SRI KRISHNA SAHASRANAMA STOTRA -I

 श्रीकृष्णसहस्रनामस्तोत्रम्
ध्यान श्लोकाः
केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् |
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत्॥१॥
क्षीराब्धौ कृतसंस्तवः सुरगणैर्ब्रह्मादिभिः पण्डितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले।
कंसध्वंसकृते जगाम मथुरां सरामोऽवसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायत्स नः॥२॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरं।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे॥३॥
श्री कृष्णसहस्रनामस्तोत्रम्
कृष्णः श्रीवल्लभः शाङ्‌र्गी विष्वक्सेनः स्वसिद्धिदः।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः॥१॥
भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः॥२॥
सुखभावः सुखाधारो मुकुन्दो मुदिताशयः।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान्॥३॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः॥४॥
वसुधायासहरणो नारदप्रेरणोन्मुखः।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः॥५॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान्॥६॥
शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत्।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः॥७॥
वसुदेवसुतश्श्रीमान् देवकीनन्दनो हरिः।
आश्चर्यबालश्श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः॥८॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसंभवः।
प्राजापत्यर्क्षसंभूतो निशीथसमयोदितः॥९॥
शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः॥१०॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः॥११॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः॥१२॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः॥१३॥
महर्षिमानसोल्लासो महीमंगलदायकः।
सन्तोषितसुरव्रातः साधुचित्तप्रसादकः॥१४॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः।
पितृपाणिपरिष्कारो मोहितागाररक्षकः॥१५॥
स्वशक्त्युद्घाटिताशेषकपाटः पितृवाहकः।
शेषोरगफणच्छत्रश्शेषोक्ताख्यासहस्रकः॥१६॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः।
कृतात्मविद्याविन्यासो योगमायाग्रसंभवः॥१७॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः॥१८॥
सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः।
अलिकनिद्रोपगमः पूतनास्तनपीडनः॥१९॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः॥२०॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः।
बालः पर्यङ्कनिद्रालुः मुखार्पितपदांगुलिः॥२१॥
अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः॥२२॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः॥२३॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः॥२४॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः।
व्यालंबिचूलिकारत्नो घोषगोपप्रहर्षणः॥२५॥
स्वमुखप्रतिबिंबार्थी ग्रीवाव्याघ्रनखोज्ज्वलः।
पङ्कानुलेपरुचिरो मांसलोरुकटीतटः॥२६॥
घृष्टजानुकरद्वन्द्वः प्रतिबिंबानुकारकृत्।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः॥२७॥
धात्रीकरसमालंबी प्रस्खलच्चित्रचंक्रमः।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः॥२८॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः॥२९॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः।
नवनीतमहाचोरो दारकाहारदायकः॥३०॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत्॥३१॥
भूषारत्नप्रकाशाढ्यो गोप्युपालंभभर्त्सितः।
परागधूसराकारो मृद्भक्षणकृतेक्षणः॥३२॥
बालोक्तमृत्कथारंभो मित्रान्तर्गूढविग्रहः।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः॥३३॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः॥३४॥
सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः॥३५॥
मृषाकोपप्रकंपोष्ठो गोष्ठांगणविलोकनः।
दधिमन्थघटभेत्ता किङ्किणीक्वाणसूचितः॥३६॥
हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः॥३७॥
दामाकल्पश्चलांपांगो गाढोलूखलबन्धनः।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित्॥३८॥
नारदोक्तिपरामर्शी यमलार्ज्जुनभञ्जनः।
धनदात्मजसंघृष्टो नन्दमोचितबन्धनः॥३९॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः॥४०॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः॥४१॥
क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः।
वृषवत्सानुकरणो वृषध्वानविडंबनः॥४२॥
नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत्॥४३॥
भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः।
बली बकासुरग्राही बकतालुप्रदाहकः॥४४॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः॥४५॥
बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः।
क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽत्भुतः॥४६॥
कन्दुकक्रीडनो लुप्तनन्दादिभवभेदनः।
सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत्॥४७॥
गुञ्जाप्रालंबनच्छन्नः पिञ्च्छैरलकवेषकृत्।
वन्याशनप्रियश्शृंगरवाकारितवत्सकः॥४८॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः।
मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः॥४९॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः॥५०॥
अघदानवसंहर्ता व्रजविघ्नविनाशनः।
व्रजसञ्जीवनश्श्रेयोनिधिर्दानवमुक्तिदः॥५१॥
कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः॥५२॥
भुजसन्ध्यन्तरन्यस्तशृंगवेत्रश्शुचिस्मितः।
वामपाणिस्थदध्यन्नकबलः कलभाषणः॥५३॥
अंगुल्यन्तरविन्यस्तफलः परमपावनः।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा॥५४॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः।
गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः॥५५॥
स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक्।
यथावत्सक्रियारूपो यथास्थाननिवेशनः॥५६॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी।
चिराद्बलोहितो दान्तो ब्रह्मविज्ञातवैभवः॥५७॥
विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः॥५८॥
ब्रह्मब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः।
निरुक्तं व्याकृतिर्व्यक्तो निरालंबनभावनः॥५९॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक्।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान्॥६०॥
            
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः॥६१॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः।
सकलावरणोपेतस्सर्वदेवो महेश्वरः॥६२॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः।
कृष्णयादवगोपालो गोपालोकनहर्षितः॥६३॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः।
ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः॥६४॥
बलभद्रैकहृदयो नामाकारितगोकुलः।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान्॥६५॥
वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः।
गोपसंवाहितपदो गोपव्यजनवीजितः॥६६॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः।
सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः॥६७॥
तालीवनकृतक्रीडो बलपातितधेनुकः।
गोपीसौभाग्यसंभाव्यो गोधूलिच्छुरितालकः॥६८॥
गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः।
प्रलंबबाहुरुत्फुल्लपुण्डरीकावतंसकः॥६९॥
विलासललितस्मेरगर्भलीलावलोकनः।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक्॥७०॥
वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः।
यमुनातटसञ्चारी विषार्तव्रजहर्षदः॥७१॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः।
कालियाहिफणारंगनटः कालियमर्दनः॥७२॥
नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत्।
अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः॥७३॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः॥७४॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः।
स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः॥७५॥
अभयो विश्वतः चक्षुः स्तुतोत्तमगुणः प्रभुः।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान्॥७६॥
नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः।
बलभद्रसुखालापो गोपालिंगननिर्वृतः॥७७॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः।
नयनाच्छादनक्रीडालंपटो नृपचेष्टितः॥७८॥
काकपक्षधरस्सौम्यो बलवाहककेलिमान्।
बलघातितदुर्धर्षप्रलंबो बलवत्सलः॥७९॥
मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान्।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः॥८०॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः।
नटवेषधरः पद्ममालांगो गोपिकावृतः॥८१॥
गोपीमनोहरापांगो वेणुवादनतत्परः।
विन्यस्तवदनांभोजश्चारुशब्दकृताननः॥८२॥
बिंबाधरार्पितोदारवेणुर्विश्वविमोहनः।
व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः॥८३॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः।
गीतस्रुतिसरित्पूरो नादनर्तितबर्हिणः॥८४॥
रागपल्लवितस्थाणुर्गीतानमितपादपः।
विस्मारिततृणग्रासमृगो मृगविलोभितः॥८५॥
व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः।
गाढोदीरितगोवृन्दप्रेमोत्कर्णितकर्णकः॥८६॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः।
शाखोत्कर्णशकुन्तौघछत्रायितवलाहकः॥८७॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः।
गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः॥८८॥
गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत्।
स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः॥८९॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः॥९०॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः।
शान्तवासस्फुरद्गोपीकृताञ्जलीरघापहः॥९१॥
गोपीकेलीविलासार्थी गोपीसंपूर्णकामदः।
गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली॥९२॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाजिता।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः॥९३॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः॥९४॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित्॥९५॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः।
शक्रामर्षकरः शक्रवृष्टिप्रशमनोन्मुखः॥९६॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः।
गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः॥९७॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः॥९८॥
स्वस्थानस्थापितगिरिर्गोपदध्यक्षतार्चितः।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः॥९९॥
कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः।
धराङ्घ्रीरोषधीरोमा धर्मगोप्ता मनोमयः॥१००॥

                       

