्तत् पदमनुत्तमं
लॊकबन्धुर्लॊकनाथॊ  माधवॊ भक्तवत्सलः
सुवर्णवर्णॊ हॆमाङ्गॊ वराङ्गश्चन्दनाङ्गदी
वीरहा विषमः शून्यॊ घृताशीरचलश्चलः
अमानी मानदॊ मान्यॊ लॊकस्वामी त्रिलॊकधृक्
सुमॆधाः मॆधजॊ धन्यः सत्यमॆधा धराधरः  
तॆजोवृषॊ द्युतिधरः सर्वशस्त्रभृतां वरः
प्रग्रहो निग्रहॊ व्यग्रॊ नैकशृङ्गॊ गदाग्रजः
चतुर्मूर्तिर्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
चतुरात्मा चतुर्भावश्चतुर्वॆदविदॆकपात्
समावर्तॊऽनिवृत्तात्मा दुर्जयॊ दुरतिक्रमः
दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा
शुभाङ्गॊ लॊकसारङ्गः सुतन्तुस्तन्तुवर्धनः
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः
उद्भवः सुन्दरः सुन्दॊ रत्ननाभः सुलॊचनः
अर्कॊ वाजसनः शृङ्गी जयन्तः सर्वविज्जयी
सुवर्णाबिन्दुरक्षॊभ्यः सर्ववागीश्वरॆश्वरः
महाह्रदॊ महागर्तॊ महाभूतॊ महानिधिः
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनॊऽनिलः
अमृताशॊऽमृतवपुः सर्वज्ञः सर्वतॊमुखः
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
न्यग्रॊधॊदुंबरॊऽश्वत्थश्चाणूरान्ध्रनिषूदनः
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः
अमूर्तिरनघॊऽचिन्त्यॊ भयकृद्भयनाशनः
अणुर्बृहत्कृशः स्थूलॊ गुणभृन्निर्गुणो महान्
अधृतः स्वधृतः स्वास्यः प्राग्वंशॊ वंशवर्धनः
भारभृत्कथितॊ यॊगी यॊगीशः सर्वकामदः
आश्रमः श्रमणः क्षामः सुपर्णॊ वायुवाहनः
धनुर्धरो धनूर्वॆदॊ दण्डो दमयिता दमः
अपराजितः सर्वसहॊ नियन्ताऽनियमॊऽयमः
सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः
अभिप्रायः प्रियार्हॊऽर्हः प्रियकृत्प्रीतिवर्धनः
विहायसगतिर्ज्यॊतिः सुरुचिर्हुतभुग्विभुः
रविर्विलॊचनः सूर्यः सविता रविलॊचनः
अनन्तॊ हुतभुग्भॊक्ता सुखदॊ नैकदॊऽग्रजः
अनिर्विण्णः सदामर्षी लॊकाधिष्ठानमद्भुतः
सनात्सनातनतमः कपिलः कपिरप्ययः
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः
अक्रूरः पॆशलॊ दक्षॊ दक्षिणः क्षमिणां वरः
विद्वत्तमॊ वीतभयः पुण्यश्रवणकीर्तनः
उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशनः
वीरहा रक्षणः सन्तॊ जीवनः पर्यवस्थितः
अनन्तरूपॊऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरस्रो गभीरात्मा विदिशॊ व्यादिशॊ दिशः
  
अनादिर्भूर्भुवॊ लक्ष्मीः सुवीरॊ रुचिराङ्गदः
जननॊ जनजन्मादिर्भीमॊ भीमपराक्रमः
आधारनिलयॊऽधाता पुष्पहासः प्रजागरः
ऊर्ध्वगः सप्तथाचारः प्राणदः प्रणवः पणः
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः
तत्त्वं तत्त्वविदॆकात्मा जन्ममृत्युजरातिगः
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः
यज्ञॊ यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च
आत्मयॊनिः स्वयंजातॊ वैखानः सामगायनः
दॆवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः
शङ्खभृन्नन्दकी चक्री शाङ्‌र्गधन्वा गदाधरः
रथाङ्गपाणिरक्षॊभ्यः सर्वप्रहरणायुधः
         सर्वप्रहरणायुध ॐ नम इति
वनमाली गदी शाङ्‌र्गी शङ्खी चक्री च नन्दकी
श्रीमान्नारायणॊ विष्णुर्वासुदॆवॊऽभिरक्षतु
      श्री वासुदॆवॊऽभिरक्षतु ऒं नम इति

HYMNS TO SRIMATA -TRIPURASUNDARI VEDAPADASTOTRAM

त्रिपुरसुन्दरीवेदपादस्तोत्रम्

 

वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।

यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥

 

अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।

सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥

 

अकारादिक्षकारान्तवर्णावयवशालिनी ।

वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥

 

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।

वाचि नर्त्तयतु क्षिप्रं मेधां देवी सरस्वती ॥४॥

 

उपास्यमाना विप्रेन्द्रैः संध्यासु च तिसृष्वपि ।

सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती ॥५॥

 

मन्दा निन्दालोलुपाऽहं स्वभावात्

एतत्स्तोत्रं पूर्यते किं मयेति ।

मा ते भीतिर्हे मते त्वादृशानाम्

एषा नेत्री राधसा सूनृतानाम् ॥६॥

 

तरङ्गभृ(/भ्रु)कुटीकोटिभङ्ग्या तर्जयते जराम् ।

सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥७॥

 

तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।

अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥८॥

 

कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।

द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥९॥

 

तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् ।

मातः कौतूहलं दद्यात्सु(/सं)हार्यं नगरं तव ॥१०॥

 

मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।

महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥११॥

 

तत्रैव चिन्तामणिधोरणार्चिभिः(णोर्चिभिः)

विनिर्मितं रोपितरत्नशृङ्गम् ।

भजे भवानीभवनावतंसम्

आदित्यवर्णं तमसः परस्तात् ॥१२॥

 

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।

तत्र पश्यामि बुद्ध्या तद् अक्षरे परमे व्योमन् ॥१३॥

 

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।

तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥१४॥

 

नानारत्नगुलुच्छालीकान्तिकिर्मीरि(/म्मीलि)तोदरम् ।

विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥१५॥

 

पर्यङ्कतल्पोपरि दर्शनीयं

सबाणचापाङ्कुशपाशपाणिम् ।

अशेषभूषारमणीयमीडे

त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥१६॥

 

जटारुणं चन्द्रकलाललामम्

उद्वेललावण्यकलाभिरामम् ।

कामेश्वरं कामशरासनाङ्कं

समस्तसाक्षिं तमसः परस्तात् ॥१७॥

 

तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।

सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥१८॥

 

चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।

नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥१९॥

 

शिवे नमन्निर्जरकुञ्जरासुर-

प्रतोलिकामौलिमरीचिवीचिभिः ।

इदं तव क्षालनजातसौभगं

चरणं नो लोके सुधितां दधातु ॥२०॥

 

कल्पस्यादौ कारणेशानपि त्रीन्

स्रष्टुं देवि त्रीन्गुणानादधानाम् ।

सेवे नित्यं श्रेयसे भूयसे त्वाम्

अजामेकां लोहितशुक्लकृष्णाम् ॥२१॥

 

केशोद्भूतैरद्भुतामोदपूरैः

आशाबृन्दं सान्द्रमापूरयन्तीम् ।

त्वामानम्य त्वत्प्रसादात्स्वयंभूः

अस्मान्मायी सृजते विश्वमेतत् ॥२२॥

 

अर्धोन्मीलद्यौवनोद्दामदर्पां

दिव्याकल्पैरर्पयन्तीं मयूखान् ।

देवि ध्यात्वा त्वां पुरा कैटभारिः

विश्वं बिभर्ति भुवनस्य नाभिः ॥२३॥

 

कह्लारश्रीमञ्जरीपुञ्जरीतिं

धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।

मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन्

इन्द्रो राजा जगतो य ईशे ॥२४॥

 

देवतान्तरमन्त्रौघजपश्रीफलभूतया ।

जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥२५॥

 

पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।

भद्राणि कुरु मे मातर्दुरितानि परासुव ॥२६॥

 

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा

वक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् ।

सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपां

श्रद्धाभक्तिज्ञानयोगादवेहि ॥२७॥

 

षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।

कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥२८॥

 

शान्तो दान्तो देशिकेन्द्रं प्रणम्य

तस्यादेशात्तारकं मन्त्रतत्त्वम् ।

जानीते चेदम्ब धन्यः समानं

नातः परं वेदितव्यं हि किञ्चित् ॥२९॥

 

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।

त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥३०॥

 

परागमद्रीन्द्रसुते तवाङ्घ्रि-

सरोजयोरम्ब दधामि मूर्ध्ना ।

अलंकृतं वेद(/देव)वधूशिरोभि-

र्यतो जातो भुवनानि विश्वा ॥३१॥

 

दुष्टान् दैत्यान् हन्तुकामां महर्षीन्

शिष्टानन्यान् पातुकामां कराब्जैः ।

अष्टाभिस्त्वां सायुधैर्भासमानां

दुर्गां देवीं शरणमहं प्रपद्ये ॥३२॥

 

देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः ।

कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥३३॥

 

नाहं मन्ये दैवतं मान्यमन्यत्

त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।

ये ध्यातारो भक्तिसंशुद्धचित्ताः

परामृतात् परिमुच्यन्ति सर्वे ॥३४॥

 

कुर्वाणोऽपि दुरारम्भान्
तव नामानि शांभवि ।

प्रजपन्नेति मायान्तम्

अतिमृत्युं तराम्यहम् ॥३५॥

 

कल्याणि त्वं कुन्दहासप्रकाशैः

अन्तर्ध्वान्तं नाशयन्ती क्षणेन ।

हन्तास्माकं ध्यायतां त्वत्पदाब्जम्

उच्चतिष्ठ महते सौभगाय ॥३६॥

 

तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।

अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥३७॥

 

मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः ।

भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥३८॥

 

श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं

पौण्ड्रं चापं पुष्पबाणान्दधानाम् ।

बन्धूकाभां भावयामि त्रिनेत्रां

तामग्निवर्णां तपसा ज्वलन्तीम् ॥३९॥

 

भवानि तव पादाब्जनिर्णेजनपवित्रिताः ।

भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥४०॥

 

चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।

कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥४१॥

 

नो वा यागैर्नैव पूर्तादिकृत्यैः

नो वा जप्यैर्नो महद्भिस्तपोभिः ।

नो वा योगैः क्लेशकृद्भिः सुमेधा

निचाय्येमां शान्तिमत्यन्तमेति ॥४२॥

 

