MANTRAS FOR SPECIFIC REMEDIES FROM DURGASAPTASATI

             Mantras
for specific remedies from Durga Saptashati
Durga Saptashati, also
known as Devi Mahatmya, consisting of seven hundred verses on the
glories of Goddess Durga, is an important text for Saktas who worship
Sakti as the Divine Mother of the Universe. Specific verses in this text are
supposed to possess the power of mantras the repetition of which in
meditation, with faith and devotion, will act as remedies for specific problems
faced by mankind or bestow such benefits on the devotee such as wealth,
learning, health, fame, prosperity, peace etc.
Given below are mantras
(verses from Durga Saptashati) for specific problems or for specific
results which are desirable.  These
verses can be repeated, morning or evening, say, 108 times in a sitting.   Faith and devotion are essential factors
which will bring forth good results.  
                     
1.  
To guard against dangers and calamities:
शरणागतदीनार्त परित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि! नमोऽस्तुते ॥११.१२॥
O Goddess Narayani! You are committed to saving all
those who take refuge in you, who are distressed and are suffering.  You remove the sufferings of all.  Our prostrations to You.  
2.  
To be free from all fears:
        सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
        भयेभ्यः त्राहि नो देवि
नारायणि! नमोऽस्तु ते॥११.२४॥
O Narayani!  Prostrations to You who are immanent in all
these different forms, who controls everyone and who is omnipotent.  Kindly save us from all fears.
3.  To get rid of all sins:
  हिनस्ति दैत्यतेजांसि स्वनेनापूर्य  या जगत्।
  सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ||११.२७॥
(O Mother!) May your
Ghanta(Bell) which cripples the power and valour of the asuras by
filling the worlds with its terrible sound, save us, like children, from sinful
acts. 
4.  To be relieved of diseases
   रोगानशेषानपहंसि तुष्टा
      रुष्टा तु कामान् सकलानभीष्टान्।
   त्वामाश्रितानां न विपन्नराणां
      त्वामाश्रिताह्याश्रयतां  प्रयान्ति॥११.२९॥
(O Mother!)  When you are pleased you drive away all
diseases.  When you are angry you drive
away all that is desirable.  Those who
take refuge in you do not ever come to grief. 
Those who take refuge in you become capable of providing refuge to
others.
5.  For relief from poisonous snakes, demons, decoits, forest fires etc.
     रक्षांसि
यत्रोग्रविषाश्च नागा
        यत्रारयो
दस्युबलानि यत्र।
     दावानलो
यत्र तथाऽब्धिमध्ये
        तत्र
स्थिता त्वं परिपासि विश्वम्॥११.३२॥
Where there are demons,
poisonous snakes, enemies, dacoits or 
forest fires and in the midst of an ocean, there You are to save the
whole world.

   6. For the removal of all difficulties
and for  wiping out
      enemies
            सर्वबाधा
प्रशमनं त्रैलोक्यस्याखिलेश्वरि।
            एवमेव
त्वयाकार्यं अस्मद्वैरिविनाशनम् ॥११.३९॥
Ruler of all the three
worlds! May you, like this, destroy our enemies and remove all obstacles and
difficulties bothering us.
7. For removal of poverty etc.
      दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
         स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
     दारिद्र्यदुःखभयहारिणि का त्वदन्या
         सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥  (४.१७)
O (Mother) Durga!  You allay the
fears of all those who remember you. 
Remembered by those who are healthy, You purify their minds and fill
them with auspicious thoughts.  Who else
is there who can remove poverty, grief and fear?  Your heart melts ( You are easily moved) for
all those who seek your help.       
8. For strength (power, शक्ति)
   सृष्टि
स्थिति विनाशानां शक्तिभूते सनातनि।
   गुणाश्रये
गुणमये नारायणि नमोऽस्तु ते ॥११.११॥
O Narayani! You are the
power behind the creation, sustenance and dissolution of the worlds. You are
without beginning or end.  You are the
refuge for the three modes of prakruti
You also take on the gunas (for creation, sustenance and
destruction of the Universe).
9. For all kinds of prosperity
         ते सम्मता जनपदेषु धनानि
तेषां
            तेषां
यशांसि न च सीदति धर्मवर्गः।
         धन्यास्त एव निभृतात्मजभृत्यदाराः
             येषां
सदाऽभ्युदयदा भवती प्रसन्ना ॥४.१५)
Those with whom You are pleased are honoured in their territory;
affluence  and fame are theirs; they do
not deviate from the righteous path; they are the only fulfilled ones with
their happy and healthy sons, servants and wives.  For them it is always prosperity only. 
     
         10.  For attaining everything auspicious.
             सर्वमङ्गलमाङ्गल्ये
शिवे सर्वार्थसाधिके।
          शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ॥11.10||  
O Narayani! Prostrations to You who are the source of
all things auspicious, consort of Siva, who makes possible the attainment of
all purusharthas (dharma, artha, kama and moksha), who is the
refuge of all, who has three eyes and who is Gauri (of pure white complexion).
     
    11. For
acquisition of all knowledge
       विद्या समस्ताः तव देवि भेदाः
            स्त्रियः समस्ता सकला जगत्सु।
       त्वयैकया पूरितमम्बयैतत्
            का ते स्तुतिः स्तव्यपरा परोक्तिः ॥११.६॥
(O Mother!)  All
learning (knowledge) and all women in all the worlds are Your own different
manifestations.  The whole of this
Universe is filled by you. How can any one praise you who is beyond everything
praiseworthy and beyond all words.           
             
        12. For attaining Heaven
    सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी।
    त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः॥11.7||
When you have manifested yourself as all beings and
bestows on every one heaven or even mukti, 
this stuti is also about this form. What other words are better
suited for your Stuti?
       13. For attaining liberation (mukti)
   त्वं वैष्णवी शक्तिरनन्तवीर्या
      विश्वस्य बीजं परमाऽसि माया।
   सम्मोहितं देवि
समस्तमेतत्
      त्वं वै प्रसन्ना
भुवि मुक्तिहेतुः ॥

(O Mother!) You are the Vaishnavi Shakti  of infinite power, the seed of the whole world
and the greatest Maya by which all this  is deluded and, when you are pleased, you bestow
mukti on your devotees. 

GAURI ASHTOTTARASATANAMAVALI-3

गौरी अष्टोत्तरशतनामावली – ३

Prefix ‘ओं’ and suffix ‘नमः’ to each name

ॐ शिवायै नमः
श्रीमहाविद्यायै
श्रीमन्मुकुटमण्डितायै
कल्याण्यै
करुणारससागरायै
कमलाराध्यायै
कालिप्रभृतिसंसेव्यायै
कमलासनसंस्तुतायै
अम्बिकायै
अनेकसौभाग्यदात्र्यै
 १०

आनन्दविग्रहायै
ईक्षणत्रयसंयुक्तायै
हृत्सरोरुहवासिन्यै
आद्यन्तरहितायै
अनेककोटिभास्करप्रभायै
ईश्वरोत्संगनिलयायै
ईतिबाधाविनाशिन्यै
इन्दिरारतिसंसेव्यायै
ईश्वरार्धशरीरिण्यै
लक्ष्म्यर्थरूपायै
 २०

लक्ष्मीशब्रह्मेशामरपूजितायै
उत्पत्यादिविनिर्मुक्तायै
विद्याप्रतिपादिन्यै
ऊर्ध्वलोकप्रदायै
हानिवृद्धिविवार्जितायै
सर्वेश्वर्यै
सर्वलभ्यायै
गुरुमूर्तिस्वरूपायै
समस्तप्राणिनिलयायै
सर्वलोकसुन्दर्यै
 ३०
 
कामाक्ष्यै
कामदात्र्यै
कामेशाङ्कनिवासिन्यै
हरार्धदेहायै
कल्हारभूषितायै
हरिलोचनायै
ललितायै
लाकिनीसेव्यायै
लब्धैश्वर्यप्रवर्तिन्यै
ह्रींकारपद्मनिलयायै
 ४०

ह्रींकारनवकौस्तुभायै
समस्तलोकजनन्यै
सर्वभूतेश्वर्यै
करीन्द्रारूढसंसेव्यायै
कमलेशसहोदर्यै
गणेशगुहाम्बायै
ह्रींकारबिन्दुलक्षितायै
एकाक्षर्यै
एकरूपायै
ऐश्वर्यफलदायिन्यै
 ५०

ओंकारवर्णनिलयायै
औदार्यादिप्रदायै
गायत्र्यै
गिरिराजकन्यायै
गूढार्थबोधिन्यै
चन्द्रशेखरार्धाङ्ग्यै
चूडामणिभूषितायै
जातीचंपकपुन्नागकेतकीकुसुमार्चितायै
तनुमध्यायै
दानवेन्द्रसंहर्त्र्यै
 ६०

दीनरक्षिण्यै
स्वधर्मपरसंसेव्यायै
धनधान्याभिवृद्धिदायै
नारायण्यै
नामरूपविवर्जितायै
अपराजितायै
परमानन्दरूपायै
परमानन्ददायै
पाशाङ्कुशाभयवरविलसत्करपल्लवायै
पुराणपुरुषसेव्यायै
 ७०

पुष्पमालाविराजितायै
फणीन्द्ररत्नशोभाढ्यायै
बदरीवनवासिन्यै
बालायै
विक्रमसंहृष्टायै
बिम्बोष्ठ्यै
बिल्वपूजितायै
बिन्दुचक्रैकनिलयायै
भवारण्यदवानलायै
भवान्यै
 ८०
 
भवरोगघ्न्यै
भवदेहार्धधारिण्यै
भक्तसेव्यायै
भक्तगण्यायै
भाग्यवृद्धिप्रदायिन्यै
भूतिदात्र्यै
भैरवादिसंवृतायै
माहेश्वर्यै
सर्वेष्टायै
श्रीमहादेव्यै
 ९०
 