THOUSAND NAMES OF DURGA – DURGA SAHASRANAMA

श्री दुर्गासहस्रनामस्तोत्रम्
ओं शिवाऽथोमा रमा
शक्तिरनन्ता निष्कलाऽमला।
शान्ता महेश्वरी
नित्या शाश्वता परमा क्षमा॥१॥
अचिन्त्या केवलाऽनन्ता
शिवात्मा परमात्मिका।
अनादिरव्यया शुद्धा
सर्वज्ञा सर्वगाऽचला॥२॥
एकानेकविभागस्था
मायातीता सुनिर्मला।
महामहेश्वरी सत्या
महादेवी निरंजना॥३॥
काष्ठा सर्वान्तरस्थाऽपि
चिच्छक्तिश्चात्रिलालिता।
सर्वा सर्वात्मिका
विश्वा ज्योतिरूपाऽक्षराऽमृता॥४॥
शान्ता प्रतिष्ठा
सर्वेशा निवृत्तिरमृतप्रदा।
व्योममूर्तिर्व्योमसंस्था
व्योमधाराऽच्युताऽतुला॥५॥
अनादिनिधनाऽमोघा
कारणात्मा कलाकुला।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया॥६॥
प्राणेश्वरप्रिया
नम्या महामहिषघातिनी।
प्राणेश्वरी प्राणरूपा
प्रधानपुरुषेश्वरी॥७॥
सर्वशक्तिकलाऽकामा
महिषेष्टविनाशिनी।
सर्वकार्यनियन्त्री
च सर्वभूतेश्वरेश्वरी॥८॥
अङ्गदादिधरा चैव
तथा मुकुटधारिणी।
सनातनी महानन्दाऽऽकाशयोनिस्तथोच्यते॥९॥
चित्प्रकाशस्वरूपा
च महायोगीश्वरेश्वरी।
महामाया सुदुष्पारा
मूलप्रकृतिरीशिका॥१०॥
संसारयोनिः सकला
सर्वशक्तिसमुद्भवा।
संसारपारा दुर्वारा
दुर्निरीक्षा दुरासदा॥११॥
प्राणशक्तिश्च
सेव्याच योगिनी परमाकला।
महाविभूतिर्दुर्दर्शी
मूलप्रकृतिसम्भवा॥१२॥
अनाद्यनन्तविभवा
परार्था पुरुषारणिः।
सर्वस्थित्यन्तकृच्छैव
सुदुर्वाच्या दुरत्यया॥१३॥
शब्दगम्या शब्दमाया
शब्दाख्याऽऽनन्दविग्रहा।
प्रधानपुरुषातीता
प्रधानपुरुषात्मिका॥१४॥
पुराणी चिन्मया
पुंसामिष्टदा पुष्टिरूपिणी।
पूतान्तरस्था कूटस्था
महापुरुषसंज्ञिता॥१५॥
जन्ममृत्युजरातीता
सर्वशक्तिस्वरूपिणी।
वांछाप्रदाऽनवच्छिन्ना
प्रधानानुप्रवेशिनी॥१६॥
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु
प्रोच्यतेऽव्यक्तलक्षणा।
मलापवर्जिताऽनादिमाया
त्रितयतत्विका॥१७॥
प्रीतिश्च प्रकृतिश्चैव
गुहावासा तथोच्यते।
महामाया नवोत्पन्ना
तामसी च ध्रुवा तथा॥१८॥
व्यक्ताऽव्यक्तात्मिका
कृष्णा रक्ता शुक्ला ह्यकारणा।
प्रोच्यते कार्यजननी
नित्यप्रसवधर्मिणी॥१९॥
सर्गप्रलयमुक्ता
च सृष्टिस्थित्यन्तधर्मिणी।
ब्रह्मगर्भा चतुर्विंशत्स्वरूपा
पद्मवासिनी॥२०॥
अच्युताह्लादिका
विद्युत्ब्रह्मयोनिर्महालका।
महालक्ष्मीः समुद्भावभावितात्मा
महेश्वरी॥२१॥
महाविमानमध्यस्था
महानिद्रा सकौतुका।
सर्वार्थधारिणी
सूक्ष्माह्यविद्धा परमार्थदा॥२२॥
अनन्तरूपाऽनन्तार्था
तथा पुरुषमोहिनी।
अनेकानेकहस्ता
च कालत्रयविवर्जिता॥२३॥
ब्रह्मजन्मा हरप्रीता
मतिर्ब्रह्मशिवात्मिका।
ब्रह्मेशविष्णुसंपूज्या
ब्रह्माख्या ब्रह्मसंज्ञिता॥२४॥
व्यक्ता प्रथमजा
ब्राह्मी महारात्रीः प्रकीर्तिता।
ज्ञानस्वरूपा वैराग्यरूपा
ह्यैश्वर्यरूपिणी॥२५॥
धर्मात्मिका ब्रह्ममूर्तिः
प्रतिश्रुतपुमर्थिका।
अपांयोनिः स्वयंभूता
मानसी तत्वसम्भवा॥२६॥
ईश्वरस्यप्रिया
प्रोक्ता शंकरार्धशरीरिणी।
भवानी चैव रुद्राणी
महालक्ष्मीस्तथाम्बिका॥२७॥
महेश्वरसमुत्पन्ना
भुक्तिमुक्तिप्रदायिनी।
सर्वेश्वरी सर्ववन्द्या
नित्यमुक्ता सुमानसा॥२८॥
महेन्द्रोपेन्द्रनमिता
शांकरीशानुवर्तिनी।
ईश्वरार्धासनगता
माहेश्वरपतिव्रता॥२९॥
संसारशोषिणी चैव
पार्वती हिमवत्सुता।
परमानन्ददात्री
च गुणाग्र्‌या योगदा तथा॥३०॥
ज्ञामूर्तिश्च
सावित्री लक्ष्मीः श्रीः कमला तथा।
अनन्तगुणगम्भीरा
ह्युरोनीलमणिप्रभा॥३१॥
सरोजनिलया गङ्गा
योगिध्येयाऽसुरार्दिनी।
सरस्वती सर्वविद्या
जगज्ज्येष्ठा सुमङ्गला॥३२॥
वाग्देवी वरदा
वर्या कीतिः सर्वार्थसाधिका।
वागीश्वरी ब्रह्मविद्या
महाविद्या सुशोभना॥३३॥
ग्राह्यविद्या
वेदविद्या धर्मविद्याऽऽत्मभाविता।
स्वाहा विश्वम्भरा
सिद्धिः साध्या मेधा धृतिः कृतिः॥३४॥
सुनीतिः संकृतिश्चैव
कीर्तिता नरवाहिनी।
पूजाविभाविनी सौम्या
भोग्यभाक् भोगदायिनी॥३५॥
शोभावती शांकरी
च लोला मालाविभूषिता।
परमेष्ठिप्रिया
चैव त्रिलोकीसुन्दरी तथा॥३६॥
नन्दा संध्या कामधात्री
महादेवी सुसात्विका।
महामहिषदर्पघ्नी
पद्ममालाऽघहारिणी॥३७॥
विचित्रमुकुटा
रामा कामदाता प्रकीर्तिता।
पीताम्बरधरा दिव्यविभूषण
विभूषिता॥३८॥
दिव्याख्या सोमवदना
जगत्संसृष्टिवर्जिता।
निर्यन्त्रा यन्त्रवाहस्था
नन्दिनी रुद्रकालिका॥३९॥
आदित्यवर्णा कौमारी
मयूरवरवाहिनी।
पद्मासनगता गौरी
महाकाली सुरार्चिता॥४०॥
अदितिर्नियता रौद्री
पद्मगर्भा विवाहना।
विरूपाक्षा केकिवाहा
गुहापुरनिवासिनी॥४१॥
महाफलाऽनवद्याङ्गी
कामरूपा सरिद्वरा।
भास्वद्रूपा मुक्तिदात्री
प्रणतक्लेशभञ्जना॥४२॥
काशिकी गोमिनी
रात्रिस्त्रिदशारिविनाशिनी।
बहुरूपा सुरूपा
च विरूपा रूपवर्जिता॥४३॥
भक्तार्तिशमना
भव्या भवभावविनाशिनी।
सर्वज्ञानपरीताङ्गी
सर्वासुरविमर्दिका॥४४॥
पिकस्वनी सामगीता
भवाङ्कनिलया प्रिया।
दीक्षा विद्याधरी
दीप्ता महेन्द्रहितपातिनी॥४५॥
सर्वदेवमया दक्षा
समुन्द्रान्तरवासिनी।
अकलङ्का निराधारा
नित्यसिद्धा निरामया॥४६॥
कामधेनुर्बृहद्गर्भा
धीमती मौननाशिनी।
निस्सङ्कल्पा निरातन्का
विनया विनयप्रदा॥४७॥
ज्वालामाला सहस्राढ्या
देवदेवी मनोमया।
सुभगा सुविशुद्धा
मा वसुदेवसमुद्भवा॥४८॥
महेन्द्रोपेन्द्रभगिनी
भक्तिगम्या परावरा।
ज्ञानज्ञेया परातीता
वेदान्तविषया मती॥४९॥
दक्षिणा दाहिका
दह्या सर्वभूतहृदिस्थिता।
योगमायाविभागज्ञा
महामोहा गरीयसी॥५०॥
संध्या सर्वसमुद्भूता
ब्रह्मवृक्षाश्रयाऽदितिः।
बीजाङ्कुरसमुद्भूता
महाशक्तिर्महामतिः॥५१॥
ख्यातिः प्रज्ञावती
संज्ञा महाभोगीन्द्रशायिनी।
ह्रींकृतिः शंकरी
शान्तिर्गन्धर्वगणसेविता॥५२॥
वैश्वानरी महाशूला
देवसेना भवप्रिया।
महारात्री परानन्दा
शची दुःस्वप्ननाशिनी॥५३॥
ईड्या जया जगद्धात्री
दुर्विज्ञेया सुरूपिणी।
गुहाम्बिका गणोत्पन्ना
महापीठा मरुत्सुता॥५४॥
हव्यवाहा भवानन्दा
जगद्योनिः प्रकीर्तिता।
जगन्माता जगन्मृत्युर्जरातीता
च बुद्धिदा॥५५॥
सिद्धिदात्री रत्नगर्भा
रत्नगर्भाश्रया परा।
दैत्यहन्त्री स्वेष्टदात्री
मंगलैकसुविग्रहा॥५६॥
पुरुषान्तर्गता
चैव समाधिस्था तपस्विनी।
दिविस्थिता त्रिणेत्रा
च सर्वेन्द्रियमना धृतिः॥५७॥
सर्वभूतहृदिस्था
च तथा संसारतारिणी।
वेद्या ब्रह्मविवेद्या
च महालीला प्रकीर्तिता॥५८॥
ब्राह्मणी बृहती
ब्राह्मी ब्रह्मभूताऽघहारिणी।
हिरण्मयी महादात्री
संसारपरिवर्तिका॥५९॥
सुमालिनी सुरूपा
च भास्विनी धारिणी तथा।
उन्मूलिनी सर्वसभा
सर्वप्रत्ययसाक्षिणी॥६०॥
  
