GAYATRI RAMAYANAM

                                                     गायत्री रामायणम्

Valmiki Ramayana contains 24000 slokas divided into 7 Kandas, namely, Balakanda, Ayodhya Kanda, Aranya Kanda, Kishkindha kanda, Sundara kanda,  Yuddha kanda  and Uttara Kanda.  The first letter of the first sloka in each group of 1000 slokas is taken from the Gayatri Mahamantra (given below) in the same sequence namely, त, स, वि, तु, व  etc.,   

           तत्सवितुर्वरॆण्यं
           भर्गो देवस्य धीमहि
           धियॊ यॊ नः प्रचोदयात्   

The collection of these slokas constitutes the Gayatri Ramayana.      
Each sloka is identified below by the
      Kanda (1 for Balakanda, 2 forAyodhya Kanda etc),
      chapter number within the Kanda, 
      and serial number of the sloka within the chapter:

1. तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
   नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥  (१.१.१)
Sage Valmiki, ever engaged in austerities and reading of scriptures, asked Narada, foremost among Munis and a Master in the art of word craft (speech). 
[Note: Valmiki’s questions are expressed in the following slokas:
           कोन्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान्।
           धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥   (१.१.२)
           चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
           विद्वान् कः कस्समर्थश्च कश्चैकप्रियदर्शनः॥(१.१.३)
           आत्मवान् को जितक्रोधः द्युतिमान् कोऽनसूयकः।
           कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥(१.१.४)
           एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
           महर्षे त्वं समर्थोऽसि ज्ञातुमेवं विधं नरं ॥(१.१.५)
O Naradamuni, Is there any man on this earth now who has all sterling qualities, who is valiant, who knows what is dharma, who acknowledges with gratitude whatever help is rendered to him, who always speaks the truth, who is firm on his commitments, whose conduct is unblemished, who thinks of the welfare of all beings, who is wise and competent, who has a pleasing appearance, who is rooted in his Atma, who has conquered anger, who gives out light, who is not envious and whom even the devas fear when he is afire with anger in a war?  I want to hear about him from you. I am keenly interested in this. You must be knowing someone with all these attributes.]               
          
2. स हत्वा राक्षसान्सर्वान् यज्ञघ्नान् रघुनन्दनः।
   ऋषिभिः पूजितस्सम्यक् यथेन्द्रो विजयी पुरा ॥ (१.३०.२३)
Having killed the demons obstructing the sacrifice, Sri Ram was felicitated by the sages as Indra was felicitated long ago on his victory (over the asuras)
[Note: The context here is Rama’s protecting the sacrifice being performed by sage Viswamitra from the depredations of rakshasas like Maricha]
3. विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् ।
   वत्स राम धनुः पश्य इति राघवमब्रवीत्  ॥ (१.६७.१२)
Hearing Janaka’s words, the righteous Viswamitra said to  Sri Ram  “O my boy Rama, take a look at this bow”
[Note: The context is the condition laid down by Janaka for the hand of Sita. The aspiring suitors had to lift the bow of Shiva, bend it and string it.  Sri Ram effortlessly lifted it and, in a swift lightning movement, broke it into two pieces in the act of stringing it] 
4. तुष्टावास्य तदा वंशं  प्रविश्य च विशांपतेः।
   शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥  (२.१५.२०)
Then Sumantra approached Rama’s abode and standing at the entrance of Rama’s bedroom praised Rama and his forebears in the dynasty.  
[Note: The context is Kaikeyi’s insistence on sending Rama into the forests for fourteen years in exchange for one of the boons granted to her by Dasaratha earlier.  Dasaratha was heart-broken at the prospect of separation from his son for such a long time.  How could he convey this news to Rama?  He sends Sumantra to bring Rama to him.]
5. वनवासं हि संख्याय वासांस्याभरणानि च।
   भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ (२.४०.१५)
Dasaratha gave Sita, who was following her husband (into the forest), enough clothes and ornaments reckoning the number of days to be spent in the forest,
[Note: The context is impending departure of Rama, Sita and Lakshmana into the forests]
6. राजा सत्यं च धर्मं च  राजा कुलवतां कुलम्।
   राजा माता पिता चैव राजा हितकरो नृणाम् ॥  (2.67.34)
It is the king who the is upholder of Truth and Dharma, it is he who protects those of good genealogy (kula) and he is the father, mother and well-wisher of his subjects.
[Note: The above words are those of Markandeya and other hermits as well as ministers of Dasaratha who request Vasishtha to appoint one of Dasarath’s sons as the King since Rama has gone on vanavasa  and Dasaratha is dead unable to bear the separation of Rama ] 
7. निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।
   उटजे राममासीनं जटामण्डलधारिणम् ॥२.९९.२५)
Bharata (after sighting the hermitage of Rama), spent a few minutes looking at it and then saw Rama , his Guru, sitting inside with his matted locks.
[Note: The context is Bharata visiting Rama at Chitrakuta with a view to persuading him to return to Ayodhya]
8. यदि बुद्धिः कृता द्रष्टुं अगस्त्यं तं महामुनिम्।
   अद्यैव गमने बुद्धिं रोचयस्व महायशाः ॥  (३.११.४४)
Sutikshna Rishi (in whose hermitage Rama was staying) said to  Rama “O Rama of great fame, if you intend visiting Agastya, the great sage,  then make up your mind to go there today itself”.
[Note: The context is when Rama spent time at the hermitage of Sutikhsna after Bharata’s visit]
9. भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो।
   मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति  (३.४३.१७)
Sita  says to Rama “ This deer (of golden colour) will be an object of wonder for Aryaputra Bharata, my in-laws and for myself”
[Note: The context is Sita’s fascination for the deer of golden hue which was the guise put on by Maricha by his magical powers to lure Rama away from Sita]
10. गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम्।
    वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव ॥  (३.७२.१७)
Kabandha to Rama ( after he was freed from his curse and regained his original form): “ O Rama ! Leave this place without delay and go to the powerful Sugreeva.  Make friends with him quickly after going there today itself.“
11. देशकालौ प्रतीक्षस्व क्षममाणः प्रियाप्रिये।
    सुखदुःखसहः काले  सुग्रीववशगो भव ॥  (४.२२.२०)
Vali’s words, on his death bed, to Angada  “ Wait for the appropriate place and time,  taking with equanimity both likes and dislikes and pleasure and pain which occur over a period of time and put yourself under the control of Sugriva “
12. वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः
    प्रष्टव्याश्चापि सीतायाः प्रवृत्तिं विनयान्वितैः  ॥ (४.४३.३४)
Sugriva’s instructions to the Vanaras regarding the rishis they would meet during their search for Sita: “Those Rishis,  who by their austerities,  have attained the highest goal of life and have been purified by their tapas, are to be revered and respected.  You should enquire of them about Sita and her present situation with modesty and humility.”         
13. स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम्।
    विक्रमेण महातेजाः हनूमान्मारुतात्मजः ॥ (५.४.१)
Having conquered  by his valour the guarding deity of Lankapuri,   who was capable of taking any form she desired, Hanuman, son of Vayu and very powerful (scaled the ramparts of Lanka)
14. धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
    मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥ (५.२६.४१)
This sloka is from the soliloquy of Sita kept in captivity by Ravana in Ashokavanika:Devas, Gandharvas, Siddhas and Rishis whosoever see my Lord Rama, who has eyes beautiful as lotus petals, will have their lives fulfilled.”
15. मंगलाभिमुखी तस्य सा तदासीन्महाकपेः।
    उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥ (५.५३.२६)       
The wide-eyed (Sita), with the intention of blessing Hanuman and preventing any hurt to him,  prayed to the Fire God with a pure heart.
[Note: The context is the episode of Hanuman’s tail being wrapped in clothes, soaked in oil and set on fire by the rakshasas. But the God of Fire (Agni) did not hurt Hanuman as the latter’s father Vayu was the former’s friend]
16. हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसंप्रतिक्षमम्।
    निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ (६.१०.२७)
Hearing (the Advice of Vibhishana) which was well-meaning, having a superior purpose, mild, reasoned, relevant equally in the past, the present and the future, Ravana was infuriated and being passionately attached gave the following reply.
[Note: The context is Vibhishana’s advising Ravana not to buy the enmity of Rama and honourably return Sita to him. Ravana could not digest this advice]
17. धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः ।
    लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥ (६.४१.६८)
This Vibhishana, the embodiment of dharma and foremost among rakshasas has arrived (to surrender himself to Rama) and he will surely inherit the whole of the riches of Lanka free of all enemies.
[Note: These are the words of Vali’s son Angada addressed to Ravana.  Angada had come to Ravana’s court as the emissary of Rama]   

18. यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा।
    स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥  (६.५९.१४०)
The valiant Ravana, struck by the vajrayudha of Indra or by thunder-bolt, was never agitated or moved but struck by the arrows of Rama he became extremely hurt, and the bow slipped from his hand.
[Note: The context is the first day’s fight between Rama and Ravana}
19. यस्य विक्रममासाद्य राक्षसा निधनं गताः।
    तं मन्ये राघवं वीरं नारायणमनामयम् ।  (6.72.11)
    
“On the strength of whose valour many rakshasas lost their lives that valiant Rama, I think, is the eternal Narayana Himself.”
[Note: These are the musings of Ravana when many of his commanders and his brother Kumbhakarna were put to death by Rama and Lakshmana]
20. न ते ददर्शिरे रामं दहन्तमरिवाहिनीम्।
    मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥६.९४.२६॥
The large-hearted  Rama was scorching to death the army of the enemy but the rakshasas could not see him, deluded as they were by the  Gandharvastra (shot from the bow of Rama)
   
21. प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।
    बद्धांजलिपुटाचेदमुवाचाग्निसमीपतः ॥  (६.११९.२३)
Offering her salutations to the devas and the brahmanas  Sita, with folded hands went near Agni and spoke thus
[Note: As commanded by Rama Sita steps into fire to prove her chastity and prays to Agni thus:

             यथा मे हृदयं नित्यं नापसर्पति राघवात् ।
             तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥
            
              यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः।
              तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥
            
Just as my heart never moves away from Rama, so Agni the witness for all the world protect me from all sides.

I am pure and chaste but Rama thinks I am polluted; so Agni the witness for all the world protect me from all sides.]

22. चलनात्पर्वतेन्द्रस्य गणा देवाश्च कंपिताः। 
    चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥  (७.१६.२६)

When the mountain was shaking, the ganas and devas were tossed about.  Parvati also felt the tremor and embraced her consort Maheshwara (Siva)
[Note:  The context is when Ravana tried to uproot the Kailasa Mountain, the abode of Siva, when his Pushpaka was not allowed to fly over it by Nandi]


23. दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम्।
    सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ (७.३४.४१)

O Chief of Vanaras,  henceforth wives, sons, city, country, objects of enjoyment, clothes and food would be undivided between us, that is, we will partake of them as common assets.

[Note: Ravana was overcome by Vali’s superior strength.  Discretion being the better part of valour, Ravana concluded a treaty of friendship with Vali.  The above are words of Ravana to Vali]    



24. यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत्।
    तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥(७.६६.१)

The night during which  satrughna entered the hermitage of Valmiki, the same night Sita was delivered of twin male children.

25. इदं रामायणं कृत्स्नं गयत्रीबीजसंयुतम् ।
    त्रिसन्ध्यं यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥

Those who recite this, the whole of the story of Rama, composed of the bijaksharas (seed letters) of Gayatri Mantra, in the morning, midday and evening sandhyas, will be rid of all his evil deeds.






