SHRI DURGA ASHTOTHARA SATANAMA STOTRAM

     श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्
दुर्गा दारिद्र्यशमनी दुरितघ्नी दुरासदा
लक्ष्मी लज्जा महाविद्या श्रद्धा पुष्टिः स्वधा ध्रुवा ॥१-११॥
महारात्रिर्महामाया मेधा माता सरस्वती
शिवा शशिधरा शान्ता शांभवी भूतिदायिनी  ॥१२-२१॥
तामसी नियता दारी काली नारायणी कला
ब्राह्मी वीणाधरी वाणी शारदा हंसवाहिनी  ॥२२-३२॥
त्रिशूलिनी त्रिनेत्रेशा त्रयी त्रेतामयी शुभा
शंखिनी चक्रिणी घोरा कराली मालिनी मतिः ॥३३-४४॥
महेश्वरी महेष्वासा महिषघ्नी मधुव्रता
मयूरवाहिनी नीला भारती भास्वरांबरा ॥४५-५२॥
पीतांबरधरा पीता कौमारी पीवरस्तनी
रजनी रथिनी रक्ता गदिनी घंटिनी प्रभा ॥५३-६२॥
शुंभघ्नी सुभगा सुभ्रूः निशुंभप्राणहारिणी
कामाक्षी कामुकी कन्या रक्तबीजनिपातिनी ॥६३-७०॥
सहस्रवदना सन्ध्या साक्षिणी शांकरी द्युतिः
भार्गवी वारुणी विद्या धरा धरसुरार्चिता ॥७१-८०॥
गायत्री गायकी गंगा दुर्गा गीतघनस्वनी
छंदोमयी मही छाया चार्वंगी चंदनप्रिया ॥८१-९०॥
जननी जाह्नवी जाता शांभवी हतराक्षसी
वल्लरी वल्लभा वल्ली वल्यलंकृतमध्यमा ॥९१-९९॥
हरीतकी हयारूढा भूतिर्हरिहरप्रिया
वज्रहस्ता वरारोहा सर्वसिद्धिस्तथैव च ॥१००-१०६॥
वरविद्या तथा दुर्गादेवीत्यष्टोत्तरं शतम् ॥१०७-१०८॥


GAURI ASHTOTHARA SATANAMA STOTRAM

गौर्यष्टोत्तरशतनामस्तोत्रम्

गौरी गणेशजननी गिरिराजतनूद्भवा
गुहांबिका जगन्माता गंगाधरकुटुंबिनी ॥१-६॥
वीरभद्रप्रसूः विश्वव्यापिनी विश्वरूपिणी
अष्टमूर्त्यात्मिका कष्टदारिद्र्यशमनी शिवा ॥७-१२॥
शांभवी शंकरी बाला भवानी भद्रदायिनी
मांगल्यदायिनी सर्वमंगला मञ्जुभाषिणी ॥१३-२०॥
महेश्वरी महामाया मंत्राराध्या महाबला
हेमाद्रिजा हैमवती पार्वती पापनाशिनी ॥२१-२८॥
नारायणांशजा नित्या निरीशा निर्मलाऽम्बिका
मृडानी मुनिसंसेव्या मानिनी मेनकात्मजा ॥२९-३७॥
कुमारी कन्यका दुर्गा कलिदोषनिषूदिनी
कात्यायनी कृपापूर्णा कल्याणी कमलार्चिता ॥३८-४५॥
सती सर्वमयी चैव सौभाग्यदा सरस्वती
अमलाऽमरसंसेव्या अन्नपूर्णाऽमृतेश्वरी ॥४६-५३॥
अखिलागमसंसेव्या सुखसच्चित्सुधारसा
बाल्याराधितभुतेशा भानुकोटिसमद्युतिः॥५४-५७॥
हिरण्मयी परा सूक्ष्मा शीतांशुकृतशेखरा
हरिद्राकुंकुमाराध्या सर्वकालसुमंगली ॥५८-६३॥
सर्वबोधप्रदा सामशिखा वेदान्तलक्षणा
कर्मब्रह्ममयी कामकलना कांक्षितार्थदा ॥६४-६९॥
चन्द्रार्कायितताटङ्का चिदंबरशरीरिणी
श्रीचक्रवासिनी देवी कला कामेश्वरप्रिया ॥७०-७५॥
मारारातिप्रियार्धांगी मार्कान्डेयवरप्रदा
पुत्रपौत्रप्रदा पुण्या पुरुषार्थप्रदायिनी ॥ ७६-८०॥
सत्यधर्मरता सर्वसाक्षिणि सर्वरूपिणी
श्यामला बगला चण्डी मातृका भगमालिनी ॥८१-८८॥
शूलिनी विरजा स्वाहा स्वधा प्रत्यंगिरांबिका
आर्या दाक्षायणी दीक्षा सर्ववस्तूत्तमोत्तमा ॥८९-९७॥
शिवाभिधाना श्रीविद्या प्रणवार्थस्वरूपिणी
ह्रींकारी नादरूपा च त्रिपुरा त्रिगुणेश्वरी* ॥९८-१०५॥
सुंदरी स्वर्णगौरी च षोडशाक्षरदेवता ॥१०६-१०८॥
*[त्रिगुणा and ईश्वरी two names]