सुसौम्या चन्द्रवदना
ताण्डवासक्तमानसा।
सत्वशुद्धिकरी
शुद्धा मलत्रयविनाशिनी॥६१॥
जगत्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया।
विमानस्था विशोका
च शोकनाशिन्यनाहता॥६२॥
हेमकुण्डलिनी काली
पद्मवासा सनातनी।
सदाकीर्तिः सर्वभूताशया
देवी सतांप्रिया॥६३॥
ब्रह्ममूर्तिकला
चैव कृत्तिका कंजमालिनी।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः
परागतिः॥६४॥
क्षोभिका खण्डिकाऽभेद्या
भेदाभेदविवर्जिता।
अच्छिन्ना च्छिन्नसंस्थाना
वशिनी वंशधारिणी।६५॥
गुह्यशक्तिर्गुह्यतत्वा
सर्वदा सर्वतोमुखी।
भगिनी च निराधारा
निराहारा प्रकीर्तिता॥६६॥
निरङ्कुशपदोद्भूता
चक्रहस्ता विशोधिका।
स्रग्विणी पद्मसम्भेदकारिणी
परिकीर्तिता॥६७॥
परावरविधानज्ञा
महापुरुषपूर्वजा
परावरज्ञा विद्या
च विद्युज्जिह्वा जिताश्रया॥६८॥
विद्यामयी सहजा
साक्षी सहस्रवदनात्मजा।
सहस्ररश्मिः सत्वस्था
महेश्वरपदाश्रया॥६९॥
ज्वालिनी सन्मया
व्याप्ता चिन्मया पद्मभेदिका।
महाश्रया महामन्त्रा
महादेवमनोरमा॥७०॥
व्योमलक्ष्मीः
सिंहरथा चेकितानाऽमितप्रभा।
विश्वेश्वरी भगवती
सकला कालहारिणी॥७१॥
सर्ववेद्या सर्वभद्रा
गुह्या गूढा गुहारणी।
प्रलया योगधात्री
च गंगा विश्वेश्वरी तथा॥७२॥
कामदा कनका कान्ता
कंजगर्भप्रभा तथा।
पुण्यदा कालकेशा
च भोक्त्री पुष्करणी तथा॥७३॥
सुरेश्वरी भूतिदात्री
भूतिभूषा प्रकीर्तिता।
पंचब्रह्मसमुत्पन्ना
परमार्थाऽर्थविग्रहा॥७४॥
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया
मनोजवा।
मनोहरा महोरस्का
तामसी वेदरूपिणी॥७५॥
वेदशक्तिर्वेदमाता
वेदविद्याप्रकाशिनी।
योगेश्वरेश्वरी
माया महाशक्तिर्महामयी॥७६॥
विश्वान्तःस्था
वियन्मूर्तिः भार्गवी सुरसुन्दरी।
सुरभिर्नन्दिनी
विद्या नन्दगोपतनूद्भवा॥७७॥
भारती परमानन्दा
परावरविभेदिका।
सर्वप्रहरणोपेता
काम्या कामेश्वरेश्वरी॥७८॥
अनन्तानन्तविभवा
हृल्लेखा कनकप्रभा।
कूष्माण्डा धनरत्नाढ्या
सुगन्धा गन्धदायि॥७९॥
त्रिविक्रमपदोद्भूता
चतुरास्या शिवोदया।
सुदुर्लभा धनाध्यक्षा
धन्या पिङ्गललोचना॥८०॥
शान्ता प्रभा स्वरूपा
च पंकजायतलोचना।
इन्द्राक्षी हृदयान्तस्था
शिवा माता च सत्क्रिया॥८१॥
गिरिजा च सुगूढा
च नित्यपुष्टा निरन्तरा।
दुर्गा कात्यायनी
चण्डी चन्द्रिका कान्तविग्रहा॥८२॥
हिरण्यवर्णा जगती
जगद्यन्त्रप्रवर्तिका।
मन्दराद्रिनिवासा
च शारदा स्वर्णमालिनी॥८३॥
रत्नमाला रत्नगर्भा
व्युष्टिर्विश्वप्रमाथिनी।
पद्मानन्दा पद्मनिभा
नित्यपुष्टा कृतोद्भवा॥८४॥
नारायणी दुष्टशिक्षा
सूर्यमाता वृषप्रिया।
महेन्द्रभगिनी
सत्या सत्यभाषा सुकोमला॥८५॥
वामा च पंचतपसां
वरदात्री प्रकीर्तिता।
वाच्यवर्णेश्वरी
विद्या दुर्जया दुरतिक्रमा॥८६॥
कालरात्रिमहावेगा
वीरभद्रप्रिया हिता।
भद्रकाली जगन्माता
भक्तानां भद्रदायिनी॥८७॥
कराला पिङ्गलाकारा
कामभेत्री महामनाः।
यशस्विनी यशोदा
च षडध्वपरिवर्तिका॥८८॥
शंखिनी पद्मिनी
संख्या सांख्ययोगप्रवर्तिका।
चैत्रादिर्वत्सरारूढा
जगत्संपूरणीन्द्रजा॥८९॥
शुम्भघ्नी खेचराराध्या
कम्बुग्रीवा बलीडिता।
खगारूढा महैश्वर्या
सुपद्मनिलया तथा॥९०॥
विरक्ता गरुडस्था
च जगतीहृद्गुहाश्रया।
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी॥९१॥
जगत् त्रयारणी
सिद्धसंकल्पा कामदा तथा।
सर्वविज्ञानदात्री
चानल्पकल्मषहारिणी॥९२॥
सकलोपनिषद्गम्या
दुष्टदुष्प्रेक्ष्यसत्तनुः।
सद्वृत्ता लोकसंव्याप्ता
तुष्टिः पुष्टिः क्रियावती॥९३॥
विश्वामरेश्वरी
चैव भुक्तिमुक्तिप्रदायिनी।
शिवधृता लोहिताक्षी
सर्वमालाविभूषणा॥९४॥
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी।
अशेषध्येयमूर्तिश्च
देवतानां च देवता॥९५॥
वरांबिका गिरेः
पुत्री निशुंभविनिपातिनी।
सुवर्णा स्वर्णलसिताऽनंतवर्णा
सदाधृता॥९६॥
शांकरी शांतहृदया
अहोरात्रविधायिका।
विश्वगोप्त्री
गूढरूपा गुणपूर्णा च गार्ग्यजा॥९७॥
गौरी शाकंभरी सत्यसन्धा
संध्यात्रयीदृता।
सर्वपापविनिर्मुक्ता
सर्वबन्धविवर्जिता॥९८॥
सांख्ययोगसमाख्याता
अप्रमेया मुनीडिता।
विशुद्धसुकुलोद्भूता
बिन्दुनादसमादृता॥९९॥
शंभुवामांकगा चैव
शशितुल्यनिभानना।
वनमालाविराजंती
अनंतशयनादृता॥१००॥
नरनारायणोद्भूता
नरसिंही प्रकीर्तिता।
दैत्यप्रमाथिनी
शंखचक्रपद्मगदाधरा॥१०१॥
संकर्षणसमुत्पन्ना
अंबिका सज्जनाश्रया।
सुव्रता सुन्दरी
चैव धर्मकामार्थदायिनी॥१०२॥
मोक्षदा भक्तनिलया
पुराणपुरुषादृता।
महाविभूतिदाऽऽराध्या
सरोजनिलयाऽसमा॥१०३॥
अष्टादशाभुजाऽनादि
नीलोत्पलदलाक्षिणी।
सर्वशक्तिसमारूढा
धर्माधर्मविवर्जिता॥१०४॥
वैराग्यज्ञाननिरता
निरालोका निरिन्द्रिया।
विचित्रगहनाधारा
शाश्वतस्थानवासिनी॥१०५॥
ज्ञानेश्वरी पीतचेला
वेदवेदान्तपारगा।
मनस्विनी मन्युमाता
महामन्युसमुद्भवा॥१०६॥
अमन्युरमृतास्वादा