QUOTABLE QUOTES FROM VALMIKI RAMAYANA

                  QUOTABLE QUOTES FROM VALMIKI RAMAYANA
Ramayana and Mahabharata are the two epics which have so mingled with the collective conscience of our people that,  to this day,  the ideas and values in them continue to influence our lives.  Ramayana is considered the Adi Kavya,, the first ever epic poem written.  Maharshi  Valmiki is known as the Adi Kavi,  the first ever poet in the history of Sanskrit literature, nay, the history of world literature.
Ramayana pictures the whole gamut of life of an individual.  It throws light on his/her duties and responsibilities in various roles as father, mother, son, daughter, husband, wife, brother, sister, friend, master, servant, teacher and so on.  Valmiki  presents Rama as the ideal man and Sita as the ideal woman. However,  later versions of Ramayana like Ramcharitmanas of Tulsidas, Kamba Ramayanam in Tamil by poet Kamban, Adhyatma Ramayana in Malayalam by poet Ezuthachan and Ranganatha Ramayana in Telugu present Rama as an incarnation of Lord Vishnu.
The quotes selected and presented here are the words of the different characters of this great epic uttered in different situations.  The ideas and values contained in them form part of what is called sanatana dharma and are eternally true for all ges. In these times of social upheaval it is all the more necessary for us to get back to these fundamental principles of life and living which we have almost forgotten in the rat race for material gains.
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः
 Aahuh  satyam hi paramam dharmam dharmavido janaah
 2.14.3
Those who have knowledge of dharma say that Truth is the highest dharma
[Context:  Dasaratha had promised three boons to Kaikeyi when she saved his life during one of those battles he fought on the side of the Devas.  When the coronation of Rama is announced, Kaikeyi asks for two of the boons from Dasaratha.  She wants Bharata to be installed as the King and Rama to be sent to the forest for fourteen years. When Dasaratha was in a dilemma, Kaikeyi says that Truth is the highest dharma, implying that Dasaratha should keep his promise as otherwise he will be guilty of transgressing dharma.]
दुर्लभं हि सदा सुखं                  
 Durlabham hi sadaa sukham
 2.18.13
To be happy always is something which is difficult to achieve.  That is to say,  happiness and sorrow alternate in one’s life and there cannot be uninterrupted happiness alone.
[Context: Rama’s words to Kaikeyi when he saw his father deep in sorrow and in tears at the prospect of Rama going  into the forest for 14 years.]
रामो द्विर्नाभिभाषते
Ramo dwir naabhibhaashate
2.18.30
Once Rama gives his word,  that is final and it is kept at any cost.  There is no question of repetition of the same a second time.
[Context: Rama’s words to Kaikeyi : tat broohi vachanam devi raajno yadabhikaangkshitam   Karishye pratijaane cha ramo dwir naabhibhaashate      “O Devi!  Please tell me what the King wants of me.  I promise that I will carry out whatever is his wish.  What Rama says once he carries out; there is no looking back.”]
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥।
Gurorapy avaliptasya kaaryaakaaryam ajaanatah
Utpathham pratipannasya kaaryam bhavati shaasanam
 2.11.13
One who is haughty, who does not know whether what he does is right or wrong and who has taken to the wrong path is to be disciplined even if he is guru, parent or an elder in age or learning.
[Context: These are words addressed to Rama by Lakshamana who  is angry at the turn of events with Rama preparing himself to live 14 years in the forests because of the boon granted by Dasaratha to Kaikeyi.  By the word ‘guru’ Lakshmana, by implication, is referring to Dasaratha in this context. ]
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते  ।
वीराः सम्भावितात्मानो न दैवं पर्युपासते॥
  Viklavo veeryaheeno yah sa daivamanuvartate
  Veeraah sambhaavitaatmaano na daivam paryupaasate
  2.23.16
Only the timid and the weak leave things to  destiny (daivam)  but the strong and the self-confident never bank on destiny or luck (bhagya)
[Context: These are words of Lakshmana addressed to Rama when the latter says that neither Kaikeyee nor his father was responsible for his banishment to the forests.  It was all the play of destiny ( daivam).] .
यो हि दत्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ।
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥।
 Yo hi datwaa dwipashreshthham kakshyaayaam kurute manah
 Rajjusnehena kim tasya tyajatah kunjarottamam
 2.37.3
If a  person is gifting away his elephant but his heart is set on the rope used for tying the elephant, of what use is his attachment to the rope when he is giving away the elephant itself.
[Context: Dasaratha wanted to send the royal retinue to follow Rama to the forests.  Kaikeyi objects to this. Rama says that when he is abandoning the kingdom itself what royal paraphernalia to him is. It is like giving away the elephant and setting one’s heart on the rope with which the elephant is tied.]
 नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः।
नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥
 Naatantree vidyate veenaa naachakro vidyate rathah
 Naapatih sukhamedheta yaa syaadapi shataatmajaa 
 2.39.29
A Veena cannot exist without its strings.  A chariot cannot exist without its wheels.  Without her husband a woman can never live happily even though she has a hundred sons.
[Context: Sita’s response to Kausalya’s advice asking her to respect and obey Rama in spite of his being deprived of the kingdom.]
शोको नाशयते  धैर्यं शोको नाशयते श्रुतं।
शोको नाशयते सर्वं नास्ति शोकोसमो रिपुः॥
Shoko naashayate dhairyam shoko naashayate shrutam
Shoko naashayete sarvam nasti shokasamo ripuh
 2.62.15
Grief destroys one’s courage.  It destroys one’s learning.  It destroys one’s everything.  There is no enemy greater than grief.
[Context: These are the words of Kausalya.  She had spoken harsh words to Dasratha for sending Rama to the forests.  She repents and says that she spoke thus because of  her intense grief on Rama being sent to the forests]
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः
Yadannah purusho bhavati tadannaastasya devataah
2.103.30
Whatever is one’s food, the same food shall be offered to one’s gods.
[Context: Rama hears the news of Dasaratha’s death from Bharata.  He performs the obsequies of his father.  He says that one can offer to the departed souls only what one is having for food i.e. fruits and roots which are the only things available in the forest.]
कुलीनमकुलीनं वा वीरं पुरुषमानिनं ।
चारित्रमेव व्याख्याति शुचिम् वा यदि वाऽशुचिम् ॥
Kuleenam akuleenam vaa veeram purushamaaninam
Charitrameva vyaakhyaati shuchim vaa yadi vaashuchim
2.109.4
उद्विजन्ते यथा सर्पात् नरादनृत वादिनः
 