SHYAMALA DANDAKAM (BY KALIDASA)

       
 श्यामलादण्डकम्

 (कलिदासप्रणीतम्)
माणिक्यवीणामुपलालयन्तीं
मदालासां मञ्जुलवाग्विलासाम्  ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातंगकन्यां सततं स्मरामि  ॥१॥
चतुर्भुजे चन्द्रकलावतंसे
कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
हस्ते नमस्ते जगदेकमातः ॥२॥
माता मरकतश्यामा
मातङ्गी मदशालिनी ।
कटाक्षयतु कल्याणी
कदंबवनवासिनी  ॥३॥
जय मातंगतनये
जय नीलोत्पलद्युते ।
जय संगीतरसिके
जय लीलाशुकप्रिये ॥४॥
                 गद्यं (Prose)
जय जननि  सुधासमुद्रान्तरुद्यन्मणिद्वीप-संरूढ-बिल्वाटवीमध्य-
कल्पद्रुमाकल्प-कादम्बकान्तार-वासप्रिये, कृत्तिवासप्रिये,
सर्वलोकप्रिये !
सादरारब्ध-संगीत-संभावना-संभ्रमालोल-नीपस्रगाबद्ध-चूलीसनाथत्रिके, सानुमत्पुत्रिके !
शेखरीभूत-शीतांशुरेखा-मयूखावलीबद्ध-सुस्निग्ध-नीलालकश्रेणि-शृंगारिते, लोकसंभाविते !
कामलीला-धनुस्सन्निभ-भ्रूलतापुष्प-सन्दोह-सन्देहकृल्लोचने,
वाक्सुधासेचने, चारुगोरचनापङ्क-केलीललामाभिरामे, सुरामे! रमे!
प्रोल्लसद्बालिका-मौक्तिकश्रेणिका-चन्द्रिकामण्डलोद्भासि-लावण्य-गण्डस्थलन्यस्त-कस्तूरिकापत्ररेखा-समुद्भूत-सौरभ्य-संभ्रान्त-भृङ्गांगनागीत-सान्द्रीभवन्मन्द्रतन्त्रीस्वरे, सुस्वरे! भास्वरे!
वल्लकीवादन-प्रक्रियालोल-तालीदलाबद्ध-ताटङ्कभूषाविशेषान्विते,
सिद्धसम्मानिते !
दिव्यहाला-मदोद्वेल-हेलालसच्चक्षुरान्दोलनश्री-समाक्षिप्त-कर्णैकनीलोत्पले ! श्यामले, पूरिताशेषलोकाभिवाञ्छाफले !
निर्मले श्रीफले!
स्वेदबिन्दूल्लसत्-फाललावण्य-निष्यन्द-सन्दोह-सन्देहकृन्नासिकामौक्तिके, सर्वमन्त्रात्मिके, कालिके!
सर्वसिद्ध्यात्मिके !
मुग्धमन्दस्मितोदार-वक्त्रस्फुरत्-पूगतांबूलकर्पुरखण्डोत्करे !
ज्ञानमुद्राकरे ! श्रीकरे! पद्मभास्वत्करे !
कुन्द्पुष्पद्युति-स्निग्धदन्तावली-निर्मलालोलकल्लोल-सम्मेलन-स्मेर-शोणाधरे  ! चारुवीणाधरे ! पक्वबिंबाधरे !
सुललित-नवयौवनारंभ-चन्द्रोदयोद्वेल-लावण्य-दुग्धार्णवाविर्भवत्-
कंबुबिंबोकभृत्-कन्धरे ! सत्कलामन्दिरे ! मन्थरे!
दिव्यरत्नप्रभा-बंधुरछन्न-हारादिभूषा-समुद्योतमानानवद्यांगशोभे, शुभे !
रत्नकेयूर-रश्मिच्छटा-पल्लव-प्रोल्लसत्-दोर्लताराजिते ! योगिभिः पूजिते! विश्वदिङ्मण्डलव्यापि-माणिक्य-तेजस्फुरत्-कङ्कणालंकृते-
विभ्रमालंकृते- साधुभिस्सत्कृते!
वासरारंभवेला-समुज्जृंभमाणारविन्द-प्रतिद्वन्द्वि-पाणिद्वये ! संततोद्यद्दये! अद्वये !
दिव्य्ररत्नोर्मिका-दीधितिस्तोम-संध्यायमानाङ्गुलीपल्लवोद्यन्नखेन्दु-
प्रभामण्डले ! सन्नताखण्डले ! चित्प्रभामण्डले ! प्रोल्लसद्कुण्डले!
तारकाराजि-नीकाश-हारावलि-स्मेर-चारुस्तनाभोग-भारानमन्मध्यवल्ली-वलिच्छेद-वीचीसमुद्यत्समुल्लास-
सन्दर्शिताकार-सौन्दर्य-रत्नाकरे,   किङ्कर श्रीकरे!
हेमकुंभोपमोत्तुङ्गवक्षोजभारावनम्रे ! त्रिलोकावनम्रे!