त्रिपुरसुन्दर्यै
मुक्तिदात्र्यै
राजराजेश्वर्यै
विद्याप्रदायिन्यै
भवरूपायै
विश्वमोहिन्यै
शंकर्यै
शत्रुसंहर्त्र्यै
त्रिपुरायै
त्रिपुरेश्वर्यै
 १००
 
श्रीशारदासंसेव्यायै
श्रीमत्सिंहासनेश्वर्यै
श्रीमन्मुनीन्द्रसंसेव्यायै
श्रीमन्नगरनायिकायै
श्रीराजराजेश्वर्यै
श्रीस्वर्णगौर्यै
श्रीमात्रे
श्रीमहाराज्ञ्यै
 १०८

SANKARA’S HYMNS TO THE DIVINE MOTHER

                                      Sankara’s
Hymns to the Divine Mother
Adi Sankara, the greatest of advaitins, has
written his commentaries on the Upanishads, the Gita and the Brahmasutras,
considered the three pillars of Hindu philosophical thought.  At moments, however, Sankara has come down
from the highest pedestal of Advaita to the level of Saguna Upasana
to give us a rich heritage of stotras or hymns composed on different aspects of
the Divine. His contribution to  stotra
literature in Sanskrit is unique.  These
hymns have captivated the hearts of Hindus by their devotional fervour, poetic
beauty and philosophical content.  Even
today millions of Hindurs throughout the length and breadth of the country
daily recite some of these beautiful hymns. 
Sankara’s personality as a poet, as a philosopher and above all as a
great devotee clearly comes through in these compositions.  
In the spiritual evolution of the individual, Saguna
Upasana
has an important place. Worshiping the Divine by singing hymns in
His praise is an essential part of this upasana.   In
the Shanti Parva of Mahabharata Bhishma says in reply to a question by
Yudhishthira that worshiping the Lord by singing hymns in His praise is the
highest dharma or virtue:
                                  एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः।
               यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥   
                 
              Esha me
sarvadharmaaNaam dharmodhikatamo mata:
             Yadbhaktyaa puNdarIkaaksham stavairarchennarassadaa        
Bhishma says “ In my opinion  worshiping Lord Vishnu,  who has eyes as beautiful as the lotus petal,  by singing hymns in His praise,  is the highest dharma”
The saints say that in this Kali Yuga this is
an easy means of salvation to human beings. 
“Of all yagnas, I am Japa Yagna”  
“यज्ञानां जपयज्ञोऽस्मि” – so says the Lord in the Gita. Japa and
stotra- these do not call for any material 
possessions on the part of the devotee. Any one, even those without
material means,  can easily do Japa
and stotra.  Sankara has, therefore, out
of kindness towards humanity, composed a large number of stotras on different
aspects of the Divine.  Each one
according to his tendencies, can worship that aspect of the Divine which is
dear to his heart by singing these hymns.
 How is it that Sankara, the greatest advaitin,
comes down to the level of saguna upasana in these hymns composed by
him?  The greatest teacher himself
replies to this point in his hymn ‘Shatpadi’:-
                                        सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्।
                   सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥      
               Satyapi bhedaapagame naatha
tavaaham na maamakeenastwam         
                Saamudro hi  taranga: kwachana samudro na taaranga:
“Though
there is no fundamental difference 
between (You and me), O Lord, I am Yours 
; You are not mine.  The wave is
of the ocean, the ocean is not of the wave (though there is no fundamental
difference between the two.”   This is
how Sankara justifies Saguna Upasana.
Sankara’s  hymns to the Divine Mother are full of
devotional fervour.  In these
outpourings, the great teacher becomes a child reveling in the love and
affection of the Mother, utterly surrendering himself to Her Will.  Even the very words of the  hymn flow from Her through him as he says at
the end of ‘Saundarya Lahari’.         “ त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम्”
             ‘Twadeeyaabhirvaagbhistava janani vaachaam
stutiriyam’                    
 Sankara’s 
Ananda Lahari “ opens with the 
verse
                                   भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
                  प्रजानामीशानः त्रिपुरमथनः पञ्चभिरपि।
                न षड्भिस्सेनानी दशशतमुखैरप्यहिपतिः
                  प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥   
Bhavaani stotum twaam prabhavati chatrubhir
na vadanai:
prajaanaameeshaanah  tripuramathana: panchabhirapi
na Shadbhissenaanee
dashashatamukhairapyahipatih
PraNantum stotum vaa kathammakritapuNyah
prabhavati
“O Bhavani! Even
Brahma with his four faces, Siva with his five, Shanmukha with his six and
Adishesha with his thousand faces are unable to sing your praise adequately.
How then can any one else , with no punya to his credit, sing your
praises?”   However, the devotee does not
give up his attempt to sing the praises of the Divine mother. He says at the
end of Devi Bhujanga Stotram:
               इति प्रेमभारेण किञ्चिन्मयोक्तं
                  न बुद्ध्वैव तत्वं मदीयं त्वदीयम्।
               विनोदाय बालस्य मौर्ख्यं हि मातः
                  तदेतत् प्रलापस्तुतिं मे गृहाण ॥                          
         Iti premabhaareNa kinchinmayoktaM
              Na budhwaiva tattwam madeeyam
twadeeyam
         Vinodaaya baalasya maurkhyam hi maatah
               Tadetat pralaapastutim me gRuhaaNa
  
“ O Mother! I have uttered a  few  words
of praise out of my deep love for you without understanding my or Your True
(Real)  Nature.  Surely, even the foolish utterances of the
child provide fun for its Mother. Please therefore, O Mother! Accept this
prattle of a hymn of mine.”  
Tripurasundari Vedapada Stotram is a beautiful composition
consisting of 110 verses where Sankara, the skilful poet he is, ends every
verse with a quotation from Vedas/Upanishads. Here you find such lines from the
Upanishads as:
    
      आदित्यवर्णं तमसः परस्तात्।
(aadityavarNam tamasah parastaat)
     “beyond
darkness, resplendent like the sun
     समस्तसाक्षिं तमसः परस्तात्। (samastasaakshim
tamasah parastaat)
    
     विद्यया विन्दतेऽम्रुतम्  (vidyayaa vindate amritam)
     “by
spiritual knowledge (experience) one begets immortality”
     श्रद्धा भक्ति ध्यानयोगादवैहि (shraddhaa
bhakti dhyaanayogaadavaihi
)
     “know
Him by faith, devotion and meditation and introspection”   
     नातः परं वेदितव्यं हि किञ्चित् (naatah
param veditavyam hi kinchit
)
     “ Nothing beyond this is to be known”
                
     जिह्वा मे
मधुमत्तमा (jihwaa me madhumattamaa)
     “may the tongue(speech) of mine be
sweet as honey
     नेह नानास्ति किञ्चन (neha naanaasti
kinchana)
     ‘There is no multiplity here’
     न चक्षुषा गृह्यते नैव वाचा (na chakshushaa
grihyate naiva vaacaa
)
     ‘It is comprehended neither by the
senses nor by words
’      
     न तत्र सूर्यो भाति न चन्द्रतारकम् (na
tatra suryo bhaati na chandrataarakam
)
     “There neither the sun shines nor the
moon and the stars
   At the end Sankara says-
     यत्रैव यत्रैव मनो मदीयं तत्रैव
तत्रैव तव स्वरूपम्।
     यत्रैव यत्रैव शिरो मदीयं तत्रैव
तत्रैव पदद्वयं ते ॥
   
     (yatraiva yatraiva mano
madeeyam tatraiva tatraiva tawa swaroopam  
      yatraiva yatraiva shiro
madeeyam tatraiva tatraiva padadwayam te)
  
     
“O Mother! Wherever
my mind wanders, there is  your form.  Wherever I place my head, there are your
lotus feet”
In stotra
literature, there is a category of stotras called ‘Manasa Puja stotras.” In
this category are the following:
       त्रिपुरसुन्दरी मानसपूजा स्तोत्रम् (Tripurasundari
manasapooja stotram)
       देवी चतुःषष्ट्युपचारस्तोत्रम् (Devi
chatuh shashtyupachara stotram
)
       श्री मन्त्रमातृका पुष्पमाला स्तवः (sri
mantramaatrukaa pushpamaala stavah
)
These are
beautiful compositions where the devotee mentally offers to the Divine Mother
al the upacharas  which, in the
normal type of puja, it is materially impossible for the devotee to offer.  The Divine Mother is offered all the sixty
four upacharas in देवी चतुःषष्ट्युपचारस्तोत्रम्.  These ‘maanasa pooja stotras’ are recited daily
with devotion and faith by many devotees, instead of offering worship in the
traditional manner with flowers, incense, naivedyam, waving of lights etc.
.
In Devi Bhujanga
Stotram, Sankara expresses his yearnings in the following verse:
         कदा वा हृषीकाणि साम्यं भजेयुः
             कदा वा न शत्रुर्न मित्रं भवानि।
         कदा वा दुराशा विषूची विलोपः
              कदा वा मनो मे समूलं विनश्येत्॥
         kadaa vaa hrisheekaaNi saamyam
bhajeyuh
         kadaa vaa na shatrurna mitraM
bhavaani!  
         kadaa vaa duraashaa vishoochee vilopah
         kadaa vaa mano me samoolam vinashyet||
“O Bhavani! When
will my senses receive pleasure and pain with equanimity? When shall I be without
friends and foes? (regard friend or foe alike). 
When will the greed of mine vanish? When will this mind of mine be destroyed
from its very roots?”
Here Sankara has
given expression to the yearnings of a true devotee who wants to transcend this
world of pairs of opposites and become one with the Divine Mother.                  