Udwijante yathaa sarpaat naraadanruta vaadinah
2.109.12
सत्यमेवेश्वरो लोके सत्ये धर्मः समाश्रितः                   
Satyameveshwaro loke satye dharmah samaashritah
 2.109.13
Only a person’s  conduct and character proclaim whether he is born in a good family or whether he is boasting about himself or whether he is unblemished (shuchih) or blemished (ashuchih).
Just as people are afraid of serpents they are afraid of persons who  utter lies.
Truth controls this world and dharma is rooted in truth.
[Context: These are words of Rama to Maharshi Jabali who advises him to ignore his father’s wishes and go back to Ayodhya. The Maharshi speaks lika a nastika and makes disparaging remarks about dharma, truth, good conduct, character  etc.  Rama, however, reiterates the values of truth, dharma and character in a man’s life. ]
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतं     
Na supratikaram tattu maatraa pitraa cha yatkrutam
 2.111.9
It is difficult for the children to repay the debt of  what  the mother and the father have done to bring them up.
[Context: Rama’s words  to Vasishtha who accompanies Bharata to the forests for bringing back Rama to Ayodhya]
 लक्ष्मी चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्
अतीयाद्सागरो वेलां न प्रतिज्ञामहं पितुः
Lakshmee chandrat apeyaadwaa himavaan vaa himam tyajet
Ateeyaat saagaro velaam na pratijnaamaham pituh
 2.112.18
Beauty may leave the moon,  Himavaan may become bereft of snow, the ocean may transgress its shores but I will never violate the promise given by my father.
[Context: Rama’s words to Bharata when he requests him to return to Ayodhya and rule the Kingdom.]
धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखं।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥
 Dharmaadarthah prabhavati dharmaat prabhavate sukham
 Dharmena labhate sarvam dharmasaaramidam jagat
 3.9.30
आत्मानं नियमैः तैस्तैः कर्शयित्वा प्रयत्नतः ।
प्राप्यते निपुणैर्धर्मो न सुखात्  लभते सुखम् ॥
 Aatmaanam niyamaih taistaih karshayitwaa prayatnatah
 Praapyate nipunair dharmo na sukhaat labhate sukham
 3.9.31
Wealth springs from dharma, from dharma comes happiness and one gets everything from dharmaDharma is the essence of this world.
Dharma, which is the source of all happiness, can be attained even by a skilled person, only after observing various disciplines for his own purification and after great effort subjecting himself to great strain and stress.  One cannot attain such dharma by leading a life given to the pleasures of the senses.
[Context: Sita apprehands that Rama, armed always,  as he is,  with his bow and arrows,  may tend  to hurt animals in the forest or hurt those rakshasas  from whom there is no threat. She emphasises the importance  of ahimsa and other virtues and requests Rama to be compassionate, kind and merciful.]
अनागतविधानं तु कर्तव्यं शुभमिच्छता।
आपदाशंकमानेन पुरुषेन विपश्चिता ॥
Anaagata vidhaanam tu kartavyam shubhamichchhataa
Aapadaashankamaanena purushena vipashchitaa
3.24.11
A wise man should foresee tragedy or misfortune and take action to prevent or overcome such tragedy or misfortune well before it strikes.  Thus only he can enjoy a safe and good life.
[Context: There are bad omens in the forest and Rama anticipates trouble from Khara, the terrible raakshasa.   He therefore forewarns Lakshmana in these words and asks him to take Sita to a safe place.]
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर।
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम्
Karma lokaviruddham tu kurvaanam kshanadaachara
Teekshnam sarvajano hanti sarpam dushtamivaagatam
3.29.4
न चिरं पापकर्माणः क्रूराः लोकजुगुप्सिताः ।
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूलाः इव द्रुमाः॥
Na chiram paapakarmaanah kruooraah lokajugupsitaah
Aishwaryam praapya thishthhanti sheernamoolaah iva drumaah
3.29.5
न चिरात् प्राप्यते लोके पापानां कर्मणां फलं।
सविषाणामिवान्नानां भुक्तानां क्षणदाचर॥
 Na chiraat praapyate loke paapaanaam karmanaam phalam
 Savishaanaamivaannaanaam bhuktaanaam kshanadaachara
 3.29.9
O Rakshasa! People will kill, as they kill a poisonous snake, a cruel and ferocious person whose actions are against the people and hurt them.
Those cruel persons who, by their sinful actions, inflict physical and mental injury on others are detested by people.   Though such people may amass immense wealth they cannot retain it for long.  They will perish like a tree whose roots have become decayed.
In this world, one will, before long, suffer the consequences of one’s sinful actions in the same way as poisonous food taken by a person kills him within a short time.
[Context: Rama admonishes the rakshasa Khara in these words and warns him that his sins will overtake him and cause him severe physical and mental suffering.]
परदाराभिमर्शात्तु नान्यत् पापतरं महत्
Paradaaraabhimarshaattu naanyat paapataram mahat
3.38.30
There is no greater sin than coveting another man’s wife.
[Context: This is Maaricha’s warning to Ravana who is bent on abducting Sita and solicits the  help of Maaricha in this misadventure.]
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्
Sa bhaarah saumya bhartavyo yo naram naavasaadayet
Tadannamapi bhoktavyam jeeryate yadanaamayam
3.50.18
यत्कृत्वा न भवेत् धर्मो न कीर्तिर्न यशो ध्रुवं।
शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥
 Yatkrutwaa na bhaveddharmo na keertirna yasho dhruvam
 Shareerasya bhavet khedah kastatkarma samaacharet
 3.50.19
One should  lift  only such weight as will not exhaust one beyond a limit.  One should eat only such food as will easily digest.
Who will engage himself in such action as will get him neither dharma nor reputation  nor lasting fame and which will only result in physical exhaustion?
[Context: Jatayu’s advice to Ravana to refrain from abducting Sita.  This is going to cost him dearly, something which he will not be able to bear.]
मुमुर्षूणाम् तु सर्वेषाम् यत्पथ्यं तन्न रोचते
 Mumurshoonaam tu sarveshaam yatpathhyam tanna rochate
 3.53.17
 One who is bent on courting his death will not take kindly to sage counsel given by his well-wishers
[Context: Sita admonishes Ravana for his despicable act and says that he will not hear good advice as he is bent on dying at the hands of Rama.]
उत्साहो बलवानार्य नस्त्युत्साहात् परं बलं।
सोत्साहस्यहि लोकेषु न किञ्चिदपि दुर्लभं ॥
 Utsaaho balavaanaarya  naastyutsaahaat param balam
 Sotsaahasya hi lokeshu na kinchidapi durlabham.
 4.1.121
Enthusiasm has great strength.  There is no greater strength than enthusiasm.  There is nothing which is not attainable in this world for the enthusiastic.
 [Context: Lakshmana’s words to cheer up Rama who is deep in sorrow at the loss of Sita.  He emphasizes that Rama should come out of his grief and be cheerful and enthusiastic about seeking out Sita’s whereabouts.]
दु:खितः सुखितो वापि सख्युर्नित्यं सखा गतिः
 Dukhitah sukhito vaapi sakhyurnityam sakhaa gatih
 4.8.40
 Whether in sorrow or in happiness a friend  is always a friend’s support.
[Context: Sugreeva’s words to Rama after he narrates his sorrowful tale to Rama.]
ज्येष्ठ भ्राता पिता वापि यश्च विद्यां प्रयच्छति ।
त्रयो वै पितरो ज्ञेयाः धर्मे च पथि वर्तिनः ॥
Jyeshthho bhraataa pitaa vaapi yashcha vidyaam prayachchhati
Trayo vai pitaro jneyaah dharme cha pathhi vartinah
4.18.13
One’s elder brother, father and the teacher who gives knowledge –  all these three, treading the path of dharma,  are to be considered as one’s father.
[Context: Rama is justifying his action in killing Vali from behind a tree.  Vali, being the elder brother of Sugreeva should have been like a father to him.  Instead, he had taken away  Sugreeva’s wife causing the latter mental agony.]
अर्थीनाम् उपपनानां पूर्वं चाप्युपकारिणां।
आशाम् सम्श्रुत्य यो हन्ति स  लोके पुरुषाधमः॥
Arthheenaam upapannaanaam poorvam chaapyupakaarinaam
Aashaam samshrutya  yo hanti sa loke purushaadhamah
4.30.71
A person gives hope to another who requests for money or other material thing or to one who had helped that person in the past.   Having given them hope, if that person disappoints them by not keeping his promise, then he is the worst kind of person in this world.
[Context: Rama’s words to Lakshmana whom he sends to Sugreeva to remind him of the need to take urgent measures for searching out Sita.  Sugreeva, having promised help in finding Sita, seemed to be taking it easy.]
गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा ।
निष्कृतिर्निहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः  ॥
Goghne chaiva suraape cha choure bhagnavrate tathhaa
Nishkritih nihitaa sadbhih kritaghne naasti nishkritih
4.34.12
There is atonement, laid down by men of character,  for one who kills a cow, consumes intoxicating drinks, steals or  breaks one’s promise but there is no atonement for one who  is ungrateful.
[Context: These are words of Lakshmana to Sugreeva who seemed to have forgotten whatever Rama had done for him.  He seemed to be delaying action to find the whereabouts of Sita.]
न कश्चिन्नापराध्यति
 Na kashchinnaaparaadhyati
 4.36.11
   To err is human, there is none who has not erred some time or other.
 [Context: Sugreeva apologizes to Lakshmana and says he had erred and he would now send his men in search of Sita.]
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयं
कार्य्सिद्धिकराण्याहुः
Anirvedam cha daakshyam cha manasashchaaparaajayam
Karyasiddhikaraanyaahuh                                         
4.49.6
Not getting dejected or depressed, skill in doing one’s job and not losing heart in the face of difficulties – these are the qualities which enable one to achieve one’s goals.