लसद्वृत्त-गम्भीर-नाभीसरस्तीर-शैवाल-शङ्काकर-
श्यामरोमावली-भूषणे ! मञ्जुसंभाषणे!
चारुशिञ्जत्-कटीसूत्र-निर्भर्त्सितानंग-लीलाधनु-श्शिञ्जिनीडंबरे !
दिव्यरत्नांबरे ! पद्मरागोल्लसन्मेखला-भास्वर-श्रोणिशोभाजित-स्वर्णभूभृत्तले!  चन्द्रिकाशीतले !
विकसित-नवकिंशुकाताम्र-दिव्यांशुकच्छन्न-चारूरुशोभा-पराभूत-
सिन्दूर-शोणायमानेन्द्रमातंग-हस्तार्गले ! वैभवानर्गले ! श्यामले !
कोमलस्निग्ध-नीलोत्पलोत्पादितानंगतूणीर-शङ्काकरोदारजंघालते चारुलीलागते !
नम्रदिक्पाल-सीमन्तिनी-कुन्तल-स्निग्ध-नीलप्रभापुञ्ज-सञ्जात-
दूर्वाङ्कुराशंकि-सारंग-संयोग-रिंखन्नखेन्दूज्ज्वले. प्रोज्ज्वले! निर्मले !
प्रह्व-देवेश-लक्ष्मीश-भूतेश-लोकेश-वाणीश-कीनाश-दैत्येश-यक्षेश-वाय्वग्नि-कोटीरमाणिक्य-संघृष्ट-बालातपोद्दाम-लाक्षारसारुण्य-तारुण्य-लक्ष्मीगृहीतांघ्रिपद्मे ! सुपद्मे उमे!
सुरुचिर-नवरत्न-पीठस्थिते, रत्नपद्मासने, रत्नसिंहासने, शंखपद्मद्वयोपाश्रिते, विश्रुते, तत्र विघ्नेशदुर्गावटुक्षेत्र्पालैर्युते !
मत्तमातंगकन्यासमूहान्विते, भैरवैरष्टभिर्वेष्टिते, मञ्जुलामेनकाद्यंगनामानिते, देवि वामादिभि: शक्तिभिः सेविते !
धात्रिलक्ष्म्यादि-शक्त्यष्टकैर्सेविते ! मातृकामण्डलैर्मण्डिते !
यक्षगन्धर्व-सिद्धांगनामण्डलैरर्चिते ! भैरवीसंवृते ! पंचबाणात्मिके ! पंचबाणेन रत्या च संभाविते ! प्रीतिभाजा वसन्तेन चानन्दिते !     
भक्तिभाजां परं श्रेयसे कल्पसे । योगिनां मानसे द्योतसे । छन्दसामोजसा भ्राजसे। गीतविद्याविनोदातितृष्णेन कृष्णेनसंपूज्यसे   भक्तिमच्चेतसा वेधसा स्तूयसे । विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ।
श्रवणहरण-दक्षिणक्वाणया वीणया किन्नरैर्गीयसे, यक्षगन्धर्वसिद्धांगनामण्डलैरर्च्यसे, सर्वसौभाग्यवाञ्छावतीभिर्वधूभिस्सुराणां समाराध्यसे
सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं
कोमलश्यामलोदारपक्षद्वयं  तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे ।
पाणिपद्मद्वयेनाक्षमालामपिस्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं पाशमाबिभ्रती येन सञ्चिन्त्यसे तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् । येन वा यावकाभाकृतिर्भाव्यसे, तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुंभद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते ।
किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः
तस्य लीलासरोवारिधिः  तस्य केलीवनं नन्दनं,  तस्य भद्रासनं भूतलं,  तस्य वाग्देवता किङ्करी,  तस्य चाज्ञाकरी श्री स्वयम्
सर्वतीर्थात्मिके ! सर्वतन्त्रात्मिके! सर्वशक्त्यात्मिके ! सर्वपीठात्मिके!
सर्वतत्त्वात्मिके! सर्वविद्यात्मिके! सर्वयोगात्मिके! सर्वनादात्मिके!
सर्ववेदात्मिके ! सर्वशब्दात्मिके ! सर्वविश्वात्मिके ! सर्ववर्गात्मिके !   