प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।

सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥४३॥

 

बन्धूकाभैर्भानुभिर्भासयन्ती

विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।

लावण्याब्धे(/धेः) सुन्दरि त्वं प्रसादाद्

आयुः प्रजां रयिमस्मासु धेहि ॥ ४४ ॥

 

कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।

त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥४५॥

 

वाग्देवीति त्वां वदन्त्यम्ब केचित्

लक्ष्मीर्गौरीत्येवमन्ये वदन्ति ।

शश्वन्मातः प्रत्यगद्वैतरूपां

शंसन्ति केचिन्निविदो जनाः ॥४६॥

 

ललितेति सुधापूरमाधुरीचोरमम्बिके ।

तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥४७॥

 

ये संपन्नाः साधनैस्तैश्चतुर्भिः

शुश्रूषाभिर्देशिकं प्रीणयन्ति ।

सम्यग् विद्वान् शुद्धसत्त्वान्तराणां

तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥

 

अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।

तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥४९॥

 

जगत्पवित्रि मामिकाम्

अपाहराशु दुर्ज्जराम् ।

प्रसीद मे दयाधुने(/नि)

प्रशस्तिमम्ब नस्कृधि ॥५०॥

 

कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।

मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥५१॥

 

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।

अङ्कुशस्तव तं हन्याद्यश्च नो द्वे(/द्वि)षते जनः ॥५२॥

 

रे रे चित्त त्वं वृथा शोकसिन्धौ

मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।

देव्याः पादौ पूजयैकाक्षरेण

तत्ते पदं संग्रहेण ब्रवीम्योम् ॥५३॥

 

चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।

ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥५४॥

 

तामेवाद्यां ब्रह्मविद्यामुपासे

मूर्तैर्वेदैः स्तूयमानां भवानीम् ।

हन्त स्वात्मत्त्वेन यां मुक्तिकामो

मत्वा धीरो हर्षशोकौ जहाति ॥५५॥

 

शरणं करवाण्यम्ब चरणं तव सुन्दरि ।

शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥५६॥

 

रत्नच्छत्रैश्चामरैर्दर्पणाद्यैः

चक्रेशानीं सर्वदोपचारयन्त्यः ।

योगिन्योऽन्याः शक्तयश्चाणिमाद्याः

यूयं पात स्वस्तिभिः सदा नः ॥५७॥

 

दरिद्रं मां विजानीहि

सर्वज्ञासि यतः शिवे ।

दूरीकृत्याशु दुरितम्

अथ नो वर्धया रयिम् ॥५८॥

 

महेश्वरि महामन्त्रकूटत्रयकलेबरे ।

कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥५९॥

 

मूलाधारादूर्ध्वमन्तश्चरन्तीं

भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।

पश्यन्तस्त्वां ये च तृप्तिं लभन्ते

तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६०॥

 

मह्यं द्रुह्यन्ति ये मातः

त्वद्ध्यानासक्तचेतसे ।

तानंब सायकैरेभिः

अव ब्रह्मद्विषो जहि ॥६१॥

 

त्वद्भक्तानामम्ब शान्तैषणानां

ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।

पापीयानप्यावृतः स्वर्वधूभिः

शोकातिगो मोदते स्वर्गलोके ॥६२॥

 

सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः ।

भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥६३॥

 

विद्वन्मुख्यैः विद्रुमाभं विशाल-

श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।

चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चिद्

विद्धि त्वमेतन्निहितं गुहायाम् ॥६४॥

 

न विस्मरामि चिन्मूर्त्तिमिक्षुकोदण्डशालिनीम् ।

मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥६५॥

 

चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां

हंस(?)ज्योत्स्नापूरहृष्यच्चकोराम् ।

यामाश्लिष्यन्मोदते देवदेवः

सा नो देवी सुहवा शर्म यच्छतु ॥६६॥

 

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।

गृहाण पदमम्बाया एतदालम्बनं परम् ॥६७॥

 

का मे भीतिः का क्षतिः किं दुरापं

कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।

तत्त्वातीतामच्युतानन्ददात्रीं

देवीमहं निर्ऋतिं वन्दमानः ॥६८॥

 

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।

ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥६९॥

 

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।

तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥७०॥

 

आकर्णाकृष्टकामास्त्रसञ्जातं तापमम्ब मे ।

आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥७१॥

 

कुर्वे गर्वेणापचारानपारान्

यद्यप्यम्ब त्वत्पदाब्जं तथापि ।

मन्ये धन्ये देवि विद्यावलम्बं

मातेव पुत्रं बिभृतास्वेनम् ॥७२॥

 

यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।

कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि(/षी) ॥७३॥

 

चक्रं सेवे तावकं सर्वसिद्ध्यै

श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।

नित्या मुद्रा शक्तयश्चाङ्गदेव्यो

यस्मिन्देवा अधि विश्वे निषेदुः ॥७४॥

 

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।

सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥७५॥

 

विद्युद्वल्लीकन्दलीं कल्पयन्तीं

मूर्त्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।

ध्यायन् हि त्वां जायते सार्वभौमो

विश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥७६॥

 

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।

अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥७७॥

 

सिन्दूराभैस्सुन्दरैरंशुबृन्दैः

लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।

हेरम्बाम्ब त्वां हृदा लंबते यः

तस्मै विशः स्वयमेवानमन्ते ॥७८॥

 

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।

चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥७९॥

 

कण्ठात्कुण्डलिनीं नीत्वा

सहस्रारं शिवे तव ।

न पुनर्जायते गर्भे

सुमेधा अमृतोक्षितः ॥८०॥

 

त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।

पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥८१॥

 

तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।

स्वात्मत्वेन जगन्मत्त्वा ततो न विजुगुप्सते ॥८२॥

 

कदा वसुदलोपेते त्रिकोणनवकान्विते ।

आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥८३॥

 

ह्रीमित्येकं तावकं वाचकार्णं

यज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।

को वायं स्यात्कामकामस्त्रिलोक्यां

सर्वेऽस्मै देवाः बलिमावहन्ति ॥८४॥

 

नाकस्त्रीणां किन्नरीणां नृपाणाम्

अप्याकर्षि चेतसा चिन्तनीयम् ।

त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं

द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशम् ॥८५॥

 

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।

भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥८६॥

 

त्रिक(/का)लाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।

यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥८७॥

 

दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद्

वाचा याचे नाहमम्ब त्वदन्यम् ।

तस्मादस्मद्वाञ्छितं पूरयैतद्

उषासानक्ता सुदुघेव धेनुः ॥८८॥

 

यो वा यद्यत्कामनाकृष्टचित्तः

स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।

कल्याणानामालयः कालयोगात्

तं तं लोकं जयते तांश्च कामान् ॥८९॥

 

साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।

तथा देव्यात्मनोरैक्यम् एतावदनुशासनम् ॥९०॥

 

हस्ताम्भोजप्रोल्लसच्चामराभ्यां

श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।

श्रीसाम्राज्ञि त्वां सदालोकयेयं

सदा सद्भिः सेव्यमानां निगूढाम् ॥९१॥

 

इष्टानिष्टप्राप्तिविच्छित्तिहेतुः

स्तोतुं वाचां कॢप्तिरित्येव मन्ये ।

त्वद्रूपं हि स्वानुभूत्यैकवेद्यं

न चक्षुषा गृह्यते नापि वाचा ॥९२॥

 

हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।

देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥९३॥

 

यस्ते राकाचन्द्रबिम्बासनस्थां

पीयूषाब्धिं कल्पयन्तीं मयूखैः ।

मूर्त्तिं भक्त्या ध्यायते हृत्सरोजे

न तस्य रोगो न जरा न मृत्युः ॥९४ ॥

 

तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते

मौलिश्रेण्या भूभुजस्तं नमन्ति ।

यः स्तौति त्वामम्ब चिद्वल्लिवाचा(?)

तं धीरासः कवय उन्नयन्ति ॥९५॥

 

वैरिञ्चौ(/ञ्चो)घैर्विष्णुरुद्रेन्द्रबृन्दैः

दुर्गाकालीभैरवीशक्तिसङ्घैः ।

यन्त्रेशि त्वं वर्तसे स्तूयमाना

न तत्र सूर्यो भाति न चन्द्रतारकम् ॥९६॥

 

भूत्यै भवानि त्वां वन्दे

सुराः शतमखादयः ।

त्वामानम्य समृद्धाः स्युः

आ ये धामानि दिव्यानि ॥९७॥

 

पुष्पवत्फुल्लताटङ्कां

प्रातरादित्यपाटलाम् ।

यस्त्वामन्तः स्मरत्यम्ब

तस्य देवा असन्वशे ॥९८॥

 

वश्ये विद्रुमसङ्काशां

विद्यायां विशदप्रभाम् ।

त्वामम्ब भावयेद्भूत्यै

सुवर्णां हेममालिनीम् ॥९९॥

 

वामाङ्क(/ङ्ग)गस्थामीशितुर्दीप्यमानां

भूषाबृन्दैरिन्दुरेखावतंसाम् ।

यस्त्वां पश्यन् सन्ततं(/सततं) नैव तृप्तः

तस्मै च देवि वषडस्तु तुभ्यम् ॥१००॥

 

नवनीपवनीवासलालसोत्तम(/र)मानसे ।

शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१॥

 

भक्त्याऽभक्त्या वापि पद्यावसान-

श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।

तस्य क्षिप्रं त्वत्प्रसादेन मातः

सत्याः सन्तु यजमानस्य कामाः ॥१०२॥

 

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।

आनन्दमादिमदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥१०३॥

 

माधुरीसौरभावासचापसायकधारिणीम् ।

देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥१०४॥

 

स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।

अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥१०५॥

 

यः पठति स्तुतिमेतां

विद्यावन्तं तमम्ब धनवन्तम् ।

कुरु देवि यशस्वन्तं

वर्चस्वन्तं मनुष्येषु ॥१०६॥

 

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।

तेभ्यो देहि श्रियं विद्यामुद्वर्च‍म् उत्तनूबलम् ॥१०७॥

 

त्वामेवाहं स्तौमि नित्यं प्रणौमि

श्रीविद्येशां वच्मि सञ्चिन्तयामि ।

अध्यास्ते या विश्वमाता विराजो

हृत्पुण्डरीकं विरजं विशुद्धम् ॥१०८॥

 

शङ्करेण रचितं स्तवोत्तमं

यः पठेज्जगति भक्तिमान्नरः ।

तस्य सिद्धिरतुला भवेद्ध्रुवा

सुन्दरी च सततं प्रसीदति ॥१०९॥

 