[Context: These are the words of Angada, son of Sugriva, to his team members who are on the mission of finding  the whereabouts of Sita.  They were beginning to lose heart when, in spite of extensive search,  they could not find Sita.]
न विषादे मनः कार्यं विषादो दोषवत्तरः।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥
 Na  vishaade manah kaaryam vishaado doshavattarah
Vishaado hanti purusham baalam kruddhah ivoragah
4.64.9
One should not let one’s mind to be overcome by melancholy.   Melancholy or moroseness   is  a very bad thing.  It kills (destroys) a man just as an angered serpent  kills a child.
[Context: These are the words of Angada to the Vanaras who were beginning to lose heart looking at the vast expanse of the ocean which had to be crossed to reach Lanka where Sita was kept in captivity]
अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखं
Anirvedah shriyo moolam anirvedah param sukham
5.12.10
विनाशे बहवो दोषाः जीवन्नाप्नोति भद्रकं
Vinaashe bahavo doshaah jeevannaapnoti bhadrakam
 5.13.45
Not getting depressed, frustrated or dejected is the basis for all prosperity and happiness.
Giving up one’s life produces nothing good, to continue to live is the way to joy and happiness.
[Context: Soliloquy of Hanuman when, in spite of extensive search in the palaces of Ravana, he does not find Sita. He was beginning to lose heart and was even thinking of taking his life.  He then tells himself that he should not think on those lines.]
धिगस्तु परवश्यताम्
Dhigastu paravashyataam
5.25.20
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः
Drishyamaane bhavet preetih sauhridam naastyadrishyatah
5.26.41
To be under the control of another is to be condemned; it is the worst thing that can befall a person.
Love and affection is possible only when a person is being seen and is not out of sight in a far away place.
[Context: Soliloquies of Sita who is being threatened by the Rakshasis guarding her to accept the advances of Ravana which Sita totally refuses to do.]
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥
Kalyaanee bata gaathheyam laukikee prathibhaati me
Ethi jeevantam aanando naram varsha shataadapi
5.34.6
The saying “If one continues to live, happiness and bliss may come even after a gap of a hundred years” seems to me an auspicious one.
[Context: Sita’s words to Hanuman from whom she hears news of Rama and Lakshmana and their efforts to kill Ravana and the Rakshasas and release her from captivity. She had earlier contemplated suicide but now she realizes that living was a good thing because happiness will not elude one for ever.]
आनृशंस्यं परो धर्मः
Aanrushamsyam paro dharmah
5.38.39
To be compassionate, kind, merciful and humane is a great virtue.
 [Context: Sita’s message to Rama through Hanuman entreating Rama to show some mercy one her and rescue her without further delay.]
न साम रक्षस्सु गुणाय कल्पते
न दानमर्थोपचितेषु युज्यते
 Na saama rakshassu gunaaya kalpate
 Na daanamarthopachiteshu yujyate
 5.41.3
Words of conciliation to the rakshasas will not bring out any good (Soft words will not have any effect on a rakshasa). In the same way one cannot pacify an immensly wealthy person by offering him material things.
[ Context: Soliloquy of Hanuman before he starts destroying the ashoka vana  of Ravana and thus show his valour which only will have some effect on the Rakshasas, not saama or daana ]
कोपं न गच्छन्ति हि सत्त्ववन्तः  
Kopam na gachchhanti hi sattwantah
The strong of heart do not become angry.
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥
Vaachyaavaachyam prakupito na vijaanaati karhichit
Naakaaryamasti kruddhasya naavaachyam vidyate kwachit   
5.55.5
नाग्निरग्नौ प्रवर्तते
Naagniragnau pravartate
 5.55.22
One who is angry does not distinguish between what can be spoken and what is unspeakable. There is nothing which an angry man cannot do meaning he can commit any crime.  There is nothing unspeakable for him.
Fire cannot act on fire.
[Context: Soliloquy of Hanuman when, after burning down the palaces in Lanka from the fire set to his tail, he becomes worried that Sita might have been hurt by the fire.  He chides himself for getting angry and observes that an angry person loses his capacity to think and does not know what the right thing to say or do is.  On further contemplation, Hanuman realizes that a pativrata like Sita herself is like fire.  How can fire act on fire? ]
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः
सर्वार्थाः व्यवसीदन्ति व्यसनं चाधिगच्छति
 Nirutsaahasya deenasya shokaparyaakulaatmanah
 Sarvaarthhaah vyavaseedanti vyasanam chaadhigachchhati
 6.2.6
The efforts of one who is unenthusiastic, weak and immersed in sorrow cannot bring out any good
and he comes to grief.
[Context:  These are words of Sugreeva to enthuse Rama and lift his spirits. Hanuman has brought   news  of Sita and Rama’s joy knows no bounds.  At the same time he is worried about how he and his army of vanaras will cross the ocean and reach Lanka to fight with the Rakshasas and rescue Sita.]
मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः
 Mantramoolam cha vijayam pravadanti manaswinah
  6.6.5
Wise men say that the root of victory is consultation and discussion with learned and  wise men. .
[Context: These are words of Ravana to his ministers. Rattled by the destruction and devastation committed by Hanuman in Lanka, Ravana convenes an assembly of his ministers and invites their suggestions about the next course of  action.]
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस!
हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयस्सदा॥
Jaanaami sheelam jnaateenaam sarvalokeshu raakshasa!
Hrishyanti vyasaneshwete jnaateenaam jnaatayah sadaa
 6.16.3
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम्॥
 Yathhaa pushkarapatreshu patitaastoyabindavah
Na shleshamabhiganchchanti tathhaanaaryeshu sauhridam
 6.16.11
I know the nature of one’s relatives.  Relatives  always  rejoice when their relatives are in trouble.
Just like drops of water on lotus leaves do not stick to the leaves, in the same way is the friendship with people who lack character.
[Context: These are sarcastic remarks made by Ravana against Vibheeshana who had advised Ravana to return Sita to Rama with honour. Ravana is not prepared to accept this sage advice.  On the other hand he was terribly angry with Vibhishana for suggesting such a course of action.]
आकारः छाद्यमनोऽपि न शक्यो विनिगूहितुं।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥
Aaakarah chhaadyamaanopi  na shakyo vinigoohitum
Balaaddhi vivrunotyeva bhaavamantargatam nrunaam
6.17.64
One’s innermost thoughts and emotions reflect on one’s physical appearance which it is difficult to cover up however one may try to do it.   Such changes in one’s physical appearance forcefully expose such innermost emotions and thoughts.
[Context:  These are words of Hanuman to Rama who consults the vanara leaders about accepting Vibheeshana who has come to join their side after parting company with Ravana.  Many of the vanara leaders do not want to accept him and some even suggest that he may be a spy of Ravana.  Hanuman, however, cogently argues the case for Vibhashana’s acceptance. He says that Vibheeshana’s body language clearly indicates that he is earnest and does not have evil intentions.]
गर्जन्ति न वृथा शूराः निर्जला इव तोयदा:।
 Garjanti na vruthhaa shooraah nirjalaa iva toyadaah
  6.65.3
The thundering of clouds which have spent all their water does not produce any rain.  But the really valiant do not roar in vain;  they show their valor in action also.
[Context:  These are the words of Kumbhakarna addressed to Ravana.   He sets out to  face  Rama, Lakshmana  and the entire army of vanaras. and vows to kill Rama and  thus once for all put an end to  the troubles of Ravana]
यः स्वपक्षं  परित्यज्य परपक्षं निषेवते।
स्वपक्षे च क्षयं याते पश्चात्तैरेय हन्यते॥
Yah swapaksham parityajya parapaksham nishevate
 swapakshe cha kshayam yaate pashchaattaireva hanyate
 6.87.16
The one who abandons one’s own camp and joins the enemy’s camp will be killed by the very  men of his former camp after the latter camp is completely destroyed by the former.
[Context: These are the words of Indrajit to Vibhishana when he encounters the latter in the battle field. He implies that Rama and his army will be wiped out and he (Vibheeshana) will be put to death by the rakshasas.]
परस्वानां च हरणं परदाराभिमर्शनं
सुहृदामतिशंका च त्रयो दोषाः क्षयावहाः
 Paraswaanaam cha haranam paradaaraabhimarshanam
 Suhrudaamatishankaa cha trayo doshaah kshayaavahaah
 6.85.23
Stealing the wealth of others, coveting another man’s wife and doubting the integrity and character of friends – these three lead to one’s destruction.
[Context: This is Vibheeshana’s reply to the taunts of Indrajit who encounters the former in the battle field and  rebukes  Vibhishana for ditching Ravana.]
देशे देशे कलत्राणि देशे देशे च बांधवाः ।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥
Deshe deshe kalatraani deshe deshe cha baandhavaah
Tam tu desham na pashyaami yatra bhraataa sahodarah
 6.101.14
One may have wives and relatives in every country but one cannot have a brother like Lakshmana in every place.
[Context: Rama’s words of sorrow when Lakshmana becomes unconscious in the battle field struck by the spear of Indrajit.]
न हि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः
लक्षणं हि महत्त्वस्य प्रतिज्ञा परिपालनम्
Nahi pratijnaam kurvanti vithathhaam satyavaadinah
Lakshanam hi mahattwasya pratijnaaparipaalanam
6.101.52
                  