सर्वदीक्षात्मिके! सर्वगे ! सर्वरूपे!  जगन्मातृके! पाहि मां,  पाहि

मां, देवि तुभ्यं नमो, देवि तुभ्यं नमो,  देवि तुभ्यं नमः

HYMNS TO SRIMATA – KAMAKSHI ASHTAKAM

कामाक्ष्यष्टकम्
श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां
कल्याणीं कमनीय चारु मकुटां कौसुम्भवस्त्रान्विताम् ।
श्री वाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ १ ॥
मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं
शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम् ।
वीणागानविनोदकेलिरसिकां विद्युत्प्रभाभासुरां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ २ ॥
श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां
शर्वालिन्ङ्गित नीलचारुवपुषीं शान्तां प्रवालाधराम् ।
बालां बालतमालकान्तिरुचिरां बालार्कबिम्बोज्ज्वलाम्
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ३ ॥
लीलाकल्पितजीवकोटिनिवहां चिद्रूपिणीं शंकरीं
ब्रह्माणीं भवरोगतापशमनीं भव्यात्मिकां शाश्वतीम् ।
देवीं माधवसोदरीं शुभकरीं पञ्चाक्षरीं पावनीं
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ४ ॥
वामां वारिजलोचनां हरिहरब्रह्मेन्द्रसंपूजितां
कारुण्यामृतवर्षिणीं गुणमयीं कात्यायनीं चिन्मयीम् ।
देवीं शुम्भनिषूदिनीं भगवतीं कामेश्वरीं देवतां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ५ ॥
कान्तां काञ्चनरत्नभूषितगलां सौभाग्यमुक्तिप्रदां
कौमारीं त्रिपुरान्तकप्रणयिनीं कादम्बिनीं चण्डिकाम् ।
देवीं शंकरहृत्सरोजनिलयां सर्वाघहन्त्रीं शुभां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ६ ॥
शान्तां चन्ञ्चलचारुनेत्रयुगलां शैलेन्द्रकन्यां शिवां
वाराहीं दनुजान्तकीं त्रिनयनीं सर्वात्मिकां माधवीम् ।
सौम्यां सिन्धुसुतां सरोजवदनां वाग्देवतामम्बिकां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ७ ॥
चन्द्रार्कानललोचनां गुरुकुचां सौन्दर्यचन्द्रोदयां
विद्यां विन्ध्यनिवासिनीं पुरहरप्राणप्रियां सुन्दरीम् ।
मुग्द्धस्मेरसमीक्षणेन सततं सम्मोहयन्तीं शिवाम्
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ८ ॥

                    