यत्रैव यत्रैव मनो मदीयं

तत्रैव तत्रैव तव स्वरूपम् ।

यत्रैव यत्रैव शिरो मदीयं

तत्रैव तत्रैव पदद्वयं ते ॥११०॥

 

॥ श्रीशङ्करभवत्पादविरचितं त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥

Foreword to Bhagavatam (Gita Press)-English Translation

An English Rendering of the Foreword in Sanskrit
 to the Fifth Edition of Bhagavata
published by Gita Press, Gorakhpur
In this age of Kali, is there a living being, moving or non-moving,   which is not terrified by the Serpent of Time (Kaalabhujamga) slowly but surely devouring the animate and the inanimate entities of this world?   Who  in this world does not always long to break free, by whatever means,  from the bondage born out of one’s attachment to the body, house, wealth, wife and so on?   Is there a human being who, scorched as he is by the continuously raging fire of diverse physical and psychological ailments, does not yearn for the company of saintly persons wherein he can immerse himself in the nectar of divine names and praise of the Lord flowing from the very depth their hearts?    Yet, man is uncertain about the path that will lead him to liberation.   Who will churn this boundless ocean of samsara and help him get the amrit (nectar) which will give him immortality?   Unable to decide on the path he has to take, man is ever in a state of misery and sorrow.  Not only those who want to cross this ocean of samsara but also those who are indifferent to it and others who are silent spectators  are being  tossed about  by its towering waves.
Seeing this piteous plight of  human beings the Lord,  ever the friend of the meek and the humble,  in his infinite compassion which flows freely without any cause,  descends on this earth plane  in order to wipe the  tears  of humans and to dry up the ocean of sorrow enveloping them.  The play (Leela) of the Lord is such that it is worthy of being heard and remembered always.  The exploits during such incarnations spread the fame of the Lord  in all directions like moon light bathing the  whole world.  This leela is so sweet that the heart of the devotee blossoms like the kumuda flower blooming in moon light.  His tongues and ears experience such ecstasy out of singing and hearing the praise of the Lord that he is able to cross the circle of raging fire created by the poison of the Serpent of Time (kaala vyala)  as easily as if  it is only a depression created in the earth by the hoof of a cow (goshpada).    He finally reaches the abode of the Lord  where there is always peace and pure joy alone. The Lord, out of his love for his devotees, descended on this earth in the incarnation of  Sage Vyasa who divided the ancient Vedic lore into the four Vedas. He also authored the puranas which  include, apart from their main theme,  a description of the main and subsidiary creation, the lineage of kings of the solar and lunar dynasties (surya vamsa and chandra vamsa) and so on.  He also wrote the Mahabharata which is of epic proportions shedding light on every aspect of  human life.  The puranas and epics expound and expand the essence of the Vedas in a language and idiom intelligible to ordinary human beings.  In this way, out of compassion for humanity, Sage Vyasa has created, collected and edited the whole body of literature describing the divine leelas of the Lord  and  the nectar of wisdom and knowledge imparted by Him to His devotees during such incarnations.       
Among the Puranas authored by Sage Vyasa,  Srimad Bhagavata outshines the others  being the crest-jewel of the entire Puranic literature. This alone is capable of saving humanity from the fear of  the Serpent of Time (kala vyala)  as described in the Padma Purana:
        “ kaala-vyaala-mukha-graasa  thraasa-nirnaasha-hethave
           sreemad-bhaavatham shaastram kalau keerena bhaashitam”   
[Sage Suka has narrated the bhagavata sastra to allay the fears of those who are caught in the jaws of  kaalavyala (Serpent of Time)]
Bhagavata  alone is described, time and again,  as one without a second and incomparable as an  instrument for freeing humans from the bonds of samsaara and  help  them attain liberation (mukti) :
          “ Ekam Bhaagavatam shaastram mukti-daanena garjathi”
Srimad Bhagavata alone is enriched by the tejas (splendour, effulgence, power) of  sri Vasudeva.  Bhagavata is the incarnation of the Lord in the form of vangmaya ( body of literature) and it is here that  He always resides,  as it has been said in Paadma  Purana:
         “ swakeeyam yad bhavethejah  thachcha  bhagavathe adadhaath
            thirodhaaya pravishtoyam srimad bhaagavathaarnavam
            theneyam vangmayee moorthih pratyakshaa vartate hareh”
[The Lord deposited his power (tejas) in Bhagavata and entering the sea of  bhagavata, He disappeared into it.  Therefore bhagavata is the word- form ( vangmayee moorthih) of the Lord visible to the naked eye of man ]
The ocean of nectar which is Bhagavatha is easily available even for the      
dull-witted (abudhaah)  in this world but is difficult to attain even for the celestial beings (vibudhaah) of the other worlds, as it has been said :
 