Those who always adhere to truth do not make false promises.  Keeping one’s promises is, surely,  the mark of one’s  greatness.
[Context: Rama was plunged into deep sorrow and loses heart  when Lakshamana was struck unconscious by a spear thrown at him by Ravana.  Lakshmana was revived by the sanjeevani  brought by Hanuman.  Seeing Rama’s condition Lakshmana reminds him of Rama’s vow to kill Ravana who had abducted Sita.  Lakshmana  says that the vow made by Rama should never become false. ]
पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले  
            
Pativrataanaam naakasmaat patantyashrooni  bhootale
6.111.67
The tears of virtuous women (pativratas) do not fall on the ground in vain, meaning it will destroy those who caused them such anguish of heart causing tears to be shed.
 [Context: These are the words of Mandodari who mourns the death of Ravana. She says Ravana met this fate because of the tears shed by Sita who was a pativrata and whom Ravana anguished by his improper advances]
धारणाद्धर्ममित्याहुः धर्मेण विधृताः प्रजाः
Dhaaranaaddharmamityaahuh dharmena vidhrutaah prajaah
 (7.59  Prakshipta: 2/7)
Dharma is so called because it sustains or supports society (from the root dhri meaning to support). The people of a country are held together and sustained by Dharma.
क्रोधः प्राणहरो शत्रुः क्रोधो मित्रमुखो रिपुः।
क्रोधोह्यसिर्महातीक्ष्णः सर्वम् क्रोधोऽपकर्षति॥   
Krodhah praanaharo shatruh krodho mitramukho ripuh
Krodhohyasirmahaateekshnah sarvam krodhopakarshati
(7.59 prakshipta 2/21)
Anger is the enemy which takes one’s life. Anger is enemy with the face of a friend. Anger is like a very sharp sword.  Anger destroys everything.
न सा सभा यत्र न सन्ति वृद्धाः
वृद्धा न ते ये न वदन्ति धर्मं ।
नासौ धर्मो यत्र न सत्यमस्ति
न तत्सत्यं यच्छलेनानुविद्धम्
 Na saa sabhaa yatra na santi vruddhaah
Vriddhaa na te ye na vadanti dharmam
Naasau dharmo yatra na satyamasti
Na tatsatyam yachchhalenaanuviddham   
That is not an assembly where wise old men are not there.  They are not wise old men who do not preach dharma.  That is not dharma where there is no Truth.  That is not Truth which is covered over with deceit.
तपो हि परमं श्रेयः सम्मोहमितरत्सुखम्
  Tapo hi paramam shreyah sammohamitaratsukham
  7.84.3
Tapas is the highest good.  All other pleasures or joys are only  delusions.
 [Context: These are the words of vRRitrAsura(वृत्रासुरः)who wants to do severe tapas. ]

SAPTARSHI RAMAYANAM

सत्पर्षिरमायणम्
बालकाण्डम्
काश्यपः
        जातः श्रीरघुनायको दशरथान्मुन्याश्रयस्ताटकां
        हत्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् ।
        भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो
        जित्वार्द्धाध्वनि भार्गवं पुनरगात्सीतासमेतः पुरीम् ॥
 अयोध्याकाण्डम्
अत्रिः
       दास्या मन्थरया दयारहितया दुर्भेदिता कैकयी
       श्रीरामप्रथमाभिषेकसमये माताप्ययाचद्वरौ ।
       भर्तारं भरतः प्रशास्तु धरणीं रामो वनं गच्छता-
       दित्याकर्ण्य स चोत्तरं न हि ददौ दुःखेन मूर्च्छां गतः॥
आरण्यकाण्डम्
भरद्वाजः
      
      श्रीरामः पितृशासनाद्वनमगात् सौमित्रिसीतान्वितो
      गंगां प्राप्य जटां निबध्य सगुहः सच्चित्रकूटे वसन्।
      कृत्वा तत्र पितृक्रियां सभरतो दत्वाऽभयं दण्डके
      प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयम् ॥
           किष्किन्धाकाण्डम्
         विश्वामित्रः
       गत्वा पञ्चवटीमगस्त्यवचनाद्दत्वाऽभयं मौनिनां
       छित्वा शूर्पणखास्यकर्णयुगलं त्रातुं समस्तान् मुनीन्।
       हत्वा तं च खरं सुवर्णहरिणं भित्वा तथा वालिनं
       तारारत्नमवैरिराज्यमकरोत्सर्वं च सुग्रीवसात् ॥
          
सुन्दरकाण्डम्
गौतमः
दूतो दाशरथेः सलीलमुदधिं तीर्त्त्वा हनूमान् महान्
दृष्ट्वाऽशोकवने स्थितां जनकजां दत्वांगुलेर्मुद्रिकाम्।
अक्षादीनसुरान्निहत्य महतीं लङ्कां च दग्ध्वा पुनः
श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥
  युद्धकाण्डम्
  जमदग्निः
रामो बद्धपयोनिधिः कपिवरैर्वीरैर्नलाद्यैर्वृतो
लङ्कां प्राप्य सकुंभकर्णतनुजं हत्वा रणे रावणम्।
त्सयाम् न्यस्य विभीषणं पुनरसौ सीतापतिः पुष्पका-
रूढः सन् पुरमागतः सभरतः सिंहासनस्थो बभौ ॥
              उत्तरकाण्डम्
  वसिष्ठः
श्रीरामो हयमेधमुख्यमखकृत् सम्यक् प्रजाः पालयन्
कृत्वा राज्यमथानुजैश्च सुचिरं भूरिस्वधर्मान्वितौ ।
पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले
सोऽयोध्यापुरवासिभिश्च सरयूस्नातः प्रपेदे दिवं ॥   
  सर्वे ऋषयः
श्रीरामस्य कथासुधातिमधुरान् श्लोकानिमानुत्तमान्
ये शृण्वन्ति पठन्ति च प्रतिदिनं  तेऽघौघविध्वंसिनः।
श्रीमन्तो बहुपुत्रपौत्रसहिता भुक्त्वेह भोगांश्चिरं
भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्ल्लभन्ते पदम्॥
       

SAMKSHEPA SUNDARAKANDAM (VALMIKI RAMAYANAM)

