PARAMESHWARA STOTRAM

परमेश्वरस्तोत्रम्
जगदीश सुधीश भवेश विभो
परमेश परात्पर पूत पितः।
प्रणतं पतितं हतबुद्धिबलं
जनतारण तारय तापितकम्॥१॥

गुणहीनसुदीनमलीनमतिं
त्वयि पातरि दातरि चापरतिम्।
तमसा रजसावृतवृत्तिमिमं
जनतारण तारय तापितकम्॥२॥

मम जीवनमीनमिमं पतितं
मरुघोरभुवीह सुवीहमहो।
करुणाब्धिजलोर्मिजलानयनं
जनतारण तारय तापितकम्॥३॥

भववारण कारण कर्मततौ
भवसिन्धुजले शिव मग्नमतः।
करुणाञ्च समर्प्य तरिं त्वरितं
जनतारण तारय तापितकम्॥४॥

अतिनाश्य जनुर्मम पुण्यरुचे
दुरितौघभरैः परिपूर्णभुवः।
सुजघन्यमगण्यमपुण्यरुचिं
जनतारण तारय तापितकम्॥५॥

भवकारक नारकहारक हे
भवतारक पातकदारक हे।
हर शङ्कर किङ्करकर्मचयं
जनतारण तारय तापितकम्॥६॥

तृषितश्चिरमस्मि सुधां हित मे-
ऽच्युत चिन्मय देहि वदान्यवर।
अतिमोहवशेन विनष्टकृतं
जनतारण तारय तापितकम्॥७॥

प्रणमामि नमामि नमामि भवं
भवजन्मकृतिप्रणिषूदनकम्।
गुणहीनमनन्तमितं शरणं
जनतारण तारय तापितकम्॥८॥