पुरन्दरपरिष्टुता।
अशोच्या भिन्नविषया
हिरण्यरजतप्रिया॥१०७॥
हिरण्यजननी भीमा
हेमाभरणभूषिता।
विभ्राजमाना दुर्ज्ञेया
ज्योतिष्टोमफलप्रदा॥१०८॥
महानिद्रा समुत्पत्तिरनिद्रा
सत्यदेवता।
दीर्घा ककुद्मिनी
पिङ्गजटाधारा मनोज्ञधीः॥१०९॥
महाश्रया रमोत्पन्ना
तमःपारे प्रतिष्ठिता।
त्रितत्वमाता त्रिविधा
सुसूक्ष्मा पद्मसंश्रया॥११०॥
शान्त्यतीतकलाऽतीतविकारा
श्वेतचेलिका।
चित्रमाया शिवज्ञानस्वरूपा
दैत्यमाथिनी॥१११॥
काश्यपी कालसर्पाभवेणिका
शास्त्रयोनिका।   
क्रियामूर्तिश्चतुर्वर्गदर्शिनी
संप्रकीर्तिता॥११२॥
नारायणी नरोत्पन्ना
कौमुदी कान्तिधारणी।
कौशिकी ललिता लीला
परावरविभाविनी॥११३॥
वरेण्याऽद्भुतमाहात्म्या
वडवा वामलोचना।
सुभद्रा चेतनाराध्या
शान्तिदा शन्तिवर्धिनी॥११४॥
जयादिशक्तिजननी
शक्तिचक्रप्रवर्तिका।
त्रिशक्तिजननी
जन्या षट्सूत्रपरिवर्णिता॥११५॥
सुधौतकर्मणाराध्या
युगान्तदहनात्मिका।
सङ्कर्षिणी जगद्धात्री
कामयोनिः किरीटिनी॥११६॥
एन्द्री त्रैलोक्यनमिता
वैष्णवी परमेश्वरी।
प्रद्युम्नजननी
बिंबसमोष्ठी पद्मलोचना॥११७॥
मदोत्कटा हंसगतिः
प्रचण्डा चण्डविक्रमा।
वृषाधीशा परात्मा
च विन्ध्यपर्वतवासिनी॥११८॥
हिमवन्मेरुनिलया
कैलासपुरवासिनी।
चाणूरहन्त्री नीतिज्ञा
कामरूपा त्रयीतनुः॥११९॥
व्रतस्नाता धर्मशीला
सिंहासननिवासिनी।
वीरभद्रादृता वीरा
महाकालसमुद्भवा॥१२०॥
विद्याधरार्चिता सिद्धसाद्ध्याराधितपादुका।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका
॥१२१॥
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी।
मनीषिणी सुधावाणी वीणावादनतत्परा॥१२२॥
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी
॥१२३॥
वसुप्रभा सुमाल्याप्तकन्धरा पंकजानना
परावरा वरारोहा सहस्रनयनार्चिता
॥१२४॥
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी
शिवप्रिया।
श्रीपदा श्रितकल्याणा श्रीधरार्धशरीरिणी
॥१२५॥
श्रीकलाऽनन्तदृष्टिश्च अक्षुद्राऽरातिसूदनी।
रक्तबीजनिहन्त्री च दैत्यसंघविमर्दिनी
॥१२६॥
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी।
सुकीर्तिर्महिता छिन्नसंशया रसवेदिनी
॥१२७॥
गुणाभिरामा नागारिवाहना निर्जरार्चिता
नित्योदिता स्वयंज्योतिः स्वर्णकाया
प्रकीर्तिता॥१२८॥
वज्रदण्डाङ्किता चैव तथाऽमृतसंजीविनी।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा॥१२९॥
मङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी।
गंधर्वी तरुणी चान्द्री खड्गायुधधरा
तथा॥१३०॥
सौदामिनी प्रजानन्दा  तथा प्रोक्ता  भृगूद्भवा।
एकानंगा च शास्त्रार्थकुशला धर्मचारिणी॥१३१॥
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया।
धर्मशक्तिर्धर्ममया धार्मिकानां
शिवप्रदा ॥१३२॥
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा
धर्मवर्ष्मा धर्मपूर्णा धर्मपारंगतान्तरा॥१३३॥
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या
धराधरा।
कपालिनी शाकलिनी कलाकलितविग्रहा॥१३४॥
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।
कंसप्राणहरा चैव युगधर्मधरा तथा॥१३५॥
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या
ध्येयविग्रहा।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता
॥१३६॥
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा।
पद्मासनगता प्रोक्ता खड्गबाणशरासना॥१३७॥
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता।
शतरूपा शतावर्ता वितता रासमोदिनी
॥१३८॥
सूर्येन्दुनेत्रा प्रद्युम्नजननी
सुष्ठुमायिनी।
सूर्यान्तरस्थिता चैव सुप्रतिष्ठितविग्रहा
॥१३९॥
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा
कात्यायनी चण्डिका च चण्डी हैमवती
तथा ॥१४०॥
दाक्षायणी सती चैव भवानी सर्वमङ्गला।
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी
॥१४१॥
योगनिद्रा योगभद्रा समुद्रतनया तथा।
देवप्रियंकरी शुद्धा भक्तभक्तिप्रवर्धिनी
॥१४२॥
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी
॥१४३॥
कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी
॥१४४॥
सुस्मितेन्दुमुखि नम्या जयाप्रियसखी
तथा।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना
॥१४५॥
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी।
कृत्या प्रहारिणी चैव मारणोच्चाटनी
तथा॥१४६॥
सुरासुरप्रवंद्याघ्रिर्मोहघ्नी ज्ञानदायिनी।
षड्वैरिनिग्रहकरी वैरिविद्राविनी
तथा ॥१४७॥
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका।
नारदस्तुतचारित्रा वरदेशा वरप्रदा
॥१४८॥
वामदेवस्तुता चैव कामदा सोमशेखरा
दिक्पालसविता भव्या भामिनी भावदायिनी
।१४९॥
स्त्रीसौभाग्यप्रदात्री च भोगदा
रोगनाशिनी।
व्योमगा भूमिगा चैव मुनिपूज्यपदांबुजा

वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता
॥१५०॥

THOUSAND NAMES OF SIVA – SIVA SAHASRANAMA

   

      श्री शिवसहस्रनामस्तोत्रम्
ध्यानम्
वन्दे शम्भुमुमापतिं
सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं
मृगधरं वन्दे पशूनांपतिम्
वन्दे सूर्यशशाङ्कवह्निनयनं
वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं
च वरदं वन्दे शिवं शंकरम्॥१॥
ओं स्थिरः स्थाणुः
प्रभुर्भीमः प्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः
सर्वः सर्वकरो भवः॥१॥
जटी चर्मी शिखण्डी
च सर्वाङ्गः सर्वभावनः।
हरश्च हरिणाक्षश्च
सर्वभूतहरः प्रभुः॥२॥
प्रवृत्तिश्च निवृत्तिश्च
नियतः शाश्वतो ध्रुवः।
श्मशानवासी भगवान्खचरो
गोचरोऽर्दनः॥३॥
अभिवाद्यो महाकर्मा
तपस्वी भूतभावनः।
उन्मत्तवेषः प्रच्छन्नः
सर्वलोकप्रजापतिः॥४॥
महारूपो महाकामी
वृषरूपो महायशाः।
महात्मा सर्वभूतात्मा
विश्वरूपो महाहनुः॥५॥
लोकपालोऽन्तर्हितात्मा
प्रसादो हयगर्दभिः।
पवित्रं च महांश्चैव
नियमो नियमाश्रितः॥६॥
सर्वकर्मा स्वयंभूत
आदिरादिकरो निधिः।
सहस्राक्षो विशालाक्षस्सोमो
नक्षत्रसाधकः॥७॥
चन्द्रस्सूर्यश्शनिः
केतुर्ग्रहो ग्रहपतिर्वरः।
अत्रिरत्र्यानमस्कर्ता
मृगबाणार्पणोऽनघः॥८॥
महातपा घोरतपा
अदीनो दीनसाधकः।
संवत्सरकरो मन्त्रः
प्रमाणं परमं तपः॥९॥
योगो योज्यो महाभीमो
महारेता महाबलः।
सुवर्णरेतास्सर्वज्ञः
सुबीजो बीजवाहनः॥१०॥
दशबाहुस्त्वनिमिषो
नीलकण्ठ उमापतिः।
विश्वरूपस्स्वयंश्रेष्ठो
बलवीरोऽबलो गणः॥११॥
गणकर्ता गणपतिर्दिग्वासाः
काम एव च।
मन्त्रवित् परमो
मन्त्रः सर्वभावकरो हरः॥१२॥
कमण्डलुधरो धन्वी
बाणहस्तः कपालवान्।
अशनी शतघ्नी खड्गी
पट्टिशी चायुधी महान्॥१३॥
स्रुवहस्तः सुरूपश्च
तेजस्तेजस्करो निधिः।
उष्णीषी च सुवक्त्रश्च
उदग्रो विनतस्तथा॥१४॥
दीर्घश्च हरिकेशश्च
सुतीर्थः कृष्ण एव च।
शृगालरूपः सिद्धार्थो
मुंडस्सर्वशुभंकरः॥१५॥
अजश्च बहुरूपश्च
गजधारी कपर्द्यपि।
ऊर्ध्वरेता ऊर्ध्वलिंग
ऊर्ध्वशायी नभस्थलः॥१६॥
त्रिजटी चीरवासाश्च
रुद्रः सेनापतिर्विभुः।
अहश्चरो नक्तंचरस्तिग्ममन्युः
सुवर्चसः॥१७॥
गजहा दैत्यहा कालो
लोकधाता गुणाकरः।
सिंहशार्दूलरूपश्च
आर्द्रचर्माम्बरावृतः॥१८॥
कालयोगी महानादः
सर्वकामश्चतुष्पथः।
निशाचरः प्रेतचारी
भूतचारी महेश्वरः॥१९॥
बहुभूतो बहुधरः
स्वर्भानुरमितो गतिः।
नृत्यप्रियो नित्यनर्तो
नर्तकस्सर्वलालसः॥२०॥
घोरो महातपाः पाशो
नित्यो गिरिरुहो नभः।
सहस्रहस्तो विनयो
व्यवसायोह्यतन्द्रितः॥२१॥
अधर्षणो धर्षणात्मा
यज्ञहा कामनाशकः।
दक्षयागापहारी
च सुसहो मध्यमस्तथा॥२२॥
तेजोऽपहारी बलहा
मुदितोऽर्थोऽजितोऽवरः।
गंभीरघोषो गंभीरो
गंभीरबलवाहनः॥२३॥
न्यग्रोधरूपो न्यग्रोधो
वृक्षकर्णस्थितिर्विभुः।
सुतीक्ष्णदशनश्चैव
महाकामो महाननः॥२४॥
विष्वक्सेनो हरिर्यज्ञः
संयुगापीडवाहनः।
तीक्ष्णतापश्च
हर्यश्वः सहायः कर्मकालवित्॥२५॥
विष्णुप्रसादिको
यक्षः समुद्रो वडवामुखः।
हुताशनसहायश्च
प्रशान्तात्मा हुताशनः॥२६॥
उग्रतेजा महातेजा
जन्यो विजयकालवित्।
ज्योतिषामयनं सिद्धिस्सर्वग्रह
एव च॥२७॥
शिखी मुंडी जटी
ज्वाली मूर्तिजो मूर्धगो बली।
वेणवी पणवी ताळी
खली कालकटंकटः॥२८॥
नक्षत्रविग्रहमतिः
गुणबुद्धिर्लयोऽगमः।
प्रजापतिर्विश्वबाहुर्विभागस्सर्वगोऽमुखः॥२९॥
विमोचनस्सुसरणो  हिरण्यकवचोद्भवः।
मेढ्रजो बलचारी
च महीचारी स्रुतस्तथा॥३०॥
सर्वतूर्यनिनादी
च सर्वातोद्यपरिग्रहः।
व्यालरूपो गुहावासी
गुहो माली तरंगवित्॥३१॥
त्रिदशस्त्रिकालधृत्
कर्म सर्वबन्धविमोचनः।
बन्धनस्त्वसुरेन्द्राणां
युधिशत्रुविनाशनः॥३२॥
सांख्यप्रसादः
दुर्वासाः सर्वसाधुनिषेवितः।
प्रस्कन्दनो विभागज्ञोऽतुल्यो
यज्ञविभागवित्॥३३॥
सर्ववासः सर्वचारी
दुर्वासा वासवोऽमरः।
हैमो हेमकरोऽयज्ञः
सर्वधारी धरोत्तमः॥३४॥
लोहिताक्षो महाक्षश्च
विजयाक्षो विशारदः।
संग्रहो निग्रहः
कर्ता सर्पचीरनिवासनः॥३५॥
मुख्योऽमुख्यश्च
देहश्च काहलिः सर्वकामदः।
सर्वकालप्रसादश्च
सुबलो बलरूपधृत्॥३६॥
सर्वकामवरश्चैव
सर्वदः सर्वतोमुखः।
आकाशनिर्विरूपश्च
निपातीह्यवशः खगः॥३७॥
रौद्ररूपोंशुरादित्यो
बहुरश्मिः सुवर्चसी।
वसुवेगो महावेगो
मनोवेगो निशाचरः॥३८॥
सर्ववासी श्रियावासी
उपदेशकरोऽकरः  ।
मुनिरात्मनिरालोकः
सभग्नश्च सहस्रदः॥३९॥
पक्षी च पक्षरूपश्च
अतिदीप्तो विशांपतिः।
उन्मादो मदनः कामोह्यश्वत्थोऽर्धकरो
यशः॥४०॥
वामदेवश्च वामश्च
प्राग्दक्षिणश्च वामनः।
सिद्धयोगी महर्षिश्च
सिद्धार्थः सिद्धसाधकः ॥४१॥
भिक्षुश्च भिक्षुरूपश्च
विपणो मृदुरव्ययः।
महासेनो विशाखश्च
षष्टिभागो गवांपतिः॥४२॥
वज्रहस्तश्च विष्कंभी
चमूस्तम्भन एव च।
वृत्तावृत्तकरस्तालो
मधुर्मधुकलोचनः॥४३॥
वाचस्पत्यो वाजसेनो
नित्यमाश्रमपूजितः।
ब्रह्मचारी लोकचारी
सर्वचारी विचारवित्॥४४॥
ईशान ईश्वरः कालो
निशाचारी पिनाकवान्।
निमित्तस्थो निमित्तं
च नन्दिर्नन्दकरो हरिः॥४५॥
नन्दीश्वरश्च नन्दी
च नन्दनो नन्दिवर्धनः।
भगहारी निहन्ता
च कालो ब्रह्मा पितामहः॥४६॥
चतुर्मुखो महालिंगश्चारुलिंगस्तथैव
च।
लिंगाध्यक्षः सुराध्यक्षो
योगाध्यक्षो युगावहः॥४७॥
बीजाध्यक्षो बीजकर्ता
अध्यात्मानुगतो बलः।
इतिहासः सकल्पश्च
गौतमोऽथ निशाकरः॥४८॥
दंभोऽह्यदम्भो
व्यदम्भो वश्यो वशकरः कलिः।
लोककर्ता पशुपतिर्महाकर्ता
ह्यनौषधः॥४९॥
अक्षरं परमं ब्रह्म
बलवच्छक्र एव च।
नीतिर्ह्यनीतिः
शुद्धात्मा शुद्धो मान्यो गतागतः॥५०॥
बहुप्रसादः सुस्वप्नो
दर्पणोऽथत्वमित्रजित्।
वेदकारो मन्त्रकारो
विद्वान् समरमर्दनः॥५१॥
महामेघनिवासी च
महाघोरो वशीकरः।
अग्निज्वालो महाज्वालो
अतिधूम्रो हुतो हविः॥५२॥
वृषणः शंकरो नित्यं
वर्चस्वी धूमकेतनः।
नीलस्तथाऽङ्गलुब्धश्च
शोभनो निरवग्रहः॥५३॥
स्वस्तिदः स्वस्तिभावश्च
भागी भागकरो लघुः।
उत्संगश्च महांगश्च
महागर्भपरायणः॥५४॥
कृष्णवर्णः सुवर्णश्च
इन्द्रियं सर्वदेहिनां।
महापादो महाहस्तो
महाकायो महायशाः॥५५॥
महामूर्धा महामात्रो
महानेत्रो निशालयः।
महान्तको महाकर्णो
महोष्ठश्च महाहनुः॥५६॥
महानासो महाकम्बुर्महाग्रीवः
श्मशानभाक्।
महावक्षा महोरस्कोह्यन्तरात्मा
मृगालयः॥५७॥
लम्बनो लम्बितोष्ठश्च
महामायः पयोनिधिः।
महादन्तो महादंष्ट्रो
महाजिह्वो महामुखः॥५८॥
महानखो महारोमा
महाकेशो महाजटः।
प्रसन्नश्च प्रसादश्च
प्रत्ययो गिरिसाधनः॥५९॥
स्नेहनोऽस्नेहनश्चैव
अजितश्च महामुनिः।
वृक्षाकारो वृक्षकेतुरनलो
वायुवाहनः    ॥६०॥           
गण्डली मेरुधन्वा