                “sreemad bhagavatee vaartaa suraanaamapi durlabhaa
  [The episodes of Bhagavata are not accessible even to the devas ]
We could go on talking about the greatness of this Purana but we shall stop here.  Like Vamana who strode the three worlds in  two steps,    Bhagavata helps us to transcend all our desires (kaamanas).  It is like a wild fire which burns up the dense forest of  anger (krodha).  It puts an end to our greed (lobha).   It has the capacity to break the doors of illusion (moha).  It destroys conceit (mada) and is like a hurricane for the dry grass of envy (maatsarya).  It is a place where all doubts are laid to rest and a hospital for the treatment of such doubts. It is like thunderbolt for hypocrisy (dambha).  It is the vajrayudha of Indra for the mountain of impurities and sins.  It breaks down all  illusions  and  the  sense  of  duality.  It is like the rising sun of knowledge which dispels the darkness of ignorance.  It removes all impurities like attachment, hatred and so on.  It is something astonishing born out of the strength of the punya (meritorious deeds) of the East.     
Herein is expounded the unbounded joy arising from the Mandakini of  love and devotion  to the Lord (premabhkati).   Herein is also explained those meritorious deeds which are akin to  Kalindi (Yamuna) and which wash away the impurities arising from the vices of  the Kali Yuga.  Herein is extolled the true knowledge which is the essence of the Vedic teachings.  In this Purana you will find many paths like ships which will take you across the ocean of samsara.    Herein are descriptions of different vratas by which men of virtue can have their hearts’ desires blossom and bear fruit.    This purana fulfils all the desires of  those who take refuge in it,  until eternity, like the desire-fulfilling tree (kalpavruksha) of Swargaloka.   Therefore it is only proper that all wise men take refuge in this great Purana.
The greatness of the Lord and his devotees is beyond words.   Even Adishesha, with his thousand tongues, is incapable of fully describing their greatness, what to speak of week creatures like us with eyes of flesh and blood.  However,  this attempt to describe the greatness of the Lord and his devotees is justifiable by the saying
      “Atha-avaachyas-sarvah swamathi-parinaama-avadhi grunan”
meaning that “anyone who attempts to praise the Lord according to his limited intellect and wisdom does not deserve blame”.  Accordingly,  whatever little  is said,  once in a while,  by any one is like showing a lamp to  the Sun who lights up the entire world by his rays.  Such action is only symbolic by which the devotee expresses his deep faith and devotion.  The truth is we are incapable of  throwing light on the greatness of the Lord, his devotees and the Bhagavata Purana. We would therefore rather retire into silence.
It is seen, and also it is the experience of great souls who have taken refuge in Bhagavata, that the light of infinite compassion of the Lord gradually manifests itself in the heart-space (antar-vyomni) of the devotee.  How many such instances shall we speak of?  How many shall we compile?  How many have not come out of their illusion resulting from ignorance(avidya) by their dependence on Srimad Bhagavata?  How many have not attained eternal peace by taking refuge in the sanctuary of Bhagavata?  Bhagavata is verily the incarnation of the Lord in the form vangmaya (body of literature) according to the saying
  “idam bhagavatam naama puraanam brahmasammitam
The word ‘brahm’  here denotes the ultimate Brahman not the Vedas because Bhagavata is said to be the fruit of the wish-fulfilling tree of
Veda (nigama-kalptaru).   It is also the essence of Vedic knowledge as the saying goes:
     “ yah swaanubhaavam akhila shrutisaaram ekam
The fruit of the wish-fulfilling tree of Vedas and the essence of Vedic knowledge is Lord Krishna himself.    It follows that Bhagavata, which  is also spoken of as the fruit of the Vedas and their essence, is not different from the Lord.   By mentioning that Bhagavata is the fruit of the Vedic tree, it is indicated that it is as sweet as a fruit.   Sweetness is experienced only in the fruit, not in the tree.  A tree is considered good or not-so-good depending on the sweetness of its fruit.   From the foregoing it is beyond doubt that Bhagavata is greater and sweeter than the Vedas themselves from which it has originated.
This is not the occasion,  and there is no scope also in this short foreword,  for describing in detail the subjects expounded in Bhagavata. What is the ultimate conclusion of this Purana, Knowledge or Devotion?  What is the nature of Knowledge and Devotion?  Though a discussion on these topics is necessary for an understanding of this Purana it is avoided here for want of space.  However, without a knowledge of the four anubandhas namely, subject (vishayah), relationship(sambandhah), eligible person (adhikaree) and purpose (prayojanam) relating to a work,  it is impossible to critically appraise it.  The following stanza brings out the above aspects so far as they relate to Srimad Bhagavata:  
    “Dharmah projjhita-kaitavotra-paramo-nirmatsaraanaam-sataam
      vedyam vastavam atra vastu shivadam taapatrayonmoolanam”
 Here in Bhagavata, the highest dharma ( paramo dharmah)  is expounded.    Kaitava means phalabhisandhih, attachment to the fruits. Therefore projjhita-kaitava means devoid of  attachment to fruit  (nishkama).   The dharma delineated in Bhagavata is self-less dharma.    This dharma  can be practised only by men of virtue who are devoid of envy, jealousy or hatred (nirmatsaraanaam sataam).   Maatsarya is found only in those whose mind is contaminated by desire (kaama).  Those without desire (nishkaamaah) alone can be without jealousy or hatred (nirmatsaraah).  Therefore it follows that the dharma practised by such men of virtue is without desire for fruits and without malice or hatred to anyone.  Therefore this dharma is called bhagavata dharma because only such bhagavatas are devoid of hate or envy and it is for the exposition of the bhagavata dharma that sage Vyasa has written Srimad Bhagavata as the he himself says:
                “kim vaa bhaagavataa dharmaah na praayena niroopitaah
                  priyaah paramahamsaanaam ta eva-hyachyuta-priyaah”
Also, Bhagavata throws light on the Ultimate Reality which is vaastavam (Sat,  Existence), vedyam (Chit,  Awareness) and shivadam (Anandam, Bliss).  It follows that the subject matter of this great Purana is the Sachchidananda Brahman.   In the concluding part of Bhagavata it is said
     “atraabhivarnyate abheekshnam vishwaatmaa bhagavaan harih”
                                                         and
      “ shraavito yachcha me sakshaat anaadi nidhano harih
The subject matter (vishayah) is well brought out in the foregoing discussion.  Sambandhah (relationship) is between the one who is imparting the knowledge (bhodhru) and the  knowledge that is to be imparted (bodhdhavya).   Eligible persons are those who long for this knowledge (jijnasavah), those who aspire for liberation (mumukshavah), those who have become fed up with the pleasures of this world and have understood their evanescence (viraktaah) and those who are afraid of this ocean of samsara.   The purpose is the complete destruction of the three kinds of sorrows  viz. adhyatmika, adhibhoutika and adhidaivika.  Here liberation (mokshah) does not mean merely the absence of  the three kinds of sorrows (taapatraya)  as propounded by the sankhya philosophy.  Here moksha is a positive experience of bliss as is evident by the adjective shivadam and also because this state of  absolute bliss is a desirable thing.  Therefore the purpose is  Knowledge ( bodhah), Liberation(muktih) or attaining the Lord (bhagavatpraptih).  Thus all the four aspects viz subject, relationship, eligible person and purpose are brought  out in the above sloka.
From ‘atra sargo visargascha’ ( herein  is described the main and subsidiary creation), a question may arise about the relevance of describing creation etc in the context of the main subject as indicated above.  The answer is that the description of creation etc. is to comply with the general characteristics laid down for all puranas, they are to be considered only as subsidiary to the main subject.    Also narrative descriptions of geography and cosmology is to indicate the gross physical form of the Lord,  not to provide a knowledge of comtemporary geography to the reader.  Any geographical description of this ever-changing world of ours written ages ago can hardly be considered useful for all times. 
Therefore we should not seek for parallels in our current knowledge of geography.  Modern-day geologists describe what they see, with their external eyes, of the gross physical world.  The sages saw even the subtle worlds with their mind’s eye on the strength of their yogic powers and this is what is described in the puranas.  It is clear that  we cannot compare these with our modern day knowledge of geography and cosmology. Therefore there is no doubt that the description of  the gross physical worlds is only to enable the devotees of the Lord to meditate on the gross form of the Lord which is manifest everywhere in nature.  Sage Suka also says:
               “ Sthoole bhagavato roope manah samdhaarayet dhiyaa
One should not, from the above discussion, conclude that the puranas are not authentic.  Just as all waters finally flow into the see,  all descriptions in the puranas ultimately point to the Lord only  and in this sense all such descriptions are, without doubt, authentic.  Also, puranas are considered one of the fourteen vidyas (branches of learning).  All puranas describe sarga (main creation), pratisarga (secondary creation), vamsa (the main lineage of kings), manwanthara (description of the manus who ruled over the world) and vamsanucharita (  the history of descendants of the main lineage of kings ).   Though the Vedas briefly touch on the root of the creation, it is only in the puranas that we find a clear and detailed description of  it.   The description of the lineage of  kings and the manus finds a place only in the puranas,  not elsewhere.  Without the puranas and the Mahabharata,  we cannot  even hear about the life and doings of the brahmarshis like Vasishta and Vamadeva, rajarshis like Manu,  incarnations of the Lord as Rama , Krishna and so on.    We cannot determine the period during which the puranas were written because they are anaadi (without beginning) like the Vedas.  Because there is a description of the lineage of kings it should not be concluded that puranas must have a beginning.  It is accepted that the puranas describe the lineage of  kings pertaining to all the past and future kalpas.    Here a doubt  may arise whether creation is identical in all the kalpas.  The answer is in the affirmative as  explained in  ‘dhaataa yathaa poorvam akalpyat’ meaning, the  Brahma created everything as in the previous kalpas.  The objection may be raised that even if the above explanation of identical creation in all the kalpas is accepted,  it does not prove that the puranas are without beginning.  Here we can say that the puranas are without beginning in the sense the cycle of samsara is without beginning (samsaara-chakram-anaadi).  Otherwise we cannot establish that even the Vedas are without beginning where we find such historical descriptions as:
                  “urvashi hapsaraah  saa purooravamaidam chakame”. 
Therefore it is irrefutable that the puranas are without beginning.  Chandogya also says:
                   ‘itihaasa puraanam panchmam vedaanaam vedamithi
The names given to the puranas like “matsyam”, “kaurmam” etc do not indicate the sequence of their  coming into being;  they only indicate the nature of the subject matter expounded in them.
It is therefore proved that purana vidya  is without beginning (sanaatani).  It is said that the Creator Brahma  recalled the puranas to his mind              ( ‘puraanam manasaasmarat’). Just like the Vedas, though consisting of three kandas, finally end in the Upanishads which expound the  Brahman and the Atman, in the same way Bhagavata and other puranas also seek in the end only the Ultimate Reality in its twin aspects of Brahman and Bhagavan, nirguna and saguna. Bhagavata lays equal stress on Jnana, Bhakti and Nishkama dharma.   Where something about the followers of karma is mentioned,  it should be understood that  karma is used in the sense of sakaama karma involving adharma like himsa etc.    This is because the main purpose is to propound bhagavata dharma as mentioned before.  Those who argue that Bhagavata opposes Karma are defeated by this explanation.  It is said that he who neglects to perform the karma prescribed in the Vedas (vihita karma) out of ignorance or being a slave to his senses,  attains the worlds of  mrityu (death) because of his adharma and  vikarma:
            “ Naacharet yasthu vedoktam swayamajno ajitendriyah       
               vikarmanaa hyadharmena mruthyor-mruthyum-upaiti sah”
Wherever in Bhagavata and other puranas we find exaggerations in the descriptions of  armies or population and other details, it must be understood that these expressions indicate large numbers.  Wherever transgressions of the rules of grammar are seen, it should be accepted as similar to such expressions found in the Vedas where they are allowed.  Bhagavata can be  considered equal to the vedas as indicated in the following sayings:
 ‘itihasa puranam panchamam’  (the epics and puranas constitute the fifth Veda) and ‘nigama-kalpataror-galitam phalam’ (Bhagavata is the fruit obtained from the wish-fulfilling tree of the Vedas)  
The words  used in the puranas should be accepted as grammatically correct in the form they are used since the puranas stand on the same footing as the vedas.  Also, sage Vyasa is not bound by the rules of grammar propounded by Panini and others.  It shoud not be forgotten that sage Vyasa only compiled and edited the puranas which were already in existence.  Therefore it is only proper when commentators like Sridhara  justify a particular usage saying it is approved by the rishis of the vedic times (arshatwat).  The descriptions of the manwantharas (periods of the manus) and the lineage of kings are only to show the ephemeral nature of this world and thus engender vairagya (aversion)  in wordly things and also deepen the faith in and devotion to the Lord.  Otherwise the descriptions of those things will be irrelevant for achieving the ultimate purpose of attaining mukti (liberation) from this samsara.  It is said in the concluding part of Bhagavata
      “ kathaa imaaste kathitaa mahiyasaam
         vitaaya lokeshu yashah pareyushaam 
         vijnaana vairaagya vivakshaya  vibho”
 
                                  and
       “ yastooththamasloka gunaanuvaadah
          samgeeyathe-bheekshnam-amangalaghnah
          tameva nityam shrunuyaad-abheekshnam
          krishne-malaam bhaktim-abheepsamaanah”
It can therefore be said without the shadow of a doubt that the ultimate interest  of Bhagavata is in the Paramatma  who is the refuge (aashraya)  of all beings.   
It is also said
       “dashamasya vishudhdhyartham navaanaamiha lakshanam
         varnayanti  mahaatmaanah sruthenaarthena chanjasaa
aashraya is defined as
        “ aabhaasascha nirodhascha yataschadhyavaseeyathe
           sah aashrayah param brahma paramaatmeti shabdyathe
It is well-known that Bhagavata is a test for the learned.  This indicates the depth of the subject matter treated in this purana.   Many commentaries on Bhagavata are available in different languages.  Many commentaries  and tikas are available in Sanskrit also.  These point to the greatness of this purana and the respect it receives from one and all.  If the bhagavata dharma spreads all over the world and is followed by everyone, then no one in this world  need suffer in the fire of  misery and sorrow.  Therefore those of us who are treading the path of  nishreyas  should endeavour to spread this dharma to the maximum extent possible.  Bhagavata , the crest-jewel of puranas, has already attained fame and respect far and wide on account of its greatness and incomparable quilities.  It has surpassed all the other puranas in this respect.  However,  all should endeavour to spread the message of this purana so that it reaches every country in this world.
It was with this idea that we started publishing the first edition of  Bhagavata purana  which is considered the sum total of the wealth (sarvasva) of the bhagavatas.  Ten years ago an edition containing the original text of this purana was published in a handy size for the benefit of those who were desirous of using the book for swaadhyaaya(daily scriptural study).   This was very well-received by our esteemed readers and we brought out four more editions in a similar manner.   The fifth edition is now available.  This edition has been brought out after many Bhagavata books, both in manuscript and in print, were examined by  Sri Chamanlal Goswami MA, Sastri,  Pandit Shanthanu Dwivedi (now well-known and famous as Akhandananda Saraswati),  Pandit Ramanarayan Dutt Sastry and others who, after discussing among themselves, have endeavoured to identify the purest and earliest versions of the text.   In this task we were greatly helped by Panditapravara Sri Jawaharlal Chaturvedi of Mathura. He deserves out heart-felt  gratitude for this.  The edition brought out at that time is now published in a  new format which is before our readers.  The text  published earlier was in small type and was therefore the book was handy in size.  This edition is published with letters in comparatively  bigger type  and consequently  the size of the book  is also bigger.  These are the points of difference from the earlier edition.  Though  utmost care has been bestowed on creating  an error-free text,  we cannot rule out the  possibility of a few errors having remained undetected.  We entreat our learned readers to forgive us this lapse and inform us about such errors so that in the next edition we can attempt to rectify them. 
    Click  here to get to  the Master Index from where you can  access  more than 600 posts