          ***

HYMNS TO SRIMATA – SRI MAHISHASURAMARDINI STOTRAM

 श्री महिषासुरमर्द्दिनीस्तोत्रम्
अयिगिरिनन्दिनि नन्दितमॆदिनि विश्वविनोदिनि नन्दनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १ ॥
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शंकरतोषिणि किल्बिषमोषिणि घोषरते ।
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ २ ॥
अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरते
शिखरिशिरोमणि तुङ्गहिमालयशृङ्गनिजालयमध्यगते ।
मधुमधुरॆ मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ३ ॥
अयि शतखण्ड विखण्डित रुण्डवितुण्डित शुण्डगजाधिपते
रिपुगजगण्ड विदारण चण्डपराक्रम शुण्डमृगाधिपते ।
निजभुजदण्डनिपातित खण्डविपातित मुण्डभटाधिपते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ४ ॥
अयि रणदुर्मद शत्रुवधोदित दुर्धर निर्ज्जर शक्तिभृते
चतुरविचार धुरीण महाशिव दूतकृत प्रमथाधिपते ।
दुरित दुरीह दुराशय दुर्मति दानवदूतकृतान्तमते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ५ ॥
अयि शरणागत वैरि वधूवर वीरवराभयदायकरे
त्रिभुवनमस्तक शूलविरोधिशिरोऽधिकृतामलशूलकरे ।
धुमिधुमितामर दुन्दुभिनाद महो मुखरीकृत तिग्मकरे
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ६ ॥
अयि निजहुङ्कृतिमात्रनिराकृत धूम्रविलोचनधूम्रशते
समरविशोषितशोणितबीज समुद्भवशोणित बीजलते ।
शिव शिव शुम्भनिशुम्भ महाहव तर्पितभूतपिशाचरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ७ ॥
धनुरनुसंग रणक्षणसंग परिस्फुरदंग नटत्कटके
कनकपिशङ्गपृषत्कनिषङ्ग रसद्भटशृङ्ग हतावटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ८ ॥
जय जय जप्यजये जयशब्द परस्तुतितत्पर विश्वनुते
भण भण भञ्जिमि भिंकृत नूपर शिञ्जितमोहित भूतपते ।
नटितनटार्ध नटीनटनायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ९ ॥
अयि सुमनः सुमनः सुमनः सुमनोहरकान्तियुते
श्रितरजनी रजनी रजनी रजनीकर वक्त्रवृते ।
सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १० ॥
सहितमहाहवमल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिक मल्लिक भिल्लिक भिल्लिक वर्गवृते ।
सितकृतफुल्लसमुल्लसितारुण तल्लज पल्लव सल्ललिते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ ११ ॥
अविरलगण्डगलन्मद मेदुर मत्तमतङ्गज राजपते
त्रिभुवन भूषण भूतकलानिधि रूपपयॊनिधि राजसुते ।
अयि सुदतीजन लालसमानस मॊहन मन्मथ राजसुते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १२ ॥
कमलदलामलकोमलकान्तिकलाकलितामल फालतले
सकल विलास कलानिलयक्रम केलि चलत् कलहंसकुले ।
अलिकुलसङ्कुलकुवलयमण्डल मौलि मिलद्बकुलालिकुले
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १३ ॥
करमुरलीरव  वीजितकूजित लज्जितकोकिलमञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रंजित शैलनिकुंजगते ।
निजगणभूतमहाशबरीगण सद्गुण संभृत केलितले
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १४ ॥
कटितटपीतदुकूलविचित्रमयूख तिरस्कृत चन्द्ररुचे
प्रणत सुरासुर मौलिमणिस्फुरदंशुलसन्नखचन्द्ररुचे ।
जितकनकाचल मौलिपदोर्जित निर्भरकुञ्जरकुंभकुचे
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १५ ॥
विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक  संगरतारक संगरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधि समाधि सुजातरते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १६ ॥
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे
अयि कमलॆ कमलानिलये कमलानिलयः स कथं न भवेत् ।
तवपदमेव परंपदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १७ ॥
कनकलसत्कलसिन्धुजलैरनुसिञ्चिनुतॆ गुणरङ्गभुवं
भजति स किं न शचीकुचकुम्भ तटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १८ ॥
तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दुमुखीसुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती क्रुपया किमुतत्क्रियते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ १९ ॥
अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासिरते ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुते ॥ २० ॥

      ***

Click here for the Audio of this stotra 

Click  here to get to  the Master Index from where you can  access  more than 600 posts