च देवाधिपतिरेव च।
अथर्वशीर्षः सामास्य
ऋक्सहस्रामितेक्षणः॥६१॥
यजुः पादभुजो गुह्यः
प्रकाशो जंगमस्तथा।
अमोघार्थः प्रसादश्च
अभिगम्यः सुदर्शनः॥६२॥
उपकारः प्रियः
सर्वः कनकः कांचनच्छविः।      
नाभिर्नन्दिकरो
भावः पुष्करस्थपतिः स्थिरः॥६३॥
द्वादशास्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः।
नक्तं कलिश्च कालश्च
मकरः कालपूजितः॥६४॥
सगणो गणकारश्च
भूतवाहनसारथिः।
भस्माशयो भस्मगोप्ता
भस्मभूतस्तरुर्गणः॥६५॥
लोकपालस्तथाऽलोको
मदात्मा सर्वपूजितः।
शुक्लस्त्रिशुक्लः
सम्पन्नः शुचिर्भूतनिषेवितः॥६६॥
आश्रमस्थः क्रियावस्थो
विश्वकर्ममतिर्वरः।
विशालशाखस्ताम्रोष्ठो
ह्यम्बुजालः सुनिश्चलः॥६७॥
कपिलः कपिश शुक्ल
आयुश्चैव परोऽपरः।
गन्धर्वोह्यदितस्तार्क्ष्यः
सुविश्रेय सुशारदः॥६८॥
परश्वधायुधो देवो
अनुकारी सुबान्धवः।
तुम्बवीणो महाक्रोध
ऊर्ध्वरेता जलेशयः॥६९॥
उग्रो वंशकरो वंशो
वंशनादो ह्यनिन्दितः।
सर्वांगरूपो मायावी
सुहृदो ह्यनिलोऽनलः॥७०॥
बन्धनो बन्धकर्ता
च सुबन्धनविमोचनः।
सुयज्ञारिः सकामारिर्महादंष्ट्रो
महाऽयुधः॥७१॥
बहुधा निन्दितः
शर्वः शंकरः शंकरोऽधनः।
अमरेशो महादेवो
विश्वदेवः सुरारिहा॥७२॥
अहिर्बुध्न्योऽनिलाभश्च
चेकितानो हविस्तथा।
अजैकपाच्च कापाली
त्रिशंकुरजितः शिवः॥७३॥
धन्वन्तरिर्धूमकेतुः
स्कंदो वैश्रवणस्तथा।
धाता शक्रश्च विष्णुश्च
मित्रस्त्वष्टा ध्रुवो धरः॥७४॥
प्रभावः सर्वगो
वायुरर्यमा सविता रविः।
उषंगुश्च विधाता
च मान्धाता भूतभावनः॥७५॥
विभुर्वर्णविभावी
च सर्वकामगुणावहः।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः॥७६॥
बलवांश्चोपशान्तश्च
पुराणः पुण्यचञ्चुरी।
कुरुकर्ता कुरुवासी
कुरुभूतो गुणौषधः ॥७७॥
सर्वाशयो दर्भचारी
सर्वेषां प्राणिनां पतिः।
देवदेवः सुखासक्तः
सदसत्सर्वरत्नवित् ॥७८॥
कैलासगिरिवासी
च हिमवद्गिरिसंश्रयः।
कूलहारी कूलकर्ता
बहुविद्यो बहुप्रदः॥७९॥
वणिजो वर्धको वृक्षो
बकुलश्चन्दनच्छदः।
सारग्रीवो महाजत्रुरल्लोलश्च
महौषधः॥८०॥
सिद्धार्थकारी
सिद्धार्थः छन्दो व्याकरणोत्तरः।
सिंहनादः सिंहदंष्ट्रः
सिंहगः सिंहवाहनः॥८१॥
प्रभावात्मा जगत्कालस्थलो
लोकहितस्तरुः।
सारंगो नवचक्रांगः
केतुमाली सभावनः॥८२॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः।
वाहिता सर्वभूतानां
निलयश्च विभुर्भवः॥८३॥
अमोघः संयतो ह्यश्वो
भोजनः प्राणधारणः।
धृतिमान् मतिमान्
दक्षः सत्कृतश्च युगाधिपः॥८४॥
गोपालिर्गोपतिर्ग्रामो
गोचर्मवसनो हरिः।
हिरण्यबाहुश्च
तथा गुहापालः प्रवेशिनां॥८५॥
प्रकृष्टारिर्महाहर्षो
जितकामो जितेन्द्रियः।
गान्धारश्च सुवासश्च
तपस्सक्तो रतिर्नरः॥८६॥
महागीतो महानृत्यो
ह्यप्सरोगणसेवितः।
महाकेतुर्महाधातुर्नैकसानुचरश्चलः॥८७॥
आवेदनीय आदेशः
सर्वगन्धसुखावहः।
तोरणस्तारणो वातः
परिधी पतिखेचरः॥८८॥
संयोगो वर्धनो
वृद्धो अतिवृद्धो गुणाधिकः।
नित्यात्मा च सहायश्च
देवासुरपतिः पतिः॥८९॥
युक्तश्च युक्तबाहुश्च
देवोदिविसुपर्वणः।
आषाढश्च सुषाढश्च
ध्रुवोऽथ हरिणो हरः॥९०॥
वपुरावर्तमानेभ्यो
वसुश्रेष्ठो महापथः।
तिरोहारी विमर्शश्च
सर्वलक्षणलक्षितः॥९१॥
अक्षश्च रथयोगी
च सर्वयोगी महाबलः।
समाम्नायोऽसमाम्नायस्तीर्थदेवो
महारथः ॥९२॥
निर्जीवो जीवनो
मन्त्रः शुभाक्षो बहुकर्कशः।
रत्नप्रभूतो रत्नांगो
महार्णवनिपानवित्  ॥९३॥
मूलं विशालो ह्यमृतो
व्यक्ताव्यक्तस्तपोनिधिः।
आरोहणोऽधिरोहश्च
शीलधारी महायशाः॥९४॥
सेवाकल्पो महाकल्पो
योगो युगकरो हरिः।
युगरूपो महारूपो
महानागहनो वधः॥९५॥
न्यायनिर्वपणः
पादः पण्डितो ह्यचलोपमः।
बहुमालो महामालः
शशीहरसुलोचनः॥९६॥
विस्तारो लवणः
कूपस्त्रियुगः सफलोदयः।
त्रिलोचनो विषण्णांगो
मणिविद्धो जटाधरः॥९७॥
बिन्दुर्विसर्गः
सुमुखः शरः सर्वायुधः सहः।
निवेदनः सुखाजातः
सुगन्धारो महाधनुः॥९८॥
गन्धपाली च भगवानुत्थानः
सर्वकर्मणां।
मन्थानो बहुलो
वायुः सकलः सर्वलोचनः॥९९॥
तलस्तालः करस्थली
ऊर्ध्वसंहननो महान्।
छत्रं सुच्छत्रश्च
विख्यातो लोकः सर्वाश्रयः क्रमः॥१००॥
मुंडो विरूपो विकृतो
दण्डी कुण्डी विकुर्वणः।
हर्यक्षः ककुभो
वज्री शतजिह्वः सहस्रपात्॥१०१॥
सहस्रमूर्धा देवेन्द्रः
सर्वदेवमयो गुरुः।
सहस्रबाहुः सर्वांगः
शरण्यः सर्वलोककृत्॥१०२॥
पवित्रं त्रिककुन्मन्त्रः
कनिष्ठः कृष्णपिंगलः।
ब्रह्मदण्डविनिर्माता
शतघ्नी पाशशक्तिमान्॥१०३॥
पद्मगर्भो महागर्भो
ब्रह्मगर्भो जलोद्भवः।
गभस्तिर्ब्रह्मकृत्ब्रह्मी
ब्रह्मविद् ब्रह्मणोगतिः॥१०४॥
अनन्तरूपो नैकात्मा
तिग्मतेजाः स्वयंभुवः।
ऊर्ध्वगात्मा    पशुपतिर्वातरंहा मनोजवः॥१०५॥
चन्दनी पद्मनालाग्रः
सुरभ्युत्तरणो नरः।
कर्णिकारमहास्रग्वी
नीलमौलिः पिनाकधृत्॥१०६॥
उमापतिरुमाकान्तो
जाह्नवीधृगुमाधवः।
वरो व्राहो वरदो
वरेण्यः सुमहास्वनः॥१०७॥
महाप्रसादो दमनः
शत्रुहा श्वेतपिंगलः।
वीतात्मा परमात्मा
च प्रयतात्मा प्रधानधृत्॥१०८॥
सर्वपार्श्वमुखस्त्र्यक्षो
सर्वसाधारणो वरः।
चराचरात्मा सूक्ष्मात्मा
अमृतो गोवृषेश्वरः॥१०९॥
साध्यर्षिर्वसुरादित्यो
विवस्वान् सविताऽमृतः।
व्यासः सर्गः सुसंक्षेपो
विस्तरः पर्ययो नरः॥११०॥
ऋतुः संवत्सरो
मासः पक्षः संख्यासमापनः।
कला काष्ठा लवा
मात्रा मुहूर्ताहः क्षपाः क्षणाः॥१११॥
विश्वक्षेत्रं
प्रजाबीजं लिंगमाद्यस्तुनिर्गमः।
सदसद्व्यक्तमव्यक्तं
पिता माता पितामहः॥११२॥
स्वर्गद्वारं प्रजाद्वारं
मोक्षद्वारं त्रिविष्टपं।
निर्वाणं ह्लादनश्चैव
ब्रह्मलोकः परागतिः॥११३॥
देवासुरविनिर्माता
देवासुरपरायणः।
देवासुरगुरुर्देवो
देवासुरनमस्कृतः॥११४॥
देवासुरमहामात्रो
देवासुरगणाश्रयः।
देवासुरगणाध्यक्षो
देवासुरगणाग्रणीः॥११५॥
देवादिदेवो देवर्षिर्देवासुरवरप्रदः।
देवासुरेश्वरो
विश्वो देवासुरमहेश्वरः॥११६॥
सर्वदेवमयोऽचिन्त्यो
देवतात्माऽऽत्मसम्भवः।
उद्भित् त्रिविक्रमो
वैद्यो विरजो नीरजोऽमरः॥११७॥
ईड्यो हस्तीश्वरो
व्याघ्रो देवसिंहो नरर्षभः।
विबुधोऽग्रवरः
सूक्ष्मः सर्वदेवस्तपोमयः॥११८॥
सुयुक्तः शोभनो
वज्री प्रासानां प्रभवोऽव्ययः।
गुहः शान्तो निजः
सर्गः पवित्रं सर्वपावनः॥११९॥
शृंगी शृंगप्रियो
बभ्रू राजराजो निरामयः।
अभिराम सुरगणो
विरामः सर्वसाधनः॥१२०॥
ललाटाक्षो विश्वदेवो
हरिणो ब्रह्मवर्चसः।
स्थावराणां पतिश्चैव
नियमेन्द्रियवर्धनः॥१२१॥
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः
सत्यव्रतः शुचिः।
व्रताधिपः परंब्रह्म
भक्तानां परमागतिः॥१२२॥
विमुक्तो मुक्ततेजाश्च
श्रीमान् श्रीवर्धनो जगत् ॥१२३॥
 