                                                                                               PUBLISHERS                   

KRISHNA ABOUT HIMSELF IN THE GITA

       KRISHNA ABOUT HIMSELF IN THE GITA

The Gita, along with the Upanishads and the Brahma Sutras,  embodies the flights of spiritual thought and philosophy of the seers of ancient India. It  contains the  essence of the practical philosophy of the Upanashads in language more easily comprehended than  that used in the latter.  It is wrong to call it the scriptural text of the Hindus only. The message of the Gita is relevant for all times and for all  humanity.  Sage Vedavyasa has embedded this treasure in the heart of Mahabharata, the geat epic poem written by him.  It has been appreciated and acclaimed by the great thinkers and philosophers of the World and translated into the major world languages.  It is strange that this great sermon was delivered by Lord Krishna to Arjuna in the most unusual of settings, the battlefield of Kurukshetra  where the Pandava and Kaurava armies were facing each other and Arjuna’s chariot, with Krishna as the charioteer, was stationed right in the middle of the two armies.  In many places in the Gita Lord Krishna speaks about Himself.  A representative sample of some oft-quoted slokas in this category  are given below: 
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् [४.७]
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय संभवामि युगे युगे     [४.८]
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः
तस्य कर्तारमपि मां  विद्ध्यकर्तारमव्ययम् [४.१३]
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति [५.२९]
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ [७.१६]
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः [१८.६६]
The following is a collection of such verses with their  simple English translations.  Reflection and contemplation of the meaning of these verses will, it is hoped, be of help to those treading the spiritual path.
 लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां     [ ३.३]
In times bygone I had preached in this world two disciplines (paths) for realising the Supreme Reality.  The path of Knowledge ( of the Atman) for the Samkhyas and the path of Karma (selfless action with detachment) for the Yogis
न मे पार्थाऽस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन
नानवाप्तमवाप्तव्यं  वर्त एव च कर्मणि          [३.२२]
यदि ह्यहं न वर्तेयं जतु कर्मण्यतन्द्रितः
मम वर्त्माऽनुवर्तन्ते मनुष्याः पार्थ सर्वशः     [३.२३]
उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदहम्
संकरस्य च कर्ता स्यामुपहन्यामिमा: प्रजाः    [३.२४]
O Arjuna! In all the three worlds there is nothing whatsoever that I am obliged to do, nothing that I have not achieved and nothing that I am yet to achieve. Still I do engage myself in activity (3.22). If I do not engage myself in such activities, without being idle or lethargic, men would emulate me in all manner of ways(3.24).  If I refrain from karma, all these worlds would be wiped out.  I would be the cause for the inter-mixing of varnas and for the destruction of mankind (3.25).
इमं विवस्वते योगं प्रोक्तवानहमव्ययं
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्   ]४.१]
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्  [४.३]
This immortal yoga was imparted by me to Vivaswan  who imparted it to Manu.  Manu gave this knowledge to Ikshwaku (4.1). The same ancient yoga, most secret and the best,  was imparted to you by me since you are my devotee and a good friend (4.3)
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप    [४.५]
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया   [४.६]
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् [४.७]
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय संभवामि युगे युगे     [४.८]
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः
त्यक्त्वा देहं पुर्जन्म नैति मामेति सोऽर्जुन [४.९]
Many are my births in the past and so are yours O Arjuna!.  I know all of them but you do not remember your previous births(4.5).  I am the birthless, the deathless and the Lord of all beings.  Yet I descend into this world of mortals with a human-like body by the power of my Maya, (embracing the pure sattwic aspect of my prakriti) (4.6). Whenever dharma ( virtue, righteousness) declines and adharma (vice, sin, corruption)raises its head in this world, I incarnate myself in human form(4.7).  In every age I appear in human form for protecting the good and for the destruction of the wicked and the bad (4,8). One who really understands that my births and actions in this world are divine and are of a transcendental nature, will never again be born after leaving this body but will become one with me (4.9).
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः   [४.११]
In whatsoever manner men approach me I respond to them and accept them in the same manner. Human beings, whichever their favourite god, finally end up in Me since those gods are only different aspects of Me, the Supreme Lord.       
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः
तस्य कर्तारमपि मां  विद्ध्यकर्तारमव्य्यम् [४.१३]
I established the four varnas, division of society into four classes, viz., brahmin the preceptor, kshatriya the warrior, vysya the tiller and the tradesman and sudra the service provider.  This division was based (not on birth) but on guna (innate qualities) and karma (aptitude for specific type of work).  Though I am the author of this division O Arjuna! realise that I am beyond action and changeless. 
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा
इति मां योऽभिजानाति कर्मभिर्न स बध्यते [४.१४]
Actions do not contaminate me nor do I have any desire for the fruits thereof.  He who thus understands me will not be bound by actions.
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति [५.२९]
One who knows Me as the acceptor of sacrifices (yagna) and austerities (tapas) (of devotees), as the Supreme Lord of all the worlds and as the friend and well-wisher of all beings, attains to supreme Peace.  
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति [६.३०]
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः
सर्वथा वर्तमानोऽपि स योगि मयि वर्तते [६.३१]
One who sees Me everywhere (that is in all things, animate or inanimate) and sees everything in Me  never loses sight of me.  I too never lose sight of him (6.30).  The yogi who devoutly worships me equally in all beings abides in Me whatever may be his mode of life(6.31) . 
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा  [७.४]
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यतेजगत् [७.५]
एतद्योनीनि भूतानि सर्वाणीत्युपधारय
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा [७.६]
मत्तः परतरं नाऽन्यत्किञ्चिदस्ति धनञ्जय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव [७.७]
The eight-fold division of my prakriti  consists of earth, water, fire, air, space,  mind, intellect and the ego(7.4).  This is my lower prakriti.  My higher prakriti is the jiva (the principle of consciousness) in all beings by which the whole universe is sustained (supported)(7.5). Understand O Arjuna! that all beings whatsoever have come out of the womb of My Prakriti.  From Me the entire cosmos takes birth and in Me the cosmos attains dissolution (at the end of each cycle of creation) (7.6)  I am He who causes; there is no other beside me. Upon me these worlds are held together like pearls strung on a thread (7.7)   
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु   [७.८[
पुण्यो गन्धः पृथिव्यां च तेजश्चाऽस्मि विभावसौ
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु   [७.९]
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् [७.१०]
बलं बलवतां चाहं कामरागविवर्जितम्
धर्माऽविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ [७.११]
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये
मत्त एवेति तान्विद्धि नत्वहं तेषु ते मयि  [७.१२]
दैवी ह्येषा गुणमयी मम माया दुरत्यया
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते  [ ७.१३]
O Arjuna! I am the sweetness (essence) in water, brightness in the Moon and the Sun, the ‘Om’ word in the Vedas, sound in the ether and manliness in men (7.8). I am the sacred scent of the Earth, the light of the fire, the life force in all beings and the austerity of the ascetics(7.9).  Understand that I am the eternal seed of all beings.  I am the intellect of the intelligent and the valour of the heroic (7.10). In the strong, I am the strength devoid of  desire and lust.  I am all that one may desire without transgressing one’s dharma,  the laws of one’s nature 7.11).  Understand that whatever belongs to the states of sattwa, rajas and tamas  proceeds from Me. They are contained in me but I am not in them (7.12).
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ [७.१६]
तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते
प्रियो हे ज्ञानिनोऽत्यर्थमहं स च मम प्रियः [७.१७]
O Arjuna! four types of people, who have earned punya (merit by doing good deeds) worship Me.  Those who are afflicted, those who are seekers of the Truth, those who are after wealth and the gnani, the realised soul (7.16).  Of the four, the gnani remains ever united with me in single-minded devotion.  He is dear to Me and I am very dear to him(7.17). 
यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्  [७.२१]
स तया श्रद्धया युक्तस्तस्याराधनमीहते
लभते च ततः कामान्मयैव विहितान्हि तान् [७.२२]
Whichever deity a devotee wants to worship with reverence and faith, that very faith of his I make unwavering and strong (7.21) . Endowed with the faith I give him, he worships that deity and gets all that he prays for.  In reality I am the one who grants the wishes of the devotee (though his prayers are addressed to his favourite deity) (7.22).     
नाहं प्रकाशः सर्वस्य योगमायासमावृतः
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् [७.२५]
वेदाहं समतीतानि वर्तमानानि चार्जुन
भविष्याणि च भूतानि मां तु वेद न कश्चन [७.२६]
I do not manifest myself to one and all, covered as I am, by my yogamaya.  Ignorant men, deluded as they are by my Maya,  do not know me who is unborn and unchanging (7.25). O Arjuna! I know all beings  past,  present and those yet to come.  But no one knows me (7.26).      
अनन्यचेताः सततं यो मां स्मरति नित्यशः
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः [८.१४]
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः [८.१५]
I am easily accessible to the Yogi who is ever remembering me, without break, with an undistracted mind and always remains absorbed in me(7.14).  These great souls, having reached me,  never again take birth which is the source of all sorrow and which is fleeting.  They have attained the highest goal of life (7.15).
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः [९.४]
न च मत्शानि बूतानि पश्य मे योगमैश्वरम्
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः [९.५]
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय [९.६]
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् [९.७]
प्रकृतिं स्वामवष्ठभ्य विसृजामि पुनः पुनः
भूतग्राममिं कृत्स्नमवशं प्रकृतेर्वशात् [९.८]
न च मां तानि कर्माणि निबध्नन्ति धनंजय
उदासीनवदासीनमसक्तं तेषु कर्मसु ]९.९]
The entire universe is pervaded by Me in My unmanifested form.  All beings abide in me; I am not in them (9.4).  In reality all these beings are not in me. O Arjuna! see the magic of my yogamaya. Though I bring forth and sustain all beings I am not in them (9.5). Air which is within ether (space) is free to move everywhere. [One does not affect the other in any manner. Each exists without being attached to the other].All beings are in me according to this analogy only.  [The beings are not restrained in any manner and I am not affected by their presence]. (9.6)  At the end of a kalpa all beings enter my prakruti  in their subtle form  and again at the beginning of the kalpa I release all of them from the control of my prakruti (9.7).  By the instrumentality of my prakruti I gather up all creation and release them again and again.  These actions do not bind me since I maintain an attitude of indifference and am not attached to these actions or the fruits thereof (9.8)     .     
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्
हेतुनानेन कौन्तेय जगद्विपरिवर्तते [९.१०]
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
परं भावमजानन्तो मम भूतमहेश्वरम् [९.११]
महात्मानस्तु मां पार्थ् दैवीं प्रकृतिमाश्रिताः
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययं [९.१३]
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः
नमस्यन्तश्च मां नित्यं नित्ययुक्ता उपासते [९.१४]
अनन्याश्चिनतयन्तो मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्  [९.२२]
Overseen by me, prakruti gives birth to both the moving and the non-moving life.  O son of Kunti!, because of this the world goes through the cycle of births and   deaths (9.10).  Fools do not give me due recognition when I take on a human-like body because they know nothing of My majesty as the Supreme Lord of all beings (9.11) Noble souls of divine nature, knowing Me as the origin of all beings, ever remember me with single-minded devotion (9.12). Ever remaining one with Me, they adore me by singing my praises, exerting themselves, remaining steadfast on their vows and offering salutations to me day in and day out (9.13)   
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ]९.१६]
पिताहमस्यजगतः माता धाता पितामहः
वेद्यं पवित्रमोङ्कारः ऋक्साम यजुरेव च [९.१७]
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् [९.१८]
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन  [९.१९]
I am the rites ordained by the Vedas and the rituals enjoined by the scriptures. I am the offering to the departed souls. I am the herbs of healing, the mantra, the ghee, the offering and the fire into which offering is made (9,16).  Of this world, I am the father, the mother, the grandfather and the dispenser of the fruits of actions. I am the One to be known as the Self.   I am the sacred syllable ‘OM’ and the three Vedas Rik, Yajus and Sama (9.17).  I am the end of the path. I am the one who sustains, disciplines and is the witness.  I am the abode, the refuge and the friend.   I am the Creator and I am the one in whom all these dissolve. I am the storehouse of life’s dissolution. I am the eternal changeless seed (9.18).  I am the heat of the Sun and of the Fire.  I withhold the rain, I also release it.  I am Immortality, I am also Death. I am the cosmos both in its manifested and its unmanifested states (9.19.)     
अनन्याश्चिनतयन्तो मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्  [९.२२]
Those who worship me and meditate upon me with an undistracted mind, devoting every moment to me, to them I supply all their needs and guard their possessions from loss (by theft or other means).
पत्रं पुष्पं पलं तोयं यो मे भक्त्या प्रयच्छति
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः [९.२६]
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्  [९.२९]
अपि चेत्सुदुराचारो भजते मामनन्यभाक्
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः [९.३०]
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छाति
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति [९.३१]
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् [९.३२]
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः [९.३४]
Whoever gives me an offering in true devotion be it a leaf, a flower, a fruit or just water I accept it, it being a gift of love, his heart’s dedication (9.26). I am equal in all beings; none I love and none I hate. Nevertheless, my devotees abide in me always and so do I in them (9.29) Even if a man of mean and despicable conduct has single-minded devotion to me, he is not to be considered a sinner but as one who has chosen the right path with determination (9.30). He will soon become a person of great virtue and will attain eternal peace.  O  son of Kunti! Of this be certain; one who loves me shall not perish (9.31).  Even those belonging to the lower castes, women, vaishyas and Sudras can reach the highest spiritual realization if they take refuge in me (9.32) Fill your heart and mind with me, adore me, make all your acts an offering to me, bow down to me in self surrender. If you set your heart upon me thus, and take me for your ideal above all others, you will come into my Being (9.34). . 
न मे विदुः सुरगणाः प्रभवं न महर्षयः
अहमादिर्हि देवानां महर्षीणां च सर्वशः [१०.२]
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते [१०.३]
बुद्द्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः
सुखं दुःखं भवोऽभावो भयं चाभयमेव च [१०.४]
अहिंसा समता तुष्टिस्तपो  दानं यशोऽयशः
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः [१०.५]
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः [१०.८]
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च [१०.९]
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्
ददामि बुद्धियोगं तं येन मामुपयान्ति ते  [१०.१०]
तेषामेवानुकंपार्थमहमज्ञानजं तमः
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता [१०.११]
Neither the Devas nor the Rishis know my beginning. I am the origin of the Devas and the seers in all manner of ways (10.2) He who knows me as without beginning and as the Lord of the worlds is absolved of all his sins, without being deluded.(10.3) The different states (feelings, moods, emotions etc.) of beings such as Intelligence, power of understanding, non-delusion, endurance, truth, control of the senses, control of the mind, happiness, sorrow, birth, death, fear, fearlessness, non-violence, equality, contentment, austerities, gifting, fame and infamy all proceed from me.(10.4, 10.5) From Me all beings have come and their different moods and feelings also issue forth from Me – thus thinking the wise worship me with great love and feeling in their heart (10.8).  Their mind and senses always absorbed in Me, imparting knowledge about me to each other and narrating my divine leelas and singing my praise they live in bliss and contentment (10.9). They are ever united with me mentally and worship me with all the love in their heart. I give them, in their heart, knowledge of buddhi yoga by which they will reach me (10.10) Taking pity on them I destroy the darkness of their mind born of ignorance by the  brilliant lamp of Knowledge of the Atman(10.11).