HYMNS TO SRIMATA – SRI KAMAKSHI STOTRAM

३२.  श्री कामाक्षीस्तोत्रम्
काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां
काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।
कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ १ ॥
कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां
कन्दर्पाधिकदर्पदानविलसत् सौन्दर्यदीपाङ्कुराम् ।
कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ २ ॥
कादम्बप्रमदां विलासगमनां कल्याणकाञ्चीरवां
कल्याणाचलपादपद्मयुगलां कान्त्या स्फुरन्तीं शुभाम् ।
कल्याणाचलकार्मुकप्रियतमां कादंबमालाश्रियं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ३ ॥
गन्धर्वामरसिद्धचारणवधूध्येयां पताकाञ्चितां
गौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् ।
गम्भीरस्मितविभ्रमाङ्कितमुखीं गंगाधरालिङ्गितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ४ ॥
विष्णुब्रह्ममुखामरेन्द्रविलसत्कोटीरपीठस्थलां
लाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् ।
वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरावृतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ५ ॥
माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासने
दिव्यां दीपितहेमकान्तिनिवहां वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पितदिव्यदेहभरितां दृष्टिप्रमोदार्पितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ६ ॥
आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमां
आकाशादिसमस्तभूतनिवहाकारामशेषात्मिकाम् ।
यॊगीन्द्रैरपि यॊगिनीशतगणैराराधितामम्बिकां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ७ ॥
ह्रीङ्कारप्रणवात्मिकां प्रणमतां श्रीविद्यविद्यामयीं
एं क्लीं सौं रुचि मन्त्रमूर्तिनिवहाकारामशेषात्मिकाम् ।
ब्रह्मानन्दरसानुभूतिमहितां ब्रह्मप्रियंवादिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ८ ॥
सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिनीं
मायाविश्वविमोहिनीं मधुमतीं ध्यायेत् शुभां ब्राह्मणीम् ।
ध्येयां किन्नरसिद्धचारणवधू ध्येयां सदा योगिभिः
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ९ ॥
कामारिकामां कमलासनस्थां
काम्यप्रदां कङ्कणचूडहस्तां  ।
काञ्चीनिवासां कनकप्रभासां
कामाक्षिदेवीं कलयामि चित्ते ॥ १० ॥             ***

The above stotram in Telugu script:
శ్రీ కామాక్షీస్తోత్రమ్

కాఞ్చీనూపురరత్నకఙ్కణలసత్కేయూరహారోజ్జ్వలాం
కాశ్మీరారుణకఞ్చుకాఞ్చితకుచాం కస్తూరికాచర్చితామ్ |
కల్హారాఞ్చితకల్పకోజ్జ్వలముఖీం కారుణ్యకల్లోలినీం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౧ ||

కామారాతిమనఃప్రియాం కమలభూసేవ్యాం రమారాధితాం
కన్దర్పాధికదర్పదానవిలసత్ సౌన్దర్యదీపాఙ్కురామ్ |
కీరాలాపవినోదినీం భగవతీం కామ్యప్రదానవ్రతాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౨ ||

కాదమ్బప్రమదాం విలాసగమనాం కల్యాణకాఞ్చీరవాం
కల్యాణాచలపాదపద్మయుగలాం కాన్త్యా స్ఫురన్తీం శుభామ్ |
కల్యాణాచలకార్ముకప్రియతమాం కాదంబమాలాశ్రియం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౩ ||

గన్ధర్వామరసిద్ధచారణవధూధ్యేయాం పతాకాఞ్చితాం
గౌరీం కుఙ్కుమపఙ్కపఙ్కితకుచద్వన్ద్వాభిరామాం శుభామ్ |
గమ్భీరస్మితవిభ్రమాఙ్కితముఖీం గంగాధరాలిఙ్గితాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౪ ||

విష్ణుబ్రహ్మముఖామరేన్ద్రవిలసత్కోటీరపీఠస్థలాం
లాక్షారఞ్జితపాదపద్మయుగలాం రాకేన్దుబిమ్బాననామ్ |
వేదాన్తాగమవేద్యచిన్త్యచరితాం విద్వజ్జనైరావృతాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౫ ||

మాకన్దద్రుమమూలదేశమహితే మాణిక్యసింహాసనే
దివ్యాం దీపితహేమకాన్తినివహాం వస్త్రావృతాం తాం శుభామ్ |
దివ్యాకల్పితదివ్యదేహభరితాం దృష్టిప్రమోదార్పితాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౬ ||

ఆధారాదిసమస్తచక్రనిలయామాద్యన్తశూన్యాముమాం
ఆకాశాదిసమస్తభూతనివహాకారామశేషాత్మికామ్ |
యొగీన్ద్రైరపి యొగినీశతగణైరారాధితామమ్బికాం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౭ ||

హ్రీఙ్కారప్రణవాత్మికాం ప్రణమతాం శ్రీవిద్యవిద్యామయీం
ఏం క్లీం సౌం రుచి మన్త్రమూర్తినివహాకారామశేషాత్మికామ్ |
బ్రహ్మానన్దరసానుభూతిమహితాం బ్రహ్మప్రియంవాదినీం
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౮ ||