श्री संक्षेपसुन्दरकाण्डम्
॥श्रीमद्रामायणपठनोपक्रमे अनुसन्धेयाः श्लोकाः॥
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥
यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥२॥
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिं।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥३॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥४॥
यः पिबन् सततं रामचरितामृतसागरम्।
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥५॥
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥६॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।
कपीशमक्षहन्तारं वन्दे लङ्काभयंकरम्॥७॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥८॥
उल्लंघ्य सिन्धोः सलिलं सलीलं
यश्शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥९॥
आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीयविग्रहम्।
पारिजाततरुमूलवासिनं
भावयामि पवमाननन्दनम्॥१०॥
यत्र यत्र रघुनाथकीर्तनम्
तत्र तत्र कृतमस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्णलोचनं
मारुतिं नमत राक्षसान्तकम्॥११॥
वेदवेद्ये परे पुंसि जाते दशरथात्मजे।
वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना॥१२॥
चरितं रघुनाथस्य शतकॊटिप्रविस्तरं
एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥१३॥
शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥१४॥
वाल्मीकिगिरिसंभूता रामसागरगामिनी।
पुनाति भुवनं पुण्या रामायणमहानदी॥१५॥
श्लोकसारसमाकीर्णं सर्गकल्लोलसंकुलं।
काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥१६॥
यः कर्णाञ्जलिसंपुटैरहरहः सम्यक्पिबत्यादरात्
वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु ।
जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम् ॥१७॥
तदुपगतसमाससन्धियोगं
सममधुरोपनतार्थवाक्यबद्धम्।
रघुवरचरितं मुनिप्रणीतं
दशशिरसश्च वधं निरामयध्वम्॥१८॥
श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम्।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥१९॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्॥२०॥
आपदामपहर्तारं दातारं सर्वसंपदां ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥२१॥
धर्मात्मा सयसन्धश्च रामो दाशरथिर्यदि ।
पौरुषे चाऽप्रतिद्वन्द्व: शरैनं जहि रावणिम् ॥२२॥
तपःस्वाध्यायनिरतं तपस्वी वाग्विदांवरम्।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥२३॥
     || अथ संक्षेपसुन्दरकाण्डम्॥
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥१॥
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः।
गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥२॥
प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः।
चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥३॥
दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः।
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥४॥
प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि।
सर्वमप्यवकाशं स विचचार महाकपिः ॥५॥
अशोकवनिका चेयं दृश्यते या महाद्रुमा ।
इमामभिगमिष्यामि न हीयं विचिता मया ॥६॥
अशोकवनिकायां तु तस्यां वानरपुङ्गवः।
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ॥७॥
उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः।
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥८॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्।
तर्कयामास सीतेति कारणैरुपपादिभिः ॥९॥
अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्ठितम्।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥१०॥
एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः।
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥११॥
राजा दशरथो नाम रथकुञ्जरवाजिमान्।
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ॥१२॥
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्।
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात्पितुः।
सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥१३॥
ततस्त्वमर्षापहृता जानकी रावणेन तु।
स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम्।
अससाद वने मित्रं सुग्रीवं नाम वानरम् ॥१४॥
सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः।
दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः॥१५॥
तस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः।
यथा रूपां यथा वर्णां यथा लक्ष्मीं च निश्चिताम्।
अश्रौषं राघवस्याहं सेयमासादिता मया ॥१६॥
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता।
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ॥१७॥
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः।
अहं रामस्य सन्देशात् देवि दूतस्तवागतः ॥१८॥
वैदेहि! कुशली रामस्त्वां च कौशलमब्रवीत्।
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ॥१९॥
सा तयोः कुशलं देवी निशम्य नरसिंहयोः।
प्रीतिसंहृष्टसर्वांगी हनुमंतमथाब्रवीत् ॥२०॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥२१॥
भूय एव महातेजा हनुमान् मारुतात्मजः।
अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात्॥२२॥
रामनामाङ्कितं चेदं पश्यदेव्यंगुलीयकम्।
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ॥२३॥
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्।
भर्तारमिव संप्राप्ता जानकी मुदिताऽभवत् ॥२४॥
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्।
प्रदेयो राघवायेति सीता हनुमते ददौ॥२५॥
ततस्तु हनुमान् वीरो बभञ्ज प्रमदावनम्।
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः॥२६॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥२७॥
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः।
तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् ॥२८॥
दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः।
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥२९॥
मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः।
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥३०॥
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः।
यदि वास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥३१॥
हनूमता वेगवता वानरेण महात्मना।
लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥३२॥
एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥३३॥
ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः।
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥३४॥
निपपात महेन्द्रस्य शिखरे पादपाकुले ।
दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत्॥३५॥
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः।
महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः॥३६॥
  
निपेतुर्हरिराजस्य समीपे राघवस्य च ।
हनुमांश्च महाबाहुः प्रणम्य शिरसा यतः।
नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥३७॥
तौ जाताश्वासौ राजपुत्रौ विदित्वा
तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्यात्
वाचा संपूर्णं वायुपुत्रः शशंस ॥३८॥
    श्रीरामपट्टाभिषेकः
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।
कात्यायनो सुयज्ञश्च गौतमो विजयस्तथा ॥३९॥
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥४०॥
आयुष्यमारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं शुभं च।
श्रोतव्यमेतन्नियमेन सद्भिः
आख्यानमोजस्करमृद्धिकामैः ॥४१॥
॥श्रीमद्रामायणपारायणसमापने अनुसन्धेयाः श्लोकाः॥
एवेमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥१॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः।
येषामिन्दीवरश्यामो हृदये संप्रतिष्ठितः॥२॥
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः।
गो ब्रह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥३॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्रह्मणास्सन्तु निर्भयाः ॥४॥
अपुत्राः पुत्रिणस्सन्तु पुत्रिणस्सन्तु पौत्रिणः।
अधनास्सधनास्सन्तु जीवन्तु शरदां शतम् ॥५॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥६॥


  