अहमात्मा गुडाकेश सर्वभूताशयस्थितः
अहमादिश्च मध्यं च भूतानामन्त एव च [१०.२0]
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी [१०.२१]
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः
इन्द्रियाणां मनश्चाऽस्मि भूतानामस्मि चेतना [१०.२२]
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् [१०.२३]
पुरोधसां च मुख्यं मां विद्धि पार्थ ब्रुहस्पतिम्
सेनानीनामहं स्कन्दः सरसामस्मि सागरः [१०.२४]
O Arjuna!  I am the Atman abiding in the heart of every living being. I am the beginning, the middle and the end of all (10.20).  I am Vishnu among the Adityas, the radiant sun among the light-givers, Marichi among the Maruts  and the moon among the stars(10.21) Among the Vedas I am Sama Veda, among the Devas I am Indra, among the senses I am the mind, in all beings I am the consciousness (awareness) (10.22) I am Sankara among RudrasKubera, the God of riches,  among yakshas and rakshasas, Fire god among the Vasus  and Meru among mountains.(10.23)  I am Brihaspati, among priests, I am Skanda among leaders of the army and the ocean among water bodies (10.24)
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः [१०.२५]
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः [१०.२६]
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्  [१०.२७]
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्
प्रजनशाऽस्मि कन्दर्पः सर्पाणामस्मि वासुकिः [१०.२८]
अनन्तश्चास्मि नागानां वरुणो यादसामहम्
पितॄणामर्यमा चास्मि यमः संयमतामहम्  [१०.२९]
I am Bhrigu among the maharshis, ‘OM’ among sacred syllables, Japa ygna (repetition of the names of the Lord under a vow) among Yagnas and the Himalayas among things immovable(10.25).  I am aswatha ( the holy fig tree) among trees, Narada among the celestial rishis, chitraratha among gandharvas and Kapila  among siddhas (10.26).  I am uchaishravas which arose from the milky ocean which was being churned for nectar, airavatam among elephants and the king among men. (10.27) Among weapons I am vajrayudha, Kamadhenu among cows, Kama among procreators and Vasuki  among snakes (10.28) Among serpents I am Ananta, Varuna among water-beings, Aryama among the departed souls, Yama among those who discipline beings (10.29).
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् [१०.३०]
पवनः पवतामस्मि रामः शस्त्रभृतामहं
झषाणां मकरश्चास्मि स्रोतसामस्मि जान्हवी [१०.३१]
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् [१०.३२]
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः [१०.३३]
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा [१०.३४]
Among Asuras I am Prahlada, among those who measure (count) I am Time, among animals I am the lion and among birds I am Garuda (10.30). I am the wind among purifiers, Rama among warriors, the shark among fish and the Ganges among rivers(10.31), I am the beginning, the middle, and the end in creation.  I am the knowledge of things spiritual. I am the logic of those who debate (10.32)  In the alphabet I am ‘A’.  In compounds (samasa ) I am dwandwa. I am time without end.  I am the Sustainer and my face is everywhere (10.33). I am death that snatches all.  I am the source of all that shall be born.   I am glory, prosperity, beautiful speech, memory, intelligence, steadfastness and forgiveness (10.34 )
बृहत्साम तथा साम्नां गायत्री छन्दसामहं
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः [१०.३५]
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् [१०.३६]
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः
मुनीनामप्यहं व्यासः कवीनामुशना कविः [१०.३७]
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् [१०.३८]
यच्चापि सर्वभूतानां बीजं तदहमर्जुन
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् [१०.३९]
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया   [१०.४०]
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् [१०.४१]
अथवा किमुनैतेन किं ज्ञातेन तवार्जुन
विष्ठभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् [१०.४२]
I am the great Sama of the Vedic hymns, Gayatri among poetic metres, Margashirsha among months, Vasanta, the time of flowers, among seasons (10.35).  I am the dice-play of the cunning and the  strength of the strong.  I am triumph,  perseverance and the purity of the good(10.36). I am Krishna among the Vrishnis,  Arjuna among the Pandavas, Vyasa among the sages and Ushana among the illumined poets (10.37)   I am the sceptre and the mastery of those who rule, the strategy of those who seek to conquer, the silence of things secret and the knowledge of the knower  (10.38)  O Arjuna! I am the divine seed of all lives. In this world, nothing animate or inanimate exists without me (10.39). There is no limit to my divine manifestations, nor can they be numbered.  What I have described to you are only a few of my countless forms (10.40).  Whatever in this world is glorious,  beautiful or powerful, that you may know to have come forth from a fraction of my power and glory (10.41).  O Arjuna, What need have you to know this huge variety.  Know only that I exist,  and that one atom of myself sustains the universe. (10.42)
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः
नानाविधानि दिव्यानि नानावर्णाकृतीनि च [११.५]
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत [११.६]
इहैकस्थं जगकृत्स्नं पश्याद्य सचराचरम्
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि [११.७]
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् [११.८]
Behold, O son of Kunti, my divine forms, in hundreds and thousands, various in kind and in multiplicity  of  colours (11.5). Behold the Adityas, the Vasus, the Rudras, the Ashwins and the Maruts. Behold many wonders, O Arjuna, that no man has seen before (11.6) O Arjuna, behold all the worlds complete with everything, animate or inanimate,  in this body of mine
and also whatever else you want to see(11.7) .  You will not be able to see this form of mine with your  human eyes.  I shall give you divine eyes with which behold my extraordinary powers (11,8)
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिहप्रवृत्तः
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिता प्रत्यनीकेषु योधाः [११.३२[
तस्मात्त्वमुत्थिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् [११.३३]
द्रोनं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान्
मया हतांस्वं  जहि मा व्यथिष्ठा:
युध्यस्व जेतासि रणे सपत्नान् [११.३४]
I am Kala (Time or Death), eroding and wearing off  everything in the universe.  I am ready to gather unto myself, destroy,  all that is there in the worlds.   Even without you all those warriors in the opposite camp will meet with their death (11.32).   Therefore O Arjuna,  stand up, vanquish your enemies , be glorified and enjoy the kingdom rich in  resources. All these (in the opposite camp) have already been killed by me,  strike at them and be just the apparent cause of their death (11.33).   Kill Dorna, Bhishma, Jayadratha, Karna and other brave warriors who have already been put to death by me.  Fight, you are sure to vanquish the enemy and win this war (11.34)
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात्
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् [११.४७]
न वेदयज्ञाध्ययनैर्न दानै
र्न च क्रियाभिर्न तपोभिरुग्रैः
एवं रूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर [११.४८]
मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदं
व्यपेतभीः प्रीतमनाः पुनस्त्वम्
तदेव मे रूपमिदं प्रपश्य [११.४९]
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः [११.५२]
नाहं वेदैर्नतपसा न दानेन न चेज्यया
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा [११.५३]
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन
ज्ञातुं द्रुष्टुं च तत्वेन प्रवेष्टुं च परंतप [११.५४]
मत्कर्मकृत् मत्परमो मत्भक्तः संगवर्जितः
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव[११.५५]
O Arjuna, I am very pleased with you and so I have revealed to you,  by my yogic powers, .
this effulgent, all-encompassing, without-end and primeval form of mine which has not been seen by any one else earlier (11.47).   Neither through vedic knowledge, nor performance of yagnas, nor study of scriptures,  nor philanthropic  gifts,  nor Vedic rites nor  austerities ( tapas)  shall this form of mine be viewed by any mortal, other than you, O hero of the Kurus.  (11.48). You need grieve no more, nor be bewildered after seeing my terrible form. Be glad, take courage, and behold my earlier form  (you are familiar with) (11.49)   That cosmic form of mine which you have seen is very difficult to behold. Even the devas themselves are always longing to see it (11.52)  Neither by study of the Vedas, nor by austerities,  nor by philanthropic gifts, nor by performance of yagnas can I be seen as you have seen me (11.53)
O Arjuna, only by single-minded and intense devotion that Form of mine may be completely known, and seen and entered into(11.54) Whosoever works for Me alone, makes Me his only goal and is devoted to Me, free from attachment, and without enmity  or hatred towards all beings shall enter into Me, O Arjuna (11.55) .  
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः [१२.२]
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते
सर्वत्रगमचिन्त्यं च कूतस्थमचलं ध्रुवम् [१२.३]
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः [१२.४]
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते [१२.५]
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः
अनन्येनैव योगेन मां ध्यायन्त उपासते [१२.६]
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् [१२.७]
मय्येव मन आधस्व महि बुद्धिं  निवेशय
निवसिष्यसि मय्येव अतः ऊर्ध्वं न संशयः [१२.८]
Those whose minds are fixed on me in steadfast love, worshipping me with absolute faith, I consider them to have the greater understanding of yoga(12.2). Those who worship God the unmanifest which is immutable, indefinable, all-pervading, beyond the reach of thought, constant, immovable and changeless, by controlling their senses and the mind and seeing the same divinity in all creatures and working for their benefit,  will certainly reach Me(12.3, 12.4). Those who are thus devoted to the Unmanifest have to struggle hard.  The Unmanifest can be realised by embodied souls only with great difficulty (12.5). I, God manifest,  quickly rescue  from this mortal world of births and deaths,  those who offer me every action in complete surrender,   for whom I am the only goal,  who worship me and meditate upon me  with single-minded devotion and whose minds are always absorbed in me. (12.6,12.7)  Be absorbed in me and lodge your mind in me.   Thus shall you dwell in me  here and hereafter,  do not doubt it, O Arjuna(12.8)
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च
निर्ममो निरहंकारः समदुःखसुखः क्षमी [१२.१३]
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः [१२.१४]
That devotee of mine,   who does not hate any creature, is friend and compassionate,  is not possessive or egoistic,  accepts pleasure and pain with equanimity, is forgiving , is always contented, is united constantly with me in meditation, has the mind under his control and has unshakable resolve, who has surrendered his mind and intellect to me, is very dear to me (12.13,12.14).  
यस्मान्नोद्विजते लोको लोकान्नोद्विजते  च यः
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः [१२.१५]
अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः [१२.१६]
That devotee of mine,   by whom people are not mentally disturbed, who himself is not mentally disturbed by others, who is not swayed by joy and envy, fear and anxiety, is very dear to me (12.15)  That devotee of mine, who is without desire for even things which come to him without effort, who is pure in body and mind, who is active and skilful and not lazy, who is devoid of worries, who has given up all endeavours for selfish ends, is very dear to me. (12.16) 
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः [१२.१७]
समः शत्रौ च मित्रे च तथा मानापमानयोः
शीतोष्णसुखदुःखेषु समः संगविवर्जितः [१२.१८]
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित्
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः [१२.१९]
ये तु धर्म्यामृतमिदं  यथोक्तं पर्युपासते
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः  [१२.२०]
That devotee of mine, who neither delights nor hates, who neither grieves nor desires, who is indifferent to things auspicious or inauspicious, is very dear to me (12.17) That devotee of mine, who maintains equanimity between friend and foe,  honour and dishonour, heat and cold, pleasure and pain, praise and criticism,  who is unattached  and contented with whatever comes by chance,  who does not have  a permanent abode  and who  is  having a steadfast mind, is very dear to me (12.18,12.19)  This true wisdom I have taught will lead you to immortality. The faithful practice it with devotion , taking me for the highest aim. To me they surrender heart and mind. They are exceedingly dear to me. (12.20) 
मम योनिर्महत्ब्रह्म तस्मिन्गर्भं दधाम्यहम्
सम्भवः सर्वभूतानां ततो भवति भारत [१4.३]
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता  [१4.४]
O Arjuna, the whole of creation issues forth from the womb of Prakriti  which is impregnated by Me.  Whatever forms issue forth from the womb of human and other species,  for  all those  forms Prakriti is the Mother and I am the Father who provides the seed (14.3,14.4). 
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च [१४.२७]
I am the Brahman in this body.  I am life Immortal that shall not perish. I am the eternal dharma and the Joy for ever  (14.27)
ममैवांशो जीवलोके जीवभूतः सनातनः
मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति [१५.७]
A part of me has become, in all created beings, the Jiva who is eternally going through the cycles of births and deaths.  During each cycle the Jiva, in the bondage of ignorance(Avidya), attracts towards itself its senses and the mind ( dissolved in the Prakriti in subtle form for working out the vasanas of the previous birth)
यदादित्यगतं तेजो जगत्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् [१५.१२]
Understand that the light that is in the Sun lighting up all the world, the light in the moon and the light in the fire are all from my effulgence.
गामाविश्य च भूतानि धारयाम्यहमोजसा
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः [१५.१३]   
My energy enters the earth sustaining all life. I  have become the Moon, the giver of water and sap.  I foster the growth of  plants and trees.
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् [१५.१४]
I  am the digestive fire in the bellies of living beings.  In collaboration with Prana and Apana I digest and assimilate the four types of food ( those to be chewed, those to be drunk, those to be sucked and those to be licked)
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिः ज्ञानमपोहनं च
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेद्विदेव चाहम् [१५.१५]
 I am seated in the cave of the heart of all living beings.  Remembrance, knowledge and forgetfulness spring from me.  I am the one sought by all the Vedas.  I am also the author of the Upanishads and the knower of the Vedas.
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते [१५.१६]
त्तमः पुरुषस्त्वन्यःपरमात्मेत्युदाहृतः
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः [१५.१७]
यस्मात्क्षरमतीतोऽहं अक्षरादपिचोत्तमः
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः [१५.१८]
यो मामेवमसंमूढो जानाति पुरुषोत्तमम्
स सर्वविद्भजति मां सर्वभावेन भारत [१५.१९]
There are two entities in this world, kshara and akshara. Kshara is all beings, akshara is the indwelling spirit  Jiva(15.16).   Higher than the kshara and akshara is the third, purusha,  who is the Paramatma, the unchanging Lord,   who pervades the whole Universe and sustains the whole of creation(15.17).  Because I am above kshara and am superior to  akshara ( who is bound by ignorance) I am glorified in the Vedas and in this world as purushottama (15.19)
भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् [१८.५५]
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् [१८.५६]
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः
बिद्धियोगमुपाश्रित्य मच्चित्तः सततं भव [१८.५७]
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि [१८.५८]
By love and devotion one knows me,  my innermost nature and the Truth that I am.  Through this knowledge one enters at once to my being (18.55).   One who diligently performs all his actions and offers all of them to me in a spirit of surrender attains, by my grace,  that  place which is eternal and unchanging (from which there is no return)(18.56). Mentally resign all your actions to me. Regard me as your dearest loved one. Know me to be your only refuge. Be united always in heart and consciousness with me (18.57).  United with me , you shall overcome all difficulties by my grace.  But if your heart is full of conceit, and you do not heed me, you will perish(18.58).  .
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामैवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे [१८.६५]
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः [१८.६६]
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः [१८.६८]
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः
भविता न च मे तस्मादन्यः प्रियतरो भुवि [१८.६९]
Give me your whole heart; love and adore me. Worship me and bow to me  always.  I promise you, whom I love dearly,  that you shall find me (18.65)  Lay down all duties in me and surrender yourself to me as your sole refuge. Fear no longer; I will save your from sin and from bondage (18.66)  He who passes on this most secret knowledge to my devotees will, loving me and adoring me dearly, will certainly, without doubt, attain Me. No one else can do anything which is dearer to me than this.  No one else on this earth will be dearer to me than he ( who has passed on this knowledge to a devotee of mine)  (18.68,18.69)