సిద్ధానన్దజనస్య చిన్మయసుఖాకారాం మహాయోగినీం
మాయావిశ్వవిమోహినీం మధుమతీం ధ్యాయేత్ శుభాం బ్రాహ్మణీమ్ |
ధ్యేయాం కిన్నరసిద్ధచారణవధూ ధ్యేయాం సదా యోగిభిః
కామాక్షీం కలయామి కల్పలతికాం కాఞ్చీపురీదేవతామ్ || ౯ ||

కామారికామాం కమలాసనస్థాం
కామ్యప్రదాం కఙ్కణచూడహస్తాం  |
కాఞ్చీనివాసాం కనకప్రభాసాం
కామాక్షిదెవీం కలయామి చిత్తే || ౧౦ || 

       

HYMNS TO SRIMATA – SRI MUKAMBIKA STOTRAM

      श्री
मूकाम्बिका स्तोत्रम्
मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलाम्
ज्वालाजालजितेन्दुकान्ति लहरीं
आनन्दसन्दायिनीम् ।
हेलालालितनीलकुन्तलधरां नीलोत्पलाभांशुकाम्
कोल्लूराद्रिनिवासिनीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ १ ॥
बालादित्य निभाननां त्रिनयनां
बालेन्दुनाभूषितां
नीलाकारसुकेशिनीं सुललितां
नित्यान्नदानप्रदाम् ।
शंखंचक्रगदाऽभयम् च दधतीं सारस्वतार्थप्रदाम्
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ २ ॥
मध्यान्हार्कसहस्रकोटिसदृशां
मायान्धकारस्थितां
मायाजालविराजितां मदकरीं मारेण
संसेविताम् ।
शूलंपाशकपालपुस्तकधरां शुद्धार्थविज्ञानदाम्
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ ३ ॥
सन्ध्यारागसमाननां त्रिनयनां
सन्मानसैः पूजितां
चक्राक्षाभयकम्बुशोभितकराम्
प्रालम्बवेणीयुताम् ।
ईशत्फुल्लसुकेतकीवरदलैरभ्यर्चितां
तां शिवां
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ ४ ॥
चन्द्रादित्यसमानकुन्डलधरां
चन्द्रार्ककोटिप्रभां
चन्द्रार्काग्निविलोचनां शशिमुखीं
इन्द्रादिसंसेविताम् ।
भक्ताभीष्टवरप्रदां त्रिनयनां
चिन्ताकुलध्वंसिनीं
मन्त्रारादि वने स्थितां मणिमयीं
ध्यायामि मूकाम्बिकाम् ॥ ५ ॥
कल्याणीं कमलेक्षणां वरनिधिं
वन्दारुचिन्तामणिं
कल्याणाचलसंस्थितां घनकृपां
मायां महावैष्णवीम् ।
कल्यां कंबुसुदर्शनाऽभयकरां
शम्भुप्रियां कामदां
कल्याणीं त्रिपुरां शिवेन सहितां
ध्यायामि मूकाम्बिकाम् ॥ ६ ॥
कालाम्भोधरकुन्डलाञ्चितमुखां
कर्पूरवीटीयुतां
कर्णालम्बितहेमकुन्डलधरां माणिक्यकाञ्चीधराम्
कैवल्यैकपरायणां कलमुखीं पद्मासने
संस्थितां
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥७॥
नानाकाञ्चिविचित्रवस्त्रसहितां
नानाविधैर्भूषितां
नानापुष्पसुगन्धमाल्यसहितां
नानाजनासेविताम् ।
नानावेदपुराणशास्त्रविनुतां
नानाकलिद्रप्रथां
नानारूपधरां महेशमहिषीं ध्यायामि
मूकाम्बिकाम् ॥ ८ ॥
राकातारकनायकोज्वलमुखीं श्रीकामकाम्यप्रदां
शोकारण्यधनञ्जयप्रतिनिभां कोपाटवीचन्द्रिकाम्
श्रीकान्तादिसुरार्चितां स्त्रियमिमां
लोकावलीनाशिनीं
लोकानन्दकरीं नमामि शिरसा ध्यायामि
मूकाम्बिकाम् ॥ ९ ॥
काञ्चीकिङ्किणिकङ्कणाञ्चितकरां
मञ्जीरहारोज्वलां
चन्चत्काञ्चनकिरीटकटिदामाश्लेषभूषोज्ज्वलाम्
किञ्चित्काञ्चनकञ्चुके मणिमये
पद्मासने संस्थितां
पञ्चाद्यञ्चितसञ्चरीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ १० ॥
सौवर्णाम्बुजमध्यकाञ्चिनयनां
सौदामिनीसन्निभां
शंखंचक्रवराभयानि दधतीं इन्दोः
कलां बिभ्रतीम् ।
ग्रैवेयासक्तहारकुन्डलधरां
आखन्डलादिस्तुतां
मायां विन्ध्यनिवासिनीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ ११ ॥
श्रीमन्विभवेन सुरैर्मुनिगणैरप्सरोपास्य
सेव्यां
मन्त्रारादिसमस्तदेववनितैः
संशोभमानां शिवाम् ।
सौवर्णाम्बुजधारिणीं त्रिनयनां
मोहादि कामेश्वरीं
मूकाम्बां सकलेशसिद्धिवरदां
वन्दे परं देवताम् ॥ १२ ॥