SRIGOPALA SAHASRANAMA STOTRAM

        श्रीगोपालसहस्रनामस्तोत्रम्
पार्वत्युवाच
कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम्।
ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः॥१॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुशिवादिभिः
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥
आश्चर्यमिदमत्यन्तं जायते मम शङ्कर।
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शङ्क्रर॥३॥
श्रीमहादेव उवाच
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे।
रहस्यातिरहस्यं यत्पृच्छसि वरानने॥४॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं पारिपृच्छसि।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥
दत्ते सिद्धिहानि स्यात्तस्माद्यत्नेन गोपयेत्।
इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥६॥
धनरत्नौघमाणिक्यतुरङ्गमगजादिकम्।
ददाति स्मरणादेव महामोक्षप्रदायकम्॥७॥
तत्तेऽहं संप्रवक्ष्यामि शृणुष्वावहिता प्रिये
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः॥८॥
संसारसागरोत्तारकारणाय सदा नृणाम्।
श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥
निरञ्जनो निराकारो भक्तानां प्रीतिकामदः।
वृन्दावनविहाराय गोपालं रूपमुद्वहन्॥११॥
मुरलीवादनाधारी राधायै प्रीतिमावहन्
अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः॥१२॥
श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः।
धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः।
ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि॥१४॥
जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका।
तया सार्धं वचः कृत्वा ततो जातो महीतले ॥१५॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम्।
एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम्॥१६॥
गौरतेजो विना यस्तु श्यामतेजः समर्चयेत्।
जपेद्वा ध्ययते वापि भवेत्पातकी शिवे ॥१७॥
ब्रह्महा सुरापी स्वर्णस्तेयी पञ्चमः।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्वरि॥१८॥
तस्माज्ज्योतिरभूद्द्वेधा रधामाधवरूपकम्।
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥१९॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले।
ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥
निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय ॥२१॥
ततो नारदतः सर्वं विरला वैष्णवास्तथा।
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥
शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥२३॥
ध्यानम्
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुः करे कङ्कणम्।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे मुक्तावली
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥१॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम्।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥२॥
           श्रीगोपालसहस्रनामस्तोत्रम्
ऊं क्लीं देवः कामदेवः कामबीजशिरोमणिः।
श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः ॥१॥
धरणीपालको धन्यः पुण्डरीकः सनातनः।
गोपतिर्भूपतिः शास्ता प्रहर्ता  वितोश्वमुखः॥२॥
आदिकर्ता महाकर्ता महाकालः प्रतापवान्।
जगज्जीवो जगद्धाता जगद्भर्ता  जगद्वसुः॥३॥
मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान्।
नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥४॥
गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः।
कमलामुखलोलाक्षः पुण्डरीकशुभावहः ॥५॥
दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः।
गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः॥६॥
गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः।
नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥७॥
सर्वमङ्गलदाता सर्वकामप्रदायकः।
आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥८॥
गजगामी गजोद्धारी कामी कामकलानिधिः।
कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥९॥
मालाकारः कृपाकारः कोकिलास्वरभूषणः
रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥१०॥
सहस्राक्षपुरीभेत्ता महामारीविनाशनः।
शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥११॥
कुमारीवरदायी वरेण्यो मीनकेतनः
नरो नारायणो धीरो राधापतिरुदारधीः॥१२॥
श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा।
वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः॥१३॥
रेवतीरमणो रामश्चञ्चलश्चारुलोचनः।
रामायणशरीरोऽयं रामी रामः श्रियःपतिः ॥१४॥
शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः।
राधाराधयितो राधी राधाचित्तप्रमोदकः ॥१५॥
राधारतिसुखोपेतो राधामोहनतत्परः।
राधावशीकरो राधाहृदयाम्भोजषट्पदः॥१६॥
राधालिङ्गनसम्मोहो राधानर्तनकौतुकः।
राधासञ्जातसंप्रीती राधाकामफलप्रदः ॥१७॥
वृन्दापतिः कोशनिधिः कोकशोकविनाशकः।
चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥१८॥
रामो दाशरथी रामो भृगुवंशसमुद्भवः।
आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः॥१९॥
वृषभानुर्भवो भावः काश्यपिः करुणानिधिः।
कोलाहलो हली हाली हेली हलधरप्रियः ॥२०॥
राधामुखाब्जमार्ताण्डो भास्करो रविजो विधुः
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः॥२१॥
रोहिणीहृदयानन्दी वसुदेवात्मजो बली।
नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥२२॥
नागो नवाम्भो  विरुदो वीरहा वरदो बली।
गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥२३॥
परशुरामवचोग्राही वरग्राही शृगालहा।
दमघोषोपदेष्टा रथग्राही सुदर्शनः ॥२४॥
वीरपत्नीयशस्त्राता जराव्याधिविघातकः।
द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥२५॥
यमुनावेगसंहारी नीलाम्बरधरः प्रभुः।
विभुः शरासनो धन्वी गणेशो गणनायकः ॥२६॥
लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः
वामनो वामनीभूतो वमनो वमनारुहः ॥२७॥
यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः
उलूखली महामानी दामबद्धाह्वयी शमी ॥२८॥
भक्तानुकारी भगवान् केशवोऽचलधारकः।
केशिहा मधुहा मोही वृषासुरविघातकः ॥२९॥
अघासुरविघाती पूतनामोक्षदायकः।
कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी॥३०॥
अश्वमेधो वाजपेयो गोमेधो नरमेधवान्।
कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥३१॥
रविकोटिप्रतीकाशो वायुकोटिमहाबलः।
ब्रह्मा ब्रह्माण्डकर्ता कमलावाञ्छितप्रदः ॥३२॥