HYMNS TO SHIVA – SRI VAIDYANATHA ASHTAKAM

श्री वैद्यनाथाष्टकम्

श्रीराम सौमित्रि जटायुवेद-
षडाननादित्य कुजार्चिताय ।
श्री नीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ॥ १ ॥
गंगाप्रवाहेन्दु-जटाधराय
त्रिलोचनाय स्मरकालहन्त्रे ।
समस्त देवैरपि पूजिताय
श्री वैद्यनाथाय नमः शिवाय ॥ २ ॥
भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके
श्री वैद्यनाथाय नमः शिवाय ॥ ३ ॥
प्रभूतवातादि समस्त रोग-
प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय
श्री वैद्यनाथाय नमः शिवाय ॥ ४ ॥
वाक्श्रोत्रनेत्राङ्घ्रिविहीनजन्तोः
वाक्श्रोत्रनेत्राङ्घ्रिमुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्री वैद्यनाथाय नमः शिवाय ॥ ५ ॥
वेदान्तवेद्याय जगन्मयाय
योगीश्वरध्येयपदांबुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने
श्री वैद्यनाथाय नमः शिवाय ॥ ६ ॥
स्वतीर्थ मृत् भस्मभृदंगभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्म स्वरूपाय शरीरभाजां
श्री वैद्यनाथाय नमः शिवाय ॥ ७ ॥
श्री नीलकण्ठाय वृषध्वजाय
स्रग्गन्धभस्माद्यपिशोभिताय ।
सुपुत्र दारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ॥ ८ ॥
स्वामिन् सर्वजगन्नाथ सर्वरोगचिकित्सक ।
क्षुद्ररोगभयार्तान् नः त्राहि त्राहि महाप्रभो ॥ ९ ॥