 Here Sankara has
given expression to the yearnings of a true devotee who wants to transcend this
world of pairs of opposites and become one with the Divine Mother.                  

ARGALA STOTRAM

        

अर्गलास्तोत्रम्




जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥१॥


जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥२॥


मधुकैटभविध्वंसि विधातृवरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥३॥


महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥४॥


धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥५॥


रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥६॥


निशुम्भशुम्भनिर्नाशि त्रैलोक्यशुभदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥७॥


वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥८॥


अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥९॥


नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१०॥


स्तुवद्भयो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥११॥


चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१२॥


देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१३॥


विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१४॥


विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१५॥


सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१६॥


विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१७॥


देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१८॥


प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१९॥


चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२०॥


कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२१॥


हिमाचलसुतानाथसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२२॥


इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२३॥


देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२४॥


भार्या मनोरमां देहि मनोवृत्तानुसारिणीम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२५॥


तारिणि दुर्गसंसारसागरस्याचलोद्भवे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२६॥


इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् ॥२७॥









SWAYAMVARA PARVATI STOTRAM

                     स्वयंवर पार्वती स्तोत्रम्
                       (मन्त्रमाला स्तोत्रम्)
बन्धूकवर्णामरुणां सुगात्रां
शंभुं समुद्दिश्य शनैरुपेताम्।
अम्भोजमृद्वीमभिलाषदात्रीं
संभावये निर्जरदारुकल्पाम् ॥१॥ 
ह्रींमन्थराणि चरणाग्र गतिप्रपाते-
ष्वामञ्जुसंक्वणित कङ्कण किङ्किणीनि।
कामं कुमारि! तव तानि शिवे! स्मरामि
क्षेमङ्कराणि जनकालय खेलनानि ॥२॥
योगेन बाल्यवयसो ललितां पुरस्तात्
  द्रागेव कण्ठविलसत् कनकोर्मिकौघाम्।
आकम्रनद्धरशनां भवतीं निरीक्षे
श्रीकण्ठभामिनि कदा प्रपदीनवेणीम् ॥३॥
गीर्यल्पमुग्धविशदं,  नवयौवनश्री-
धुर्यं,  विलासमयमक्ष्णि,  कृशं विलग्ने।
पर्युच्छ्रितं कुचभरे,  जघने घनं यत्
पर्युत्सुकोऽस्मि सततं जननि प्रसीद ॥४॥
निर्धूतकुण्डलमुदञ्चितघर्मलेशं
विस्रस्तकेशमभितश्चलदीक्षणान्तम्।
निर्ध्वानिकङ्कणमुदग्रकुचान्तमन्त-
र्बध्नामि तातगृहकन्दुकखेलनं ते ॥५॥
योगेश्वरं प्रचुरभक्ति गिरीशमारा-
 देकान्तवर्तिनमुपेत्य तपश्चरन्तम्।
आकांक्षया परिचरिष्णुमनाकुलां त्वां
ये केचिदीश्वरि भजन्ति त एव धन्याः ॥६॥
गिर्यात्मजे! मदनदाहमहावमान-
पर्याकुला पुरहरे हृदयं निधाय।
कुर्यास्तपो विदधती कुशलानि भूभृत्-
पर्यायपीनकुचकुम्भविशुंभदङ्गी॥७॥
निध्याय मानसदृशा मुहुरिन्दुचूडं
मध्ये स्थिता रहसि पञ्चहुताशनानां।
तत्तादृशेन तपसा जगदण्डभाजां
वित्रासदात्रि! परिपाहि सदाशिवे! नः ॥८॥
योग्यं वटोर्वपुरुपस्थितमात्मभक्तिं
दीर्घां परीक्षितुमनुक्षणमाक्षिपन्तं।
साक्षात् गिरीशमवधूय त्वया प्रयाते
द्राक्तेन संश्रितपदां भवतीं भजामः ॥९॥
गेहे निजे वरणदामलसत्कराब्जां।
व्याहारिनूपुरमुदञ्चितमन्दहासां।
नीहारभानुधरमुच्चलितां वरीतुं
मोहावहां त्रिभुवनस्य भजामहे त्वाम्॥१०॥
श्वस्ताहि कङ्कणविलोकनभीतभीतं
प्रत्यग्ररागविवशं मम तं निधेहि।
उत्स्वेदवेपथु पिनाकिभृता गृहीतं
रुद्राणि दक्षिणकरांबुजमुत्तमाङ्गे॥११॥
रिष्टापहं भवतु भर्तृनखेन्दुबिंब-
स्पष्टानुबिंबिततनुं विबुधापगां ताम्।
दृष्ट्वाशु रागरभसोदयशोणकोणं
दृष्टिद्वयं तव करग्रहणे स्थितं नः ॥१२॥
योगे नवे तव भवानि शिवानि दद्यात्
द्रागेव सत्वरमपत्रपया निवृत्तम्।
साकम्पमालिवचनैर्विहिताभिमुख्यं
द्रागुत्स्मितं पुरभिदा परिरब्धमङ्गम् ॥१३॥
गत्या नितंबभरमन्थरया सलज्जै-
रर्धेक्षणैरसकलाक्षरवाग्विलासैः।
हृद्यैश्च विभ्रमगुणैर्मदनारिधैर्य-
प्रस्तारहारिणि  शिवे! जननि! प्रसीद ॥१४॥
भद्रा मुखेन्दुनमनादभिवीक्षणेषु
प्रत्युक्तिदानविरमान्नवसत्कथासु।
उद्वेपनादपि हठात् परिरंभणेषु
पत्युः प्रमोदजननी जननि! प्रसीद ॥१५॥
यं नाथमादिमुनयो निगमोक्तिगुंभे-
ष्वालक्ष्य तान्तमनसो विमुखी भवन्ति।
सन्नह्य तेन दयितेन मनोजविद्या-
नन्दानुभूतिरसिके! जननि! प्रसीद ॥१६॥
कल्याणकुन्तलभरं नवकल्पवल्ली-
पुष्पोल्लसद् बहुलसौरभलोभनीयम्।
कल्याणधाम शशिखण्डमखण्डशोभा-
कल्लोलितं तव महेश्वरि संश्रयामः ॥१७॥
रिञ्चोलिका तव शिवे! निटिलालकानां
न्यञ्चत् पटीर तिलके निटिले विभान्ती।
मञ्जुप्रसन्नमुखपद्म विहारि लक्ष्मी-
पिञ्छातपत्ररुचिरा हृदि नः समिन्धाम् ॥१८॥
सम्यग्भ्रुवौ तव विलासभुवौ स्मरामः
संमुग्ध मन्मथ शरासन चारुरूपे।
हृन्मध्यगूढनिहितं हरधैर्यलक्ष्यं
यन्मूलयन्त्रितकटाक्षशरैर्विभिन्नम् ॥१९॥
कम्राः सितासितरुचा श्रवणान्तदीर्घाः
बिम्बोकडम्बरभृतो निभृतानुकम्पाः।
संपातुका मयि भवन्तु पिनाकिवक्त्र-
बिंबाम्बुजन्ममधुपाः सति! ते कटाक्षाः ॥२०॥
लग्नाभिराममृगनाभि विचित्रपत्रं
मग्नं प्रभासमुदये तव गण्डबिम्बम्।
चित्ते विभातु सततं मणिकुण्डलोद्य-
द्रत्नानुबिम्बपरिचुंबितमंबिके नः ॥२१॥
स्थाणोः सदा भगवतः प्रियतानिधानं
प्राणादपि प्रविललत्स्मितलोभनीयम्।
स्थानीकुरुष्व गिरिजे! तव बन्धुजीव-
श्रेणीसगन्धमधरं धिषणान्तरे नः ॥२२॥
वन्दामहे कनकमंगलसूत्रशोभा-
सन्दीप्तकुङ्कुमवलित्रयभंगि रम्यम्।
मन्द्रादिकस्वर विकस्वरनादविद्या-
सन्दर्भगर्भमगजे! तव कण्ठनालम्॥२३॥
रक्षार्थमत्र मम मूर्धनि धत्स्व नित्यं
दक्षारिगाढपरिरंभरसानुकूलम् ।
अक्षामहेमकटकाङ्गदरत्नशोभं
लाक्षाविलं जननि! पाणियुगं त्वदीयम् ॥२४॥
जंभारिकुम्भिवरकुम्भनिभामुरोज-
कुंभद्वयी ललितसंभृतरत्नमालाम्।
शंभोर्भुजैरनुदिनं निबिडाङ्कपाली-
संभावितां भुवनसुन्दरि! भावयामः ॥२५॥
गर्वापहे वटदलस्य तनूदरान्ते
निर्व्यूढभासि तव नाभिसरस्यगाधे।
शर्वावलोकरुचि मेदुररोमवल्ली-
निर्वासिते वसतु मे धिषणामराली ॥२६॥
मच्चेतसि स्फुरतु माररथाङ्गभंगीं
उच्चैर्द्दधानमतिपीवरतानिधानम्।
स्वच्छन्दरत्नरशनाकलितान्तरीय-
प्रच्छन्नमम्ब! तव कम्रनितंबबिम्बम्॥२७॥
स्यन्दानुरागमदवारिपुरारिचेत-
स्सन्नागबन्धमणिवेणुकमूरुकाण्डम्।
बन्दीकृतेन्द्रगजपुष्करमुग्धरंभं
नन्दाम सुन्दरि! शिवे! हृदि सन्दधानाः ॥२८॥
मुग्धोल्लसत्कनकनूपुरनद्ध नाना-
रत्नाभयोर्ध्वगतया परितोऽभिरामम्।
चित्तप्रसूति जयकाहलकान्ति जंघा-
युग्मं त्वदीयमगनन्दिनि! चिन्तयामः ॥२९॥
खट्वांगपाणिमकुटेन तदा तदा सं-
घृष्टाग्रयोः प्रणतिषु प्रणयप्रकोपे
अष्टाङ्गपातसहितं प्रणतोस्मि लब्धु-
मिष्टां गतिं जननि! पादपयोजयोस्ते ॥३०॥
हृद्यर्पणं मम मृजन्तु तदा त्वदंग-
मुद्यद्रविद्युति भवेदिह सानुबिम्बम्।
उत्तुङ्गदैत्यसुरमौलिभिरुह्यमाना:
रुद्रप्रिये! तव पदाब्जभवाः परागाः ॥३१॥
दद्यात् सुखानि मम चक्रकलान्तरस्था
रक्तांबराभरणमाल्यधरा जपाभा।
रुद्राणि पाशसृणिचापशराग्रहस्ता
कस्तूरिकातिलकिनी नवकुंकुमार्द्रा ॥३२॥