कमला कमलाक्षश्च कमलामुखलोलुपः।
कमलाव्रतधारी कमलाभः पुरन्दरः ॥३३॥
सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः।
तारकारिः सुरत्राता मारीचक्षोभकारकः ॥३४॥
विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः।
लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥३५॥
सीतानन्दकरो रामो वीरो वारिधिबन्धनः
खरदूषणसंहारी साकेतपुरवासनः ॥३६॥
चन्द्रावलीपतिः कूलः केशी कंसवधोऽमरः
माधवो मधुहा माध्वी माध्वीको माधवो मधुः ॥३७॥
मुञ्जाटवीगाहमानो धेनुकारिर्धरात्मजः
वंशीवटविहारी गोवर्धनवनाश्रयः॥३८॥
तथा तालवनोद्देशी भाण्डीरवनशङ्खहा।
तृणावर्तकथाकारी वृषभानुसुतापतिः ॥३९॥
राधाप्राणसमो राधावदनाब्जमधुव्रतः।
गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः॥४०॥
क्रीडाकमलसन्दोहो गोपिकाप्रीतिरञ्जनः।
रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥४१॥

कामः कामारिभक्तोऽयं पुराणपुरुषः कविः।
नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥४२॥

अम्बुजो ब्रह्मसाक्षी योगी दत्तवरो मुनिः।
ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥४३॥
पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः
गणानां त्राणकर्ता गणेशो ग्रहिलो ग्रही॥४४॥
गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः।
यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी॥४५॥
भ्रमरः कुन्तली कुन्तीसुतरक्षी महामखी।
यमुनावरदाता काश्यपस्य वरप्रदः ॥४६॥
शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः।
पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥४७॥
फाल्गुनः फाल्गुनसखो विराधवधकारकः
रुक्मिणीप्राणनाथश्च सत्यभामाप्रियंकरः॥४८॥
कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः।
अंकुशो भूसुरो भामो भामको भ्रामको हरिः ॥४९॥
सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः।
प्रद्युम्नो बलकर्ता प्रहर्ता दैत्यहा प्रभुः ॥५०॥
महाधनो महावीरो वनमालाविभूषणः।
तुलसीदामशोभाढ्यो जालन्धरविनाशनः॥५१॥
शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः।
रविस्तमोहा वह्निश्च वाडवो वडवानलः॥५२॥ 
दैत्यदर्पविनाशी गरुडो गरुडाग्रजः
गोपीनाथो महीनाथो वृन्दानाथोऽवरोधकः ॥५३॥
प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः।
गङ्गा यमुनारूपो गोदा वेत्रवती तथा ॥५४॥
कावेरी नर्मदा तापी गण्डकी सरयूस्तथा ।
राजसस्तामसः सत्त्वी सर्वाङ्गी सर्वलोचनः ॥५५॥
सुधामयोऽमृतमयो योगिनीवल्लभः शिवः।
बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥५६॥
वंशी वंशधरो लोको विलोको मोहनाशनः।
रवरावो रवो रावो बालो बालबलाहकः ॥५७॥
शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥५८॥
मोहिनीमोहनो मायी महामायो महामखी।
वृषो वृषाकपिः कालः कालीदमनकारकः ॥५९॥
कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः।
कोमलो वारुणो राजा जलजो जलधारकः ॥६०॥
हारकः सर्वपापघ्नः परमेष्ठी पितामहः।
खड्गधारी कृपाकारी राधारमणसुन्दरः ॥६१॥
द्वादशारण्यसम्भोगी शेषनागफणालयः ।
कामः श्यामः सुखः श्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥६२॥
हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।
गोपालीचित्तहर्ता च कर्ता संसारतारकः ॥६३॥
आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।
साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः ॥६४॥
रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।
वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥६५॥
स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः।
गोवर्धनो  वर्धनीयो वर्धनी वर्धनप्रियः ॥६६॥
वर्धन्यो वर्धनो वर्धी वार्धिन्यः सुमुखप्रियः।
वर्धितो वृद्धको वृद्धो  वृन्दारकजनप्रियः ॥६७॥
गोपालरमणीभर्ता साम्बकुष्ठविनाशनः।
रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः ॥६८॥
श्रीकर्ता विश्वभर्ता च नरो नारायणो बली।
गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥६९॥
व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।
स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम् ॥७०॥
शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा।
ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥७१॥
कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः।
कृष्णः कामी सदाकृष्णः समस्तप्रियकारकः॥७२॥
नन्दो नन्दी महानन्दी मादी मादनकः किली।
मिली हिली गिली गोली गोलालयो गुली ॥७३॥
गुग्गुली मारकी  शाखी वटः पिप्पलकः कृती।
म्लेच्छहा कालहर्ता च यशोदायश एव च॥७४॥
अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः।
हंसो नारायणो लीलो नीलो भक्तिपरायणः॥७५॥
जानकीवल्लभो रामो विरामो विघ्ननाशनः।
सहस्रांशुर्महाभानुर्वीरबाहुर्महोदधिः ॥७६॥
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
गोकुलानन्दकारीच प्रतिज्ञापरिपालकः ॥७७॥
सदारामः कृपारामो  महारामो धनुर्धरः।
पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः॥७८॥
कम्बलाश्वतरो रामो रामायणप्रवर्तकः।
द्यौर्दिवो दिवसो दिव्यो भव्यो भाविभयापहः ॥७९॥
पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान्।
विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥८०॥
मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः
यमो यमारिर्यमनो यामी यामविधायकः ॥८१॥
वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः।
ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः ॥८२॥
अम्बुजाक्षो महायक्षो दक्षश्चितामणिः प्रभुः।
मणिर्दिनमणिश्चैव केदारो बदराश्रयः ॥८३॥
बदरीवनसंप्रीतो व्यासः सत्यवतीसुतः।
अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः ॥८४॥
चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।
श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥८५॥
श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः।
वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥८६॥
नारायणः परं धाम देवदेवो महेश्वरः ।
चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥८७॥
भगवान्सर्वभूतेशो गोपालः सर्वपालकः।
अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरज्जनः ॥८८॥
निराधारो निराकारो निराभासो निराश्रयः।