Click here for sri Ramachander’s English translation


HYMNS TO KRTHIKEYA -SUBRAHMANYA BHUJANGA STOTRAM

सुब्रह्मण्यभुजङ्गम्

      (श्री शंकराचार्यकृतम्)
सदा बालरूपापि विघ्नाद्रिहन्त्री
महादन्ति वक्त्रापि पञ्चास्यमान्या ।
विधीन्द्रादिमृग्या गणॆशाभिधा मॆ
विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥
न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम् ।
चिदॆका षडास्या हृदि द्यॊततॆ मॆ
मुखान्निस्सरन्तॆ गिरश्चापि चित्रम् ॥ २ ॥
मयूराधिरूढं महावाक्यगूढं
मनॊहारिदॆहं महच्चित्तगॆहम् ।
महीदॆवदॆवं महावॆदभावं
महादॆवबालं भजॆ लॊकपालम् ॥ ३ ॥
यदा सन्निधानं गताः मानवाः मॆ
भवाम्भॊधिपारं गतास्तॆ तदैव ।
इतीवॊर्मिपङ्क्तीन् नृणां दर्शयन्तं
सदा भावयॆ हृत्सरॊजॆ गुहं तम् ॥ ४ ॥
गिरौ मन्निवासॆ नरा यॆऽधिरूढा-
स्तदा पर्वतॆ राजतॆ तेऽधिरूढाः ।
इतीव ब्रुवन् गन्धशैलाधिरूढः
स दॆवॊ मुदॆ मॆ सदा षण्मुखॊऽस्तु ॥ ५ ॥
महाम्भॊधितीरॆ महापापचॊरॆ
मुनीन्द्रानुकूलॆ सुगन्धाख्यशैलॆ ।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तिं हरन्तं श्रयामॊ गुहं तम् ॥ ६ ॥
लसत्स्वर्णगॆहॆ नृणां कामदॊहॆ
सुमस्तॊमसंछन्नमाणिक्यमञ्चॆ ।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावयॆ कार्तिकॆयं सुरॆशम् ॥ ७ ॥
रणद्धंसकॆ मञ्जुलॆत्यन्तशॊणॆ
मनॊहारिलावण्यपीयूषपूर्णॆ ।
मनः षट्पदॊ मॆ भवक्लॆशतप्तः
सदा मॊदतां स्कन्द तॆ पादपद्मॆ ॥ ८ ॥
सुवर्णाभदिव्याम्बरॊद्भासमानां
क्वणत्किङ्किणीमॆखलाशॊभमानाम् ।
लसद्धॆमपट्टॆन विद्यॊतमानां
कटिं भावयॆ स्कन्द तॆ दीप्यमानाम् ॥ ९ ॥
पुलिन्दॆशकन्याघनाभॊगतुङ्ग-
स्तनालिङ्गनासक्तकाश्मीररागम् ।
नमस्याम्यहं तराकारॆ तवॊरः
स्वभक्तावनॆ सर्वदा सानुरागम् ॥ १० ॥
विधौ कॢप्तदण्डान् स्वलीलाधृताण्डान्
निरस्तॆभशुण्डान् द्विषां कालदण्डान् ।
हतॆन्द्रारिषण्डान् जगत्‌त्राणशौण्डान्
सदा तॆ प्रचण्डान् श्रयॆ बाहुदण्डान् ॥ ११ ॥
सदा शारदा शण्मृगाङ्का यदि स्युः
समुद्यन्त एव स्थिताश्चॆत् समन्तात् ।
सदा पूर्णबिम्बा कलङ्कैश्चहीनाः
तदा त्वन्मुखानां ब्रुवॆ स्कन्द साम्यम् ॥ १२ ॥
स्फुरन्मन्दहासैः सहंसानि चञ्चत्-
कटाक्षावलीभृङ्गसंघॊज्ज्वलानि ।
सुधास्यन्दिबिम्बाधराणीशसूनॊ
तवालॊकयॆ षण्मुखांभॊरुहाणि ॥ १३ ॥
विशालॆषु कर्णान्तदीर्घॆष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणॆषु ।
मयीषत्कटाक्षः सकृत्पातितश्चॆत्
भवॆत्तॆ दयाशील का नाम हानिः ॥ १४ ॥
सुताङ्गॊद्भवॊमॆऽसि जीवॆति षड्धा
जपन्मन्त्रमीशॊ मुदा जिघ्रतॆ यान् ।
जगत्‌भारभृद्भ्यॊ जगन्नाथ तॆभ्यॊ
किरीटॊज्ज्वलॆभ्यॊ नमॊ मस्तकॆभ्यः ॥ १५ ॥
स्फुरद्रत्नकॆयूरहाराभिराम-
श्चलत्कुण्डलश्रीलसद्गण्डभागः ।
कटौ पीतवासाः करॆ चारुशक्तिः
पुरस्तान्ममास्तां पुरारॆस्तनूजः ॥ १६ ॥
इहायाहि वत्सॆति हस्तान्प्रसार्या-
ह्वयत्यादरात् शंकरॆ मातुरङ्कात् ।
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लिष्टगात्रं भजॆ बालमूर्तिम् ॥ १७ ॥
कुमारॆशसूनॊ गुह स्कन्द सॆना-
पतॆ शक्तिपाणॆ मयूराधिरूढ ।
पुलिन्दात्मजाकान्त भक्तार्तिहारिन्
प्रभॊ तारकारॆ सदा रक्ष मां त्वम् ॥ १८ ॥
प्रशान्तॆन्द्रियॆ नष्टसंज्ञॆ विचॆष्टॆ
कफॊद्गारिवक्त्रॆ भयॊत्कम्पिगात्रॆ ।
प्रयाणॊन्मुखे मय्यनाथॆ तदानीं
द्रुतं मॆ दयालॊ भवाग्रॆ गुह त्वम् ॥ १९ ॥
कृतान्तस्य दूतॆषु चण्डॆषु कॊपा-
द्दह च्छिन्धि भिन्धीति मां तर्जयत्सु ।
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणॆ ममायाहि शीघ्रम् ॥ २० ॥
प्रणम्यासकृत्पादयॊस्तॆ पतित्वा
प्रसाद्य प्रभॊ प्रार्थयॆऽनॆकवारं ।
न वक्तुं क्षमॊऽहं तदानीं कृपाब्धॆ
न कार्यान्तकालॆ मनागप्युपॆक्षा ॥ २१ ॥
सहस्राण्डभॊक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
ममान्तर्हृदिस्थं मनः क्लॆशमॆकं
न हंसि प्रभॊ किं करॊमि क्व यामि ॥ २२ ॥
अहं सर्वदा दुःखभारावसन्नॊ
भवान् दीनबन्धुस्त्वदन्यं न याचॆ ।
भवद्भक्तिरॊधं सदा कॢप्तबाधं
ममाधिं दृतं नाशयॊमासुत त्वम् ॥ २३ ॥
अपस्मारकुष्ठक्षयार्शप्रमॆह-
ज्वरॊन्मादगुन्मादिरॊगा महान्तः।
पिशाचाश्च सर्वॆ भवत्पत्रभूतिं
विलॊक्यक्षणात्तारकारे द्रवन्तॆ ॥ २४ ॥
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्तिः
मुखॆ मॆ पवित्रं सदा तच्चरित्रम् ।
करॆ तस्यकृत्यं वपुस्तस्य भृत्यं
गुहॆ सन्तु लीनाः ममाशॆषभावाः ॥ २५ ॥
मुनीनामुताहॊ नृणां भक्तिभाजा-
मभीष्टप्रदाः सन्ति सर्वत्र दॆवाः ।
नृणामन्त्यजानामपि स्वार्थदानॆ
गुहाद्दॆवमन्यं न जानॆ न जानॆ ॥ २६ ॥
कलत्रं सुताः बन्धुवर्गः पशुर्वा
नरॊ वाथ नारी गृहॆ यॆ मदीयाः ।
यजन्तॊ नमन्तः स्तुवन्तॊ भवन्तं
स्मरन्तश्च तॆ सन्तु सर्वॆ कुमार ॥ २७ ॥
मृगाः पक्षिणॊ दंशका ये च दुष्टा-
स्तथा व्याधयॊ बाधका यॆ मदङ्गॆ ।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरॆ
विनश्यन्तु तॆ चूर्णितक्रौञ्चशैल ॥ २८॥
जनित्री पिता च स्वपुत्रापराधं
सहॆतॆ न किं दॆवसॆनाधिनाथ ।
अहं चातिबालॊ भवान् लॊकतातः
क्षमस्वापराधं समस्तं महॆश ॥ २९ ॥
नमः कॆकिनॆ शक्तयॆ चापि तुभ्यं
नमच्छाग तुभ्यं नमः कुक्कुटाय ।
नमः सिन्धवॆ सिन्धुदॆशाय तुभ्यं
पुनः स्कन्दमूर्तॆ नमस्तॆ नमॊऽस्तु ॥ ३० ॥
जयानन्दभूमन्ञ्जयापारधामन्
जयामॊघकीर्तॆ जयानन्दमूर्तॆ ।
जयानन्दसिन्धॊ जयाशॆषबन्धॊ
जय त्वं सदा मुक्तिदानॆशसूनॊ ॥ ३१ ॥
भुजङ्गाख्यवृत्तॆन क्‌ऌप्तं स्तवं यः
पठॆत्भक्तियुक्तॊ गुहं संप्रणम्य ।
स पुत्रान् कलत्रं धनं दीर्घमायुः
लभॆत् स्कन्दसायूज्यमन्तॆ नरः सः ॥ ३२ ॥