यत्पङ्कजन्मसुषमं  करपद्मशुंभ-
दंभोरुहं भुवनमङ्गलमाद्रियन्ते।
अंभोरुहाक्षसुकृतोत्करपाकमेकं
संभावये हृदि शिवे! तव शक्तिभेदम्॥३३॥
मन्दारकुन्दसुषमा करपल्लवोद्यत्
पुण्याक्षदामवरपुस्तकपूर्णकुंभा।
चन्द्रार्धचारुमकुटा नवपद्मसंस्था
सन्देदिवीतु भवती हृदि नस्त्रिनेत्रा॥३४॥
मध्येकदंबवनमास्थितरत्नडोलां
उद्यन्नखाग्रमुखरीकृतरत्नवीणाम्।
अत्यन्तनीलकमनीयकलेबरां त्वां
उत्संगलालित मनोज्ञ शुकीमुपासे ॥३५॥
वर्तामहे मनसि सन्दधतीं नितान्त-
रक्तां वराभयविराजिकरारविन्दाम्।
उद्वेलमध्यवसतिं मधुरांगि! मायां
तत्त्वात्मिकां भगवतीं भवतीं भजन्तः॥३६॥
शंभुप्रियां शशिकलाकलितावतंसां
संभाविताभयवरां कुशपाशपाणिम्।
संपत्प्रदाननिरतां भुवनेश्वरीं त्वां
शुम्भज्जपारुचमपारकृपामुपासे॥३७॥
 
आरूढतुङ्गतुरगां मृदुबाहुवल्लीं
आरूढपाशसृणिवेत्रलतां त्रिनेत्राम्।
आरोपितामखिलसन्तनने प्रगल्भां
आराधयामि भवतीं मनसा मनोज्ञाम् ॥३८॥
कर्मात्मिके जयजयाखिलधर्ममूर्ते
चिन्मात्रिके जय जय त्रिगुणस्वरूपे।
कल्माषघर्मपिशुनान् करुणामृतार्द्रैः
संमार्ज्य सम्यगभिषिञ्च दृगञ्चलैर्नः ॥३९॥
षण्णामसि त्वमधिदैवतमक्षराणां
वर्णत्रयोदितमनुप्रकृतिस्त्वमेव।
त्वन्नाम विश्वमनुशक्तिकलं त्वदन्यत्
किन्नाम दैवतमिहास्ति समस्तमूर्ते ॥४०॥
या कापि विश्वजनमोहनदिव्यमाया
श्री कामवैरिवपुरर्धहरानुभावा।
प्राकाश्यते जगदधीश्वरि! सा त्वमस्मान्
मूकाननन्यशरणान् परिपाहि दीनान् ॥४१॥
कर्त्र्यै नमोऽस्तु जगतो निखिलस्यभर्त्र्यै
हर्त्र्यै नमोऽस्तु विधिविष्णुहरात्मशक्त्यै।
भुक्त्यै नमोऽस्तु भुवनाभिमतप्रसूत्यै
मुक्त्यै नमोऽस्तु मुनिमण्डलदृश्यमूर्त्यै॥४२॥
षड्वक्त्रहस्तिमुखजुष्टपदस्य भर्तु-
रिष्टोपगूहनसुधाप्लुतमानसस्य
दृष्ट्या निपीय वदनेन्दुमदक्षिणाङ्के
तुष्ट्या स्थिते! वितर देवि! दयावलोकान् ॥४३॥
यत्नान्तरं भवितृभूतभवं मया यत्
स्वप्नप्रजागरसुषुप्तिषु वाङ्मनोऽङ्गैः।
नित्यं त्वदर्चनकलासु समस्तमेतत्
भक्तानुकम्पिनि! ममास्तु तव प्रसादात् ॥४४॥
स्वाहेति सागरसुतेति सुरापगेति
व्याहाररूपसुषमेति हरिप्रियेति।
नीहारशैलतनयेति पृथक्प्रकाश-
रूपां परेशमहिषीं भवतीं भजामः ॥४५॥
हारस्फुरत्कुचगिरे! हरजीवनाथे!
हारिस्वरूपिणि! हरिप्रमुखाभिवन्द्ये!।
हेरंबशक्तिधरनन्दिनि! हेमवर्णे!
हे चण्डि! हैमवति! देवि!  नमोनमस्ते॥४६॥
ये तु स्वयंवरमहास्तवमन्त्रमेतं
प्रातर्नराः सकलसिद्धिकरं जपन्ति।
भूतिप्रभावजनरञ्जनकीर्तिसौन्द-
र्यारोग्यमायुरपि दिर्घममी लभन्ते ॥४७॥
शतक्रतुप्रभृत्यमर्त्यतत्यभिप्रणित्युप-
क्रमप्रसृत्वरस्मितप्रभाञ्चितास्यपङ्कजे!।
हरप्रिये! वरप्रदे! धराधरेन्द्रकन्यके
हरिद्रया समन्विते दरिद्रतां हर द्रुतं ॥४८॥
  
 
 
  

KALIKA ASHTAKAM

 कालिका अष्टकम्

     (श्रीमच्छङ्कराचार्यविरचितं)
ध्यानम्
गलद्रक्तमुण्डावलीकण्ठमाला
महाघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानालया मुक्तकेशी
महाकालकामाकुला कालिकेयम् ॥१॥

भुजेवामयुग्मे शिरोऽसिं दधाना
वरं दक्षयुग्मेऽभयं वै तथैव ।
सुमध्याऽपि तुङ्गस्तना भारनम्रा
लसद्रक्तसृक्कद्वया सुस्मितास्या ॥२॥

शवद्वन्द्वकर्णावतंसा सुकेशी
लसत्प्रेतपाणिः प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभि-
श्चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥३॥
स्तोत्रम्
विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्
समाराध्य कालीं प्रधाना बभूबुः ।
अनादिं सुरादिं मखादिं भवादिं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥१॥

जगन्मोहनीयं तु वाग्वादिनीयं
सुहृत्पोषिणीशत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥२॥

इयं स्वर्गदात्री पुनः कल्पवल्ली
मनजांस्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥३॥

सुरापानमत्ता सुभक्तानुरक्ता
लसत्पूतचित्ते सदाऽऽविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥४॥

चिदानन्दकन्दं हसन् मन्दमन्दं
शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥५॥

महामेघकाली सुरक्तापि शुभ्रा
कदाचिद् विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥६॥

क्षमस्वापराधं महागुप्तभावं
मया लोकमध्ये प्रकाशीकृतं यत् ।
तव ध्यानपूतेन चापल्यभावात्
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥७॥

यदि ध्यानयुक्तं पठेद् यो मनुष्य-
स्तदा सर्वलोके विशालो भवेच्च ।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥८॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥

THOUSAND NAMES OF DURGA – DURGA SAHASRANAMA

श्री दुर्गासहस्रनामस्तोत्रम्
ओं शिवाऽथोमा रमा
शक्तिरनन्ता निष्कलाऽमला।
शान्ता महेश्वरी
नित्या शाश्वता परमा क्षमा॥१॥
अचिन्त्या केवलाऽनन्ता
शिवात्मा परमात्मिका।
अनादिरव्यया शुद्धा
सर्वज्ञा सर्वगाऽचला॥२॥
एकानेकविभागस्था
मायातीता सुनिर्मला।
महामहेश्वरी सत्या
महादेवी निरंजना॥३॥
काष्ठा सर्वान्तरस्थाऽपि
चिच्छक्तिश्चात्रिलालिता।
सर्वा सर्वात्मिका
विश्वा ज्योतिरूपाऽक्षराऽमृता॥४॥
शान्ता प्रतिष्ठा
सर्वेशा निवृत्तिरमृतप्रदा।
व्योममूर्तिर्व्योमसंस्था
व्योमधाराऽच्युताऽतुला॥५॥
अनादिनिधनाऽमोघा
कारणात्मा कलाकुला।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया॥६॥
प्राणेश्वरप्रिया
नम्या महामहिषघातिनी।
प्राणेश्वरी प्राणरूपा
प्रधानपुरुषेश्वरी॥७॥
सर्वशक्तिकलाऽकामा
महिषेष्टविनाशिनी।
सर्वकार्यनियन्त्री
च सर्वभूतेश्वरेश्वरी॥८॥
अङ्गदादिधरा चैव
तथा मुकुटधारिणी।
सनातनी महानन्दाऽऽकाशयोनिस्तथोच्यते॥९॥
चित्प्रकाशस्वरूपा
च महायोगीश्वरेश्वरी।
महामाया सुदुष्पारा
मूलप्रकृतिरीशिका॥१०॥
संसारयोनिः सकला
सर्वशक्तिसमुद्भवा।
संसारपारा दुर्वारा
दुर्निरीक्षा दुरासदा॥११॥
प्राणशक्तिश्च
सेव्याच योगिनी परमाकला।
महाविभूतिर्दुर्दर्शी
मूलप्रकृतिसम्भवा॥१२॥
अनाद्यनन्तविभवा
परार्था पुरुषारणिः।
सर्वस्थित्यन्तकृच्छैव
सुदुर्वाच्या दुरत्यया॥१३॥
शब्दगम्या शब्दमाया
शब्दाख्याऽऽनन्दविग्रहा।
प्रधानपुरुषातीता
प्रधानपुरुषात्मिका॥१४॥
पुराणी चिन्मया
पुंसामिष्टदा पुष्टिरूपिणी।
पूतान्तरस्था कूटस्था
महापुरुषसंज्ञिता॥१५॥
जन्ममृत्युजरातीता
सर्वशक्तिस्वरूपिणी।
वांछाप्रदाऽनवच्छिन्ना
प्रधानानुप्रवेशिनी॥१६॥
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु
प्रोच्यतेऽव्यक्तलक्षणा।
मलापवर्जिताऽनादिमाया
त्रितयतत्विका॥१७॥
प्रीतिश्च प्रकृतिश्चैव
गुहावासा तथोच्यते।
महामाया नवोत्पन्ना
तामसी च ध्रुवा तथा॥१८॥
व्यक्ताऽव्यक्तात्मिका
कृष्णा रक्ता शुक्ला ह्यकारणा।
प्रोच्यते कार्यजननी
नित्यप्रसवधर्मिणी॥१९॥
सर्गप्रलयमुक्ता
च सृष्टिस्थित्यन्तधर्मिणी।
ब्रह्मगर्भा चतुर्विंशत्स्वरूपा
पद्मवासिनी॥२०॥
अच्युताह्लादिका
विद्युत्ब्रह्मयोनिर्महालका।
महालक्ष्मीः समुद्भावभावितात्मा
महेश्वरी॥२१॥
महाविमानमध्यस्था
महानिद्रा सकौतुका।
सर्वार्थधारिणी
सूक्ष्माह्यविद्धा परमार्थदा॥२२॥
अनन्तरूपाऽनन्तार्था
तथा पुरुषमोहिनी।
अनेकानेकहस्ता
च कालत्रयविवर्जिता॥२३॥
ब्रह्मजन्मा हरप्रीता
मतिर्ब्रह्मशिवात्मिका।
ब्रह्मेशविष्णुसंपूज्या
ब्रह्माख्या ब्रह्मसंज्ञिता॥२४॥
व्यक्ता प्रथमजा
ब्राह्मी महारात्रीः प्रकीर्तिता।
ज्ञानस्वरूपा वैराग्यरूपा
ह्यैश्वर्यरूपिणी॥२५॥
धर्मात्मिका ब्रह्ममूर्तिः
प्रतिश्रुतपुमर्थिका।
अपांयोनिः स्वयंभूता
मानसी तत्वसम्भवा॥२६॥
ईश्वरस्यप्रिया
प्रोक्ता शंकरार्धशरीरिणी।
भवानी चैव रुद्राणी
महालक्ष्मीस्तथाम्बिका॥२७॥
महेश्वरसमुत्पन्ना
भुक्तिमुक्तिप्रदायिनी।
सर्वेश्वरी सर्ववन्द्या
नित्यमुक्ता सुमानसा॥२८॥
महेन्द्रोपेन्द्रनमिता
शांकरीशानुवर्तिनी।
ईश्वरार्धासनगता
माहेश्वरपतिव्रता॥२९॥
संसारशोषिणी चैव
पार्वती हिमवत्सुता।
परमानन्ददात्री
च गुणाग्र्‌या योगदा तथा॥३०॥
ज्ञामूर्तिश्च
सावित्री लक्ष्मीः श्रीः कमला तथा।
अनन्तगुणगम्भीरा
ह्युरोनीलमणिप्रभा॥३१॥
सरोजनिलया गङ्गा
योगिध्येयाऽसुरार्दिनी।
सरस्वती सर्वविद्या
जगज्ज्येष्ठा सुमङ्गला॥३२॥
वाग्देवी वरदा
वर्या कीतिः सर्वार्थसाधिका।
वागीश्वरी ब्रह्मविद्या
महाविद्या सुशोभना॥३३॥
ग्राह्यविद्या
वेदविद्या धर्मविद्याऽऽत्मभाविता।
स्वाहा विश्वम्भरा
सिद्धिः साध्या मेधा धृतिः कृतिः॥३४॥
सुनीतिः संकृतिश्चैव
कीर्तिता नरवाहिनी।
पूजाविभाविनी सौम्या
भोग्यभाक् भोगदायिनी॥३५॥
शोभावती शांकरी
च लोला मालाविभूषिता।
परमेष्ठिप्रिया
चैव त्रिलोकीसुन्दरी तथा॥३६॥
नन्दा संध्या कामधात्री
महादेवी सुसात्विका।
महामहिषदर्पघ्नी
पद्ममालाऽघहारिणी॥३७॥
विचित्रमुकुटा
रामा कामदाता प्रकीर्तिता।
पीताम्बरधरा दिव्यविभूषण
विभूषिता॥३८॥
दिव्याख्या सोमवदना
जगत्संसृष्टिवर्जिता।
निर्यन्त्रा यन्त्रवाहस्था
नन्दिनी रुद्रकालिका॥३९॥
आदित्यवर्णा कौमारी
मयूरवरवाहिनी।
पद्मासनगता गौरी
महाकाली सुरार्चिता॥४०॥
अदितिर्नियता रौद्री
पद्मगर्भा विवाहना।
विरूपाक्षा केकिवाहा
गुहापुरनिवासिनी॥४१॥
महाफलाऽनवद्याङ्गी
कामरूपा सरिद्वरा।
भास्वद्रूपा मुक्तिदात्री
प्रणतक्लेशभञ्जना॥४२॥
काशिकी गोमिनी
रात्रिस्त्रिदशारिविनाशिनी।
बहुरूपा सुरूपा
च विरूपा रूपवर्जिता॥४३॥
भक्तार्तिशमना
भव्या भवभावविनाशिनी।
सर्वज्ञानपरीताङ्गी
सर्वासुरविमर्दिका॥४४॥
पिकस्वनी सामगीता
भवाङ्कनिलया प्रिया।
दीक्षा विद्याधरी
दीप्ता महेन्द्रहितपातिनी॥४५॥
सर्वदेवमया दक्षा
समुन्द्रान्तरवासिनी।
अकलङ्का निराधारा
नित्यसिद्धा निरामया॥४६॥
कामधेनुर्बृहद्गर्भा
धीमती मौननाशिनी।
निस्सङ्कल्पा निरातन्का
विनया विनयप्रदा॥४७॥
ज्वालामाला सहस्राढ्या
देवदेवी मनोमया।
सुभगा सुविशुद्धा
मा वसुदेवसमुद्भवा॥४८॥
महेन्द्रोपेन्द्रभगिनी
भक्तिगम्या परावरा।
ज्ञानज्ञेया परातीता
वेदान्तविषया मती॥४९॥
दक्षिणा दाहिका
दह्या सर्वभूतहृदिस्थिता।
योगमायाविभागज्ञा
महामोहा गरीयसी॥५०॥
संध्या सर्वसमुद्भूता
ब्रह्मवृक्षाश्रयाऽदितिः।
बीजाङ्कुरसमुद्भूता
महाशक्तिर्महामतिः॥५१॥
ख्यातिः प्रज्ञावती
संज्ञा महाभोगीन्द्रशायिनी।
ह्रींकृतिः शंकरी
शान्तिर्गन्धर्वगणसेविता॥५२॥
वैश्वानरी महाशूला
देवसेना भवप्रिया।
महारात्री परानन्दा
शची दुःस्वप्ननाशिनी॥५३॥
ईड्या जया जगद्धात्री
दुर्विज्ञेया सुरूपिणी।
गुहाम्बिका गणोत्पन्ना
महापीठा मरुत्सुता॥५४॥
हव्यवाहा भवानन्दा
जगद्योनिः प्रकीर्तिता।
जगन्माता जगन्मृत्युर्जरातीता
च बुद्धिदा॥५५॥
सिद्धिदात्री रत्नगर्भा
रत्नगर्भाश्रया परा।
दैत्यहन्त्री स्वेष्टदात्री
मंगलैकसुविग्रहा॥५६॥
पुरुषान्तर्गता
चैव समाधिस्था तपस्विनी।
दिविस्थिता त्रिणेत्रा
च सर्वेन्द्रियमना धृतिः॥५७॥
सर्वभूतहृदिस्था
च तथा संसारतारिणी।
वेद्या ब्रह्मविवेद्या
च महालीला प्रकीर्तिता॥५८॥
ब्राह्मणी बृहती
ब्राह्मी ब्रह्मभूताऽघहारिणी।
हिरण्मयी महादात्री
संसारपरिवर्तिका॥५९॥
सुमालिनी सुरूपा
च भास्विनी धारिणी तथा।
उन्मूलिनी सर्वसभा
सर्वप्रत्ययसाक्षिणी॥६०॥
  