SAMKSHEPA RAMAYANAM

संक्षेपरामायणम्
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१॥
कोन्वस्मिन् सांप्रतं लोके  गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥२॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः।
विद्वान् कः कस्समर्थश्च कश्चैकप्रियदर्शनः ॥३॥
आत्मवान् को जितक्रोधः द्युतिमान् कोऽनसूयकः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥४॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥५॥
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥६॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतां नरः॥७॥
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी॥८॥
बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥९॥
महोरस्को महेष्वासो गूढजत्रुररिन्दमः।
आजानुबाहुस्सुशिराः सुललाटस्सुविक्रमः॥१०॥
समस्समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥११॥
धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः।
यशस्वी ज्ञानसंपन्नः शुचिर्वश्यस्समाधिमान् ॥१२॥
प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥१३॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१४॥
सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।
सर्वलोकप्रियस्साधुः अधीनात्मा विचक्षणः ॥१५॥
सर्वदाऽभिगतस्सद्भिः समुद्र इव सिन्धुभिः।
आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ॥१६॥
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः।
समुद्र इव गांभीर्ये धैर्येण हिमवानिव ॥१७॥
विष्णुना सदृशो लोके सोमवत्प्रियदर्शनः।
कालाग्निसदृशः क्रोधे क्षमया पृथिवी समः ॥१८॥
धनदेनसमस्त्यागे सत्ये धर्म इवापरः।
तमेवं गुणसंपन्नं रामं सत्यपराक्रमम् ॥१९॥
ज्येष्ठं श्रेष्ठगुणोपेतं प्रियं दशरथस्सुतम्।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥२०॥
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः।
तस्याभिषेकसंभारान् दृष्ट्वा भार्याऽथ कैकयी॥२१॥
पूर्वं दत्तवरा देवी वरमेनमयाचत।
वनवासं च रामस्य भरतस्याभिषेचनम् ॥२२॥
स सत्यवचनाद्राजा धर्मपाशेन संयतः।
विवासयामास सुतं रामं दशरथः प्रियम् ॥२३॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन्।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्॥२४॥
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः ॥२५॥
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता॥२६॥
जनकस्य कुले जाता देवमायेव निर्मिता।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः॥२७॥
सीताऽप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥२८॥
शृङ्गिवेरपुरे सूतं गङ्गाकूले व्यसर्जयत्।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥२९॥
गुहेन सहितो रामो लक्ष्मणेन च सीतया।
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः॥३०॥
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥३१॥
देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम् ।
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ॥३२॥
राजा दशरथः स्वर्गं जगाम विलपन् सुतं।
मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥३३॥
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥३४॥
गत्वा तु स महात्मानं रामं सत्यपराक्रमम्।
अयाचत् भ्रातरं रामं आर्यभावपुरस्कृतः ॥३५॥
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्।
रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥३६॥
न चैच्छत्पितुरादेशात् राज्यं रामो महाबलः ।
पादुके चास्य राज्याय न्यासं दत्त्वा  पुनः पुनः ॥३७॥
निवर्तयामास ततो भरतं भरताग्रजः।
स काममनवाप्यैव रामपादावुपस्पृशन्॥३८॥
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ।
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥३९॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥४०॥
प्रविश्यतु महारण्य़ं रामो राजीवलोचनः।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥४१॥
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥४२॥
खड्गं च परमप्रीतः तूणी चाक्षयसायकौ।
वसतस्तस्य रामस्य वने वनचरैस्सह ॥४३॥
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ।
स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥४४॥
प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥४५॥
तेन तत्रैव वसता जनस्थाननिवासिनी।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥४६॥
ततश्शूर्पणखावाक्यात् उद्युक्तान् सर्वराक्षसान्।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसं ॥४७॥
निजघान रणे रामः तेषां चैव पदानुगान्।
वने तस्मिन्निवसता जनस्थाननिवासिनाम् ॥४८॥
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश।
ततो ज्ञातिवधं  श्रुत्वा रावणः क्रोधमूर्च्छितः ॥४९॥
सहायं वरयामास मारीचं नाम राक्षसम्।
वार्यमाणस्सुबहुशो मारीचेन स रावणः ॥५०॥
  
न विरोधो बलवता क्षमो रावण तेन ते।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥५१॥
जगाम सहमारीचः तस्याश्रमपदं तदा।
तेन मायाविना दूरमपवाह्य नृपात्मजौ॥५२॥
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥५३॥
 
राघवश्शोकसंतप्तो विललापाकुलेन्द्रियः।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥५४॥
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥५५॥
तं निहत्य महाबाहुः ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्मचारिणीम् ॥५६॥
श्रमणीं धर्मनिपुणां अभिगच्छेति राघवम् ।
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥५७॥
शबर्या पूजितस्सम्यक् रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥५८॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः।
सुग्रीवाय च तत्सर्वं  शंसद्रामो महाबलः ॥५९॥
आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥६०॥
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्।
ततो वानरराजेन वैरानुकथनं प्रति ॥६१॥  
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥६२॥
वालिनश्च बलं तत्र कथयामास वानरः।
सुग्रीवश्शङ्कितश्चासीत् नित्यं वीर्येण राघवे ॥६३॥
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्।
दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥६४॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः।
पादांगुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥६५॥
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा।
गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ॥६६॥
ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥६७॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः।
तेन नादेन महता निर्जगाम हरीश्वरः ॥६८॥
अनुमान्य तदा तारां सुग्रीवेण समागतः।
निजघान च तत्रैनं शरेणैकेन राघवः ॥६९॥
ततस्सुग्रीववचनात् हत्वा वालिनमाहवे।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥७०॥
स च सर्वान् समानीय वानरान् वानरर्षभः।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥७१॥
ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥७२॥
तत्र लंकां समासाद्य पुरीं रावणपालिताम्।
ददर्श सीतां ध्यायन्तीं अशोकवनिकां गताम् ॥७३॥
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य च।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥७४॥
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥७५॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया॥७६॥
ततो दग्ध्वा पुरीं लङ्कां ऋते सीतां च मैथिलीम्।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥७७॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥७८॥
ततस्सुग्रीवसहितो गत्वा तीरं महोदधेः।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥७९॥
दर्शयामास चात्मानं समुद्रस्सरितां पतिः।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥८०॥
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे।
रामस्सीतामनुप्राप्य परां व्रीडामुपागमत् ॥८१॥
तामुवाच ततो रामः परुषं जनसंसदि।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥८२॥
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्।
बभौ रामः संप्रहृष्टः पूजितः सर्वदैवतैः॥८३॥
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥८४॥
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥८५॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्।
अयोध्यां प्रस्थितो रामः पुष्पकेन सुहृद्वृतः ॥८६॥
भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रमः।
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ॥८७॥
पुनराख्यायिकां जल्पन् सुग्रीवसहितश्च सः ।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥८८॥
नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः।
रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥८९॥
प्रहृष्टो मुदितो लोकः तुष्टः पुष्टस्सुधार्मिकः।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥९०॥
न पुत्रमरणं किञ्चित् द्रक्ष्यन्ति पुरुषाः क्वचित्।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥९१॥
न चाग्निजं भयं  किञ्चित् नाप्सु मज्जन्ति जन्तवः।
न वातजं भयं  किञ्चित् नापि ज्वरकृतं तथा ॥९२॥
न चापि क्षुद्भयं तत्र न तस्करभयं तथा।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥९३॥
नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥९४॥
गवां कोट्ययुतं दत्वा विद्वद्भ्यो विधिपूर्वकम्।
असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः॥९५॥
रजवंशान् शतगुणान् स्थापयिष्यति राघवः।
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥९६॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥९७॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम्।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥९८॥
एतदाख्यानमायुष्यं  पठन् रामायणं नरः।
सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ॥९९॥
पठन्द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात्।
वणिग्जनः पण्यफलत्वमीयात्
जनश्च शूद्रोऽपि महत्वमीयात् ॥१००॥


ADITYA HRIDAYAM (FROM VALMIKI RAMAYANAM)

                                               आदित्यहृदयस्तोत्रम्
               (वाल्मीकिरामायणांतर्गतम्)
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितं ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणं   ।
उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः॥
राम राम महाबाहो शृणु गुह्यं सनातनं ।
येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनं  ।
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ॥
सर्वमंगलमांगल्यं सर्वपापप्रणाशनं ।
चिन्ताशोकप्रशमनं आयुर्वर्द्धनमुत्तमम् ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥
सर्वदेवात्मकोह्येष: तेजस्वी रश्मिभावनः।
एष देवासुरगणान् लोकान् पाति गभस्तिभिः ॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः ॥
पितरो वसवः साध्याः ह्यश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः सुवर्णरेताः दिवाकरः ॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अंशुमान् ॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः।
अग्निगर्भोऽदितेःपुत्रः शंखः शिशिरनाशनः ॥
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः।
घनवृष्टिरपांमित्रो विन्ध्यवीथीप्लवंगमः ॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तु ते ॥
नमः पूर्वायगिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः
नमो नमः सहस्रांशो आदित्याय नमो नमः॥
नमः उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥  
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्रायवपुषे नमः ॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायाऽमितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्।।
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥
अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