HYMNS TO SRIMATA – SRI BHUVANESWARI PANCHARATNA STUTI

श्रीभुवनेश्वरीपञ्चरत्नस्तुतिः
नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याण्यै कामदायै च वृत्त्यै सिध्यै नमो नमः ॥ १ ॥
सच्चिदानन्दरूपिण्यै संसारारण्यै नमो नमः ।
पञ्चकृत्यै विधात्र्यै च भुवनेश्वर्यै नमो नमः ॥ २ ॥
विद्या त्वमेव ननु बुद्धिमतां नराणां ।
शक्तिस्त्वमेव किल शक्तिमतां सदैव ।
त्वं कीर्ति कान्ति कमलामल तुष्टिरूपा
मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ ३ ॥
त्राता त्वमेव मम मोहमयात् भवाब्धेः
त्वामम्बिके सततमेव महार्तिदे च ।
रागादिभिर्विरचिते विततेऽखिलान्ते 
मामेव पाहि बहुदुःखहरे च काले ॥ ४ ॥
नमो देवि महाविद्ये नमामि चरणौ तव
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ।

  

              ***

HYMNS TO SRIMATA – SHRI AMBA PANCHARATNAM

२९. श्री अम्बापञ्चरत्नम्
अम्बा शंबरवैरितातभगिनी श्रीचन्द्रबिम्बानना
बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता ।
ह्रीङ्काराक्षरमन्त्रमध्यसुभगा  श्रोणी नितम्बाङ्किता
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ १ ॥
कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका
कालश्यामलमॆचकद्युतिमती गायत्रिपञ्चाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ २ ॥
काञ्चीकङ्कणहारकुण्डलवती कोटी किरीटान्विता
कन्दर्पद्युतिकोटि  कोटि सदना पीयूषकुम्भस्तना ।
कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया
मामम्बापुरवासिनी भगवती  हेरम्बमाताऽवतु ॥ ३ ॥
या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्यासनी ।
या देवी मधुकैटभासुररिपुः या माहिषध्वंसिनी
मामम्बापुरवासिनी भगवती हे रम्बमाताऽवतु ॥ ४ ॥
श्रीविद्या परदॆवताऽऽदिजननी दुर्गा जया चण्डिका
बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृङ्गारचूडामणिः
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ ५ ॥
 
अम्बा पञ्चकमद्भुतं पठति चेत् यो वा प्रभातेऽनिशं
दिव्यैश्वर्यशतायुरुत्तममिदं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं
अन्तॆ स्वर्गफलं लभेत् स विबुधैः संस्तूयमानॊ नरः ॥ ६ ॥

                 ***

Click  here to get to  the Master Index from where you can  access  more than 600 posts

HYMNS TO SRIMATA – DURGA KAVACHAM

श्रीदुर्गाकवचम्
 
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १ ॥
उमा देवी शिरः पातु ललाटं शूलधारिणी ।
चक्षुषी खेचरी पातु वदनं सर्वधारिणी ॥ २ ॥
जिह्वां च चण्डिका देवी  ग्रीवां सौभद्रिका तथा ।
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ॥ ३ ॥
हृदयं ललिता देवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ४ ॥
महाबाला च जङ्घे द्वे पादौ भूतलवासिनी
एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके ।
रक्ष मां सर्वगात्रेषु दुर्गे दॆवि नमोऽस्तु ते ॥ ५ ॥

           
               ***

Click  here to get to  the Master Index from where you can  access  more than 600 posts