सुसौम्या चन्द्रवदना
ताण्डवासक्तमानसा।
सत्वशुद्धिकरी
शुद्धा मलत्रयविनाशिनी॥६१॥
जगत्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया।
विमानस्था विशोका
च शोकनाशिन्यनाहता॥६२॥
हेमकुण्डलिनी काली
पद्मवासा सनातनी।
सदाकीर्तिः सर्वभूताशया
देवी सतांप्रिया॥६३॥
ब्रह्ममूर्तिकला
चैव कृत्तिका कंजमालिनी।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः
परागतिः॥६४॥
क्षोभिका खण्डिकाऽभेद्या
भेदाभेदविवर्जिता।
अच्छिन्ना च्छिन्नसंस्थाना
वशिनी वंशधारिणी।६५॥
गुह्यशक्तिर्गुह्यतत्वा
सर्वदा सर्वतोमुखी।
भगिनी च निराधारा
निराहारा प्रकीर्तिता॥६६॥
निरङ्कुशपदोद्भूता
चक्रहस्ता विशोधिका।
स्रग्विणी पद्मसम्भेदकारिणी
परिकीर्तिता॥६७॥
परावरविधानज्ञा
महापुरुषपूर्वजा
परावरज्ञा विद्या
च विद्युज्जिह्वा जिताश्रया॥६८॥
विद्यामयी सहजा
साक्षी सहस्रवदनात्मजा।
सहस्ररश्मिः सत्वस्था
महेश्वरपदाश्रया॥६९॥
ज्वालिनी सन्मया
व्याप्ता चिन्मया पद्मभेदिका।
महाश्रया महामन्त्रा
महादेवमनोरमा॥७०॥
व्योमलक्ष्मीः
सिंहरथा चेकितानाऽमितप्रभा।
विश्वेश्वरी भगवती
सकला कालहारिणी॥७१॥
सर्ववेद्या सर्वभद्रा
गुह्या गूढा गुहारणी।
प्रलया योगधात्री
च गंगा विश्वेश्वरी तथा॥७२॥
कामदा कनका कान्ता
कंजगर्भप्रभा तथा।
पुण्यदा कालकेशा
च भोक्त्री पुष्करणी तथा॥७३॥
सुरेश्वरी भूतिदात्री
भूतिभूषा प्रकीर्तिता।
पंचब्रह्मसमुत्पन्ना
परमार्थाऽर्थविग्रहा॥७४॥
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया
मनोजवा।
मनोहरा महोरस्का
तामसी वेदरूपिणी॥७५॥
वेदशक्तिर्वेदमाता
वेदविद्याप्रकाशिनी।
योगेश्वरेश्वरी
माया महाशक्तिर्महामयी॥७६॥
विश्वान्तःस्था
वियन्मूर्तिः भार्गवी सुरसुन्दरी।
सुरभिर्नन्दिनी
विद्या नन्दगोपतनूद्भवा॥७७॥
भारती परमानन्दा
परावरविभेदिका।
सर्वप्रहरणोपेता
काम्या कामेश्वरेश्वरी॥७८॥
अनन्तानन्तविभवा
हृल्लेखा कनकप्रभा।
कूष्माण्डा धनरत्नाढ्या
सुगन्धा गन्धदायि॥७९॥
त्रिविक्रमपदोद्भूता
चतुरास्या शिवोदया।
सुदुर्लभा धनाध्यक्षा
धन्या पिङ्गललोचना॥८०॥
शान्ता प्रभा स्वरूपा
च पंकजायतलोचना।
इन्द्राक्षी हृदयान्तस्था
शिवा माता च सत्क्रिया॥८१॥
गिरिजा च सुगूढा
च नित्यपुष्टा निरन्तरा।
दुर्गा कात्यायनी
चण्डी चन्द्रिका कान्तविग्रहा॥८२॥
हिरण्यवर्णा जगती
जगद्यन्त्रप्रवर्तिका।
मन्दराद्रिनिवासा
च शारदा स्वर्णमालिनी॥८३॥
रत्नमाला रत्नगर्भा
व्युष्टिर्विश्वप्रमाथिनी।
पद्मानन्दा पद्मनिभा
नित्यपुष्टा कृतोद्भवा॥८४॥
नारायणी दुष्टशिक्षा
सूर्यमाता वृषप्रिया।
महेन्द्रभगिनी
सत्या सत्यभाषा सुकोमला॥८५॥
वामा च पंचतपसां
वरदात्री प्रकीर्तिता।
वाच्यवर्णेश्वरी
विद्या दुर्जया दुरतिक्रमा॥८६॥
कालरात्रिमहावेगा
वीरभद्रप्रिया हिता।
भद्रकाली जगन्माता
भक्तानां भद्रदायिनी॥८७॥
कराला पिङ्गलाकारा
कामभेत्री महामनाः।
यशस्विनी यशोदा
च षडध्वपरिवर्तिका॥८८॥
शंखिनी पद्मिनी
संख्या सांख्ययोगप्रवर्तिका।
चैत्रादिर्वत्सरारूढा
जगत्संपूरणीन्द्रजा॥८९॥
शुम्भघ्नी खेचराराध्या
कम्बुग्रीवा बलीडिता।
खगारूढा महैश्वर्या
सुपद्मनिलया तथा॥९०॥
विरक्ता गरुडस्था
च जगतीहृद्गुहाश्रया।
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी॥९१॥
जगत् त्रयारणी
सिद्धसंकल्पा कामदा तथा।
सर्वविज्ञानदात्री
चानल्पकल्मषहारिणी॥९२॥
सकलोपनिषद्गम्या
दुष्टदुष्प्रेक्ष्यसत्तनुः।
सद्वृत्ता लोकसंव्याप्ता
तुष्टिः पुष्टिः क्रियावती॥९३॥
विश्वामरेश्वरी
चैव भुक्तिमुक्तिप्रदायिनी।
शिवधृता लोहिताक्षी
सर्वमालाविभूषणा॥९४॥
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी।
अशेषध्येयमूर्तिश्च
देवतानां च देवता॥९५॥
वरांबिका गिरेः
पुत्री निशुंभविनिपातिनी।
सुवर्णा स्वर्णलसिताऽनंतवर्णा
सदाधृता॥९६॥
शांकरी शांतहृदया
अहोरात्रविधायिका।
विश्वगोप्त्री
गूढरूपा गुणपूर्णा च गार्ग्यजा॥९७॥
गौरी शाकंभरी सत्यसन्धा
संध्यात्रयीदृता।
सर्वपापविनिर्मुक्ता
सर्वबन्धविवर्जिता॥९८॥
सांख्ययोगसमाख्याता
अप्रमेया मुनीडिता।
विशुद्धसुकुलोद्भूता
बिन्दुनादसमादृता॥९९॥
शंभुवामांकगा चैव
शशितुल्यनिभानना।
वनमालाविराजंती
अनंतशयनादृता॥१००॥
नरनारायणोद्भूता
नरसिंही प्रकीर्तिता।
दैत्यप्रमाथिनी
शंखचक्रपद्मगदाधरा॥१०१॥
संकर्षणसमुत्पन्ना
अंबिका सज्जनाश्रया।
सुव्रता सुन्दरी
चैव धर्मकामार्थदायिनी॥१०२॥
मोक्षदा भक्तनिलया
पुराणपुरुषादृता।
महाविभूतिदाऽऽराध्या
सरोजनिलयाऽसमा॥१०३॥
अष्टादशाभुजाऽनादि
नीलोत्पलदलाक्षिणी।
सर्वशक्तिसमारूढा
धर्माधर्मविवर्जिता॥१०४॥
वैराग्यज्ञाननिरता
निरालोका निरिन्द्रिया।
विचित्रगहनाधारा
शाश्वतस्थानवासिनी॥१०५॥
ज्ञानेश्वरी पीतचेला
वेदवेदान्तपारगा।
मनस्विनी मन्युमाता
महामन्युसमुद्भवा॥१०६॥
अमन्युरमृतास्वादा
पुरन्दरपरिष्टुता।
अशोच्या भिन्नविषया
हिरण्यरजतप्रिया॥१०७॥
हिरण्यजननी भीमा
हेमाभरणभूषिता।
विभ्राजमाना दुर्ज्ञेया
ज्योतिष्टोमफलप्रदा॥१०८॥
महानिद्रा समुत्पत्तिरनिद्रा
सत्यदेवता।
दीर्घा ककुद्मिनी
पिङ्गजटाधारा मनोज्ञधीः॥१०९॥
महाश्रया रमोत्पन्ना
तमःपारे प्रतिष्ठिता।
त्रितत्वमाता त्रिविधा
सुसूक्ष्मा पद्मसंश्रया॥११०॥
शान्त्यतीतकलाऽतीतविकारा
श्वेतचेलिका।
चित्रमाया शिवज्ञानस्वरूपा
दैत्यमाथिनी॥१११॥
काश्यपी कालसर्पाभवेणिका
शास्त्रयोनिका।   
क्रियामूर्तिश्चतुर्वर्गदर्शिनी
संप्रकीर्तिता॥११२॥
नारायणी नरोत्पन्ना
कौमुदी कान्तिधारणी।
कौशिकी ललिता लीला
परावरविभाविनी॥११३॥
वरेण्याऽद्भुतमाहात्म्या
वडवा वामलोचना।
सुभद्रा चेतनाराध्या
शान्तिदा शन्तिवर्धिनी॥११४॥
जयादिशक्तिजननी
शक्तिचक्रप्रवर्तिका।
त्रिशक्तिजननी
जन्या षट्सूत्रपरिवर्णिता॥११५॥
सुधौतकर्मणाराध्या
युगान्तदहनात्मिका।
सङ्कर्षिणी जगद्धात्री
कामयोनिः किरीटिनी॥११६॥
एन्द्री त्रैलोक्यनमिता
वैष्णवी परमेश्वरी।
प्रद्युम्नजननी
बिंबसमोष्ठी पद्मलोचना॥११७॥
मदोत्कटा हंसगतिः
प्रचण्डा चण्डविक्रमा।
वृषाधीशा परात्मा
च विन्ध्यपर्वतवासिनी॥११८॥
हिमवन्मेरुनिलया
कैलासपुरवासिनी।
चाणूरहन्त्री नीतिज्ञा
कामरूपा त्रयीतनुः॥११९॥
व्रतस्नाता धर्मशीला
सिंहासननिवासिनी।
वीरभद्रादृता वीरा
महाकालसमुद्भवा॥१२०॥
विद्याधरार्चिता सिद्धसाद्ध्याराधितपादुका।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका
॥१२१॥
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी।
मनीषिणी सुधावाणी वीणावादनतत्परा॥१२२॥
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी
॥१२३॥
वसुप्रभा सुमाल्याप्तकन्धरा पंकजानना
परावरा वरारोहा सहस्रनयनार्चिता
॥१२४॥
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी
शिवप्रिया।
श्रीपदा श्रितकल्याणा श्रीधरार्धशरीरिणी
॥१२५॥
श्रीकलाऽनन्तदृष्टिश्च अक्षुद्राऽरातिसूदनी।
रक्तबीजनिहन्त्री च दैत्यसंघविमर्दिनी
॥१२६॥
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी।
सुकीर्तिर्महिता छिन्नसंशया रसवेदिनी
॥१२७॥
गुणाभिरामा नागारिवाहना निर्जरार्चिता
नित्योदिता स्वयंज्योतिः स्वर्णकाया
प्रकीर्तिता॥१२८॥
वज्रदण्डाङ्किता चैव तथाऽमृतसंजीविनी।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा॥१२९॥
मङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी।
गंधर्वी तरुणी चान्द्री खड्गायुधधरा
तथा॥१३०॥
सौदामिनी प्रजानन्दा  तथा प्रोक्ता  भृगूद्भवा।
एकानंगा च शास्त्रार्थकुशला धर्मचारिणी॥१३१॥
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया।
धर्मशक्तिर्धर्ममया धार्मिकानां
शिवप्रदा ॥१३२॥
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा
धर्मवर्ष्मा धर्मपूर्णा धर्मपारंगतान्तरा॥१३३॥
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या
धराधरा।
कपालिनी शाकलिनी कलाकलितविग्रहा॥१३४॥
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।
कंसप्राणहरा चैव युगधर्मधरा तथा॥१३५॥
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या
ध्येयविग्रहा।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता
॥१३६॥
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा।
पद्मासनगता प्रोक्ता खड्गबाणशरासना॥१३७॥
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता।
शतरूपा शतावर्ता वितता रासमोदिनी
॥१३८॥
सूर्येन्दुनेत्रा प्रद्युम्नजननी
सुष्ठुमायिनी।
सूर्यान्तरस्थिता चैव सुप्रतिष्ठितविग्रहा
॥१३९॥
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा
कात्यायनी चण्डिका च चण्डी हैमवती
तथा ॥१४०॥
दाक्षायणी सती चैव भवानी सर्वमङ्गला।
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी
॥१४१॥
योगनिद्रा योगभद्रा समुद्रतनया तथा।
देवप्रियंकरी शुद्धा भक्तभक्तिप्रवर्धिनी
॥१४२॥
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी
॥१४३॥
कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी
॥१४४॥
सुस्मितेन्दुमुखि नम्या जयाप्रियसखी
तथा।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना
॥१४५॥
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी।
कृत्या प्रहारिणी चैव मारणोच्चाटनी
तथा॥१४६॥
सुरासुरप्रवंद्याघ्रिर्मोहघ्नी ज्ञानदायिनी।
षड्वैरिनिग्रहकरी वैरिविद्राविनी
तथा ॥१४७॥
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका।
नारदस्तुतचारित्रा वरदेशा वरप्रदा
॥१४८॥
वामदेवस्तुता चैव कामदा सोमशेखरा
दिक्पालसविता भव्या भामिनी भावदायिनी
।१४९॥
स्त्रीसौभाग्यप्रदात्री च भोगदा
रोगनाशिनी।
व्योमगा भूमिगा चैव मुनिपूज्यपदांबुजा

वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता
॥१५०॥

SRI LALITASAHASRANAMA POORVABHAAGAH

श्रीललितासहस्रनामस्तोत्रम् (पूर्वभागः)
अगस्त्य उवाच-
अश्वानन महाबुद्धे सर्वशास्त्रविशारद।
कथितं ललितादेव्याश्चरितं परमाद्भुतम्॥१॥
पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम्।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः॥२॥
वर्णितं श्रीपुरं चापि महाविभवविस्तरम्।
श्रीमत् पञ्चदशाक्षर्या महिमा वर्णितस्तथा॥३॥
षोढान्यासादयो न्यासा न्यासखण्डेसमीरिताः॥४॥
अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा।
महायागक्रमश्चैव पूजाखण्डे प्रकीर्तिताः॥५॥
पुरश्चरणखण्डे तु जपलक्षणमीरितम्।
होमखण्डे त्वया प्रोक्ता होमद्रव्यविधिक्रमः ॥६॥
चक्रराजस्य विद्यायाः श्रीदेव्या  देशिकात्मनोः।
रहस्यखण्डे तादात्म्यं परस्परमुदीरितम्
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः॥७॥
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके।
न तु श्रीललितदेव्याः प्रोक्तं नामसहस्रकम्॥८॥
तत्र मे संशयो जातो हयग्रीव दयनिधे।
किं वा त्वया विस्मृतं तत्
ज्ञात्वा वा समुपेक्षितम्॥९॥
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकं।
किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥१०॥
सूत उवाच-
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना।
प्रहृष्टो वचनं प्राह तापसं कुम्भसंभव्  ॥११॥
श्री हयग्रीव उवाच
लोपामुद्रापतेऽगस्त्य!
सावधानमनाः शृणु।
नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते॥१२॥
रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा।
पुनश्च पृच्छते भक्त्या तस्मात् तत्ते वदाम्यहम् ।
ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ॥१३॥
भवता न प्रदेयं स्यादभक्ताय कदाचन।
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित्॥१४॥
श्रीमातृभक्तियुक्ताय   श्रीविद्याराजवेदिने।
उपासकाय शुद्धाय देयं नामसहस्रकम् ॥१५॥
यानि नामसहस्राणि सद्यःसिद्धिप्रदानि वै॥१६॥
तन्त्रेषु ललितादेव्याः तेषु मुख्यमिदं मुने ।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥१७॥
पुराणां श्रीपुरमिव
शक्तीनां ललिता यथा।
श्रीविद्योपासकानां च यथा देवो वरः शिवः॥१८॥
तथा नामसहस्रेषु वरमेतत् प्रकीर्तितम्
॥१९॥
यथाऽस्य पठनाद्देवी प्रीयते ललितांबिका।
अन्यनामसहस्रस्य पठनान्न प्रीयते तथा
श्रमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम्॥२०॥
बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललितांबिकां।
पद्मैर्वा तुलसीपत्रैरेभिर्नामसहस्रकैः      ॥२१॥

सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरी।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम्॥२२॥
जपान्ते कीर्तयेन्नित्यं इदं नामसहस्रकं।
जपपूजाद्यशक्तश्चेत् पठेन्नामसहस्रकम्।   ॥२३॥
सांगार्चेन सांगजपे यत्फलं तदवाप्नुयात्।
उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥२४॥
इदं नामसहस्त्रं तु कीर्तयेन्नित्यकर्मवत्।
चक्ररजार्चनं देव्या जपो नाम्नां च कीर्तनम्॥२५॥
भक्तस्य कृत्यमेतावत् अन्यदभ्युदयं विदुः।
भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥२६॥
तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया॥२७॥
वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत्।
वाग्देवता वशिन्याद्या शृणुध्वं वचनं मम॥२८॥
भवत्यो  मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥२९॥
मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः॥३०॥
कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः।
येन भक्तैस्तुताया मे सद्यः प्रीतिः परा भवेत् ॥३१॥
श्री हयग्रीव उवाच
इत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललितांबया।
रहस्यैर्नामभिर्दिव्यैः चक्रुः स्तोत्रमनुत्तमम् ॥३२॥
रहस्यनामसाहस्रं इति तद्विश्रुतं परं।
ततः कदाचित्सदसि स्थिता सिंहासनेऽम्बिका॥३३॥
स्वसेवावसरं
प्रादात् सर्वेषां कुम्भसंभव।
सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः ॥३४॥
लक्ष्मीनारायणानां च कोटयः समुपागताः।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः॥३५॥
मन्त्रिणीदण्डिनीमुख्याः सेवार्थं या समागताः।
शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥३६॥
दिव्यौघा दानवौघाश्च सिद्धौघाश्च समागताः।
तत्र श्री ललितादेवी सर्वेषां दर्शनं ददौ ॥३७॥
तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम्।
ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥३८॥
उत्थाय वशिनीमुख्याः बद्धाञ्जलिपुटास्तदा।
अस्तुवन् नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥३९॥
श्रुत्वा स्तवं प्रसन्नाऽभूत् ललिता परमेश्वरी।
सर्वे ते विस्मयं जग्मुः ये तत्र सदसि स्थिताः ॥४०॥
ततः प्रोवाच ललिता सदस्यान् देवतागणान्।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥४१॥
अङ्कितं नामभिर्दिव्यैः मम प्रीतिविधायकैः॥४२॥
तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवर्धये।
प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ॥४३॥
इदं नामसहस्रं मे यो भक्तः पठते सकृत् ।
स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ॥४४॥
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीं।
पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ॥४५॥
मामर्चयतु वा मा वा विद्यां जपतु वा न वा ।
कीर्तयेन्नामसाहस्रं इदं मत्प्रीतये सदा ॥४६॥
मत्प्रीत्या सकलान् कामान् लभते नात्र संशयः।
तस्मान्नामसहस्रं मे कीर्तयध्वं सदाऽऽदरात्॥४७॥
श्री हयग्रीव उवाच
इति श्री ललितेशानी शास्ति देवान् सहानुगान् ॥४८॥
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥४९॥
पठन्ति भक्त्या सततं ललितापरितुष्टये।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥५०॥
आवश्यकत्वे हेतुस्ते  मया प्रोक्तो मुनीश्वर।
इदानीं नामसाहस्रं
वक्ष्यामि श्रद्धया शृणु ॥५१॥
॥इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
  श्रीललितासहस्रनामपुर्वभागो नाम प्रथमोऽध्याय:

SRI RAJARAJESHWARI MANTRA MATRUKA STAVAM

           
 राजराजेश्वरीमन्त्रमातृकास्तवम्
कल्याणायुतपूर्णचन्द्रवदनां
प्राणेश्वरानन्दिनीं
  
पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम्।
संपूर्णां परमोत्तमामृतकलां  विद्यावतीं भारतीं
   
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम्  ॥१॥
ईकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीं
  
चैतन्यात्मकचक्रराजनिलयां चक्रान्तसंचारिणीम्।
भावाभावविभाविनीं भवपरां
सद्भक्तिचिन्तामणीं
  
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम्  ॥२॥
ईशाधिक्परयोगिवृन्दविदितां स्वानन्दभूतां
परां
  
पश्यन्तीं तनुमध्यमां विलसिनीं श्री वैखरीरूपिणीम्।
आत्मानात्मविचारिणीं विवरगां विद्यां त्रिपीठात्मिकां
  
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम्  ॥३॥
ल्क्ष्यालक्ष्यनिरीक्षणां निरुपमां
रुद्राक्षमालाधरां
  
त्र्यक्षाराकृति दक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम्।
भद्रां भद्रवरप्रदां भगवतीं पद्मेश्वरीं
मुद्रिणीं
   
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम्  ॥४॥
ह्रींबीजागतनादबिंदुभरितां
ओंकारनादात्मिकां
 
ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम्।
इच्छाज्ञानकृतीं महीं गतवतीं
गन्धर्वसंसेवितां
 
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम्  ॥५॥
हर्षोन्मत्तसुवर्णपात्रभरितां पीनोन्नताघूर्णितां
  हूंकारप्रियशब्दजालनिरताम् सारस्वतोल्लासिनीम्।
सारासारविचारचारुचतुराम् वर्णाश्रमाकारिणीं
  श्रीचक्रप्रियबिन्दुतर्पणपराम्
श्रीराजराजेश्वरीम् ॥ ६ ॥
सर्वेशां नगविहारिणीम् सकरुणां सन्नादिनीं नादिनीं
  संयोगप्रियरूपिणीं
प्रियवतीं प्रीतां प्रतापोन्नताम्
सर्वान्तर्गतिशालिनीं शिवतनुं सन्दीपिनीं दीपिनीं
  श्रीचक्रप्रियबिन्दुतर्पणपरां
श्रीराजराजेश्वरीम् ॥ ७ ॥
कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं
  कारुण्याम्बुधि
सर्वकामनिरतां सिन्धुप्रियोल्लासिनीम्।
पञ्चब्रह्मसनातनासनगतां गेयां सुयोगान्वितां
  श्रीचक्रप्रियबिन्दुतर्पणपरां
श्रीराजराजेश्वरीम् ॥ ८ ॥
हस्त्युत्कुम्भनिभस्तनद्वितयतः पीनोन्नतादानतां
   हाराद्याभरणां
सुरेन्द्रविनुतां शृङ्गारपीठालयाम्।
योन्याकारकयोनिमुद्रितकरां नित्यां नवार्णात्मिकां
   श्रीचक्रप्रियबिन्दुतर्पणपरां
श्रीराजराजेश्वरीम् ॥ ९ ॥
लक्ष्मीलक्षणपूर्णभक्तवरदां लीलाविनोदस्थितां
   लाक्षारञ्जितपादपद्मयुगलां
ब्रह्मेन्द्रसंसेविताम्।
लोकालोकितलोककामजननीं लोकाश्रयांकस्थितां
   श्रीचक्रप्रियबिन्दुतर्पणपरां
श्रीराजराजेश्वरीम् ॥ १० ॥
ह्रींकारास्यतशंकरप्रियतमां श्रीयोगपीठेश्वरीं
   माङ्गल्यायुतपङ्कजाभनयनां
माङ्गल्यसिद्धिप्रदाम्।
कारुण्येन विशेषितां सुमहालावण्यसंशोभितां
   श्रीचक्रप्रियबिन्दुतर्पणपरां
श्रीराजराजेश्वरीम् ॥ ११ ॥
सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगां
   सत्यां सर्वमयीं सहस्रदलजां सत्वान्नमोपस्थिताम्
सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभां
   श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम्
॥ १२ ॥
कादि़क्षान्तसुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभितां
   नानावर्णविचित्रचित्रचरितां
चातुर्यचिन्तामणीम्।
चित्रानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीं
     श्रीचक्रप्रियबिन्दुतर्पणपरां
श्रीराजराजेश्वरीम् ॥१३॥
लक्ष्मीशानविधीन्द्रचन्द्रमकुटाद्यष्टाङ्गपीठाश्रितां
  सूर्येन्द्वग्निमयैकपीठनिलयां
त्रिस्थां त्रिकोणेश्वरीम्।
गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गागणेशप्रियां
   श्रीचक्रप्रियबिन्दुतर्पणपरां
श्रीराजराजेश्वरीम् ॥१४॥
ह्रीं कूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीं
   वामाचारपरायणीं
सुकुलजां बीजावतीं मुद्रिणीम्।
कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीं त्रिमूर्त्यादिकां
   श्रीचक्रप्रियबिन्दुतर्पणपरां
श्रीराजराजेश्वरीम् ॥ १५ ॥
या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी
   या ब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी।
या पञ्चप्रणवादिरेफनलिनी याचित्कलामालिनी
   सा पायात्परदेवता
भगवती श्रीराजराजेश्वरी॥ १६ ॥

DURGA STOTRAM (VIRATAPARVA, MAHABHARATA)

    दुर्गास्तोत्रम् (महाभारतान्तर्गतम्)
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम्॥१॥
यशोदा गर्भसंभूतां नारायणवरप्रियाम्।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम्॥२॥
कंसविद्रावणकरीमसुराणां क्षयङ्करीम्।
शिलातटविनिक्षिप्तामाकाशं प्रतिगामिनीम्॥३॥
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्।
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥४॥
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम्।
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ॥५॥
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः।
आमन्त्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥६॥
नमोऽस्तु वरदे! कृष्णे! कुमारि! ब्रह्मचारिणि।
बालार्कसदृशाकारे!
पूर्णचन्द्र्निभानने!  ॥७॥
चतुर्भुजे! चतुर्वक्त्रे! पीनश्रोणिपयोधरे!।
मयूरपिच्छवलये! केयूराङ्गदधारिणि!॥८॥
भासि देवि! यथा पद्मा नारायणपरिग्रहः।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि॥९॥
कृष्णच्छविसमा कृष्णा संकर्षणसमानना।
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ॥१०॥
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च॥११॥
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता।
चन्द्रविस्पर्धिना देवि!
मुखेन त्वं विराजसे ॥१२॥
मुकुटेन विचित्रेण केशबन्धेन शोभिना।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता॥१३॥
विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः।
ध्वजेन शिखिपिच्छानामुछ्रितेन विराजसे॥१४॥
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च॥१५॥
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि!।
प्रसन्ना मे सुरश्रेष्ठे!
दयां कुरु शिवा भव॥१६॥
जया त्वं विजया चैव संग्रामे च जयप्रदा।
ममापि विजयं देहि वरदा त्वं च सांप्रतम्॥१७॥
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्।
कालि! कालि! महाकालि! शीधुमांसपशुप्रिये।
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी ॥१८॥
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः।
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि॥
न तेषां दुर्लभं किंचित्पुत्रतो धनतोऽपि वा ॥१९॥
दुर्गात्तारयसे दुर्गे!
तत्वं दुर्गा स्मृता जनैः।
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्॥२०॥
जलप्रतरणे चैव कान्तारेष्वटवीषु च।
ये स्मरन्ति महदेवि!
न च सीदन्ति ते नराः॥२१॥
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया॥२२॥
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि॥२३॥
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान्।
प्रणतश्च तथा मूर्ध्ना तव देवि! सुरेश्वरि! ॥२४॥
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः।
शरणं भव मे दुर्गे!
शरण्ये! भक्तवत्सले! ॥२५॥
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम्।
उपागम्य तु राजानमिदं वचनमब्रवीत् ॥२६॥
देव्युवाच-
शृणु राजन्! महाबाहो! मदीयं वचनं प्रभो!।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥२७॥
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम्।
राज्यं निष्कण्टकं कृत्वा मोक्ष्यसे मेदिनीं पुनः॥२८॥
भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम्।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति॥२९॥
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम्॥३०॥
प्रवासे नगरे वाऽपि संग्रामे शत्रुसङ्कटे।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ॥३१॥
ये स्मरिष्यन्ति मां राजन्यथाहं भवता स्मृता।
न तेषां दुर्लभं किंचिदस्मिन्लोके भविष्यति॥३२॥
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा।
तस्य सर्वाणि कर्याणि सिद्धिं यास्यन्ति पाण्डवाः॥३३॥
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान्।
न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥३४॥
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम्।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत॥३५॥

॥इति श्री महाभारते विराटपर्वे दुर्गास्तोत्रं संपूर्णम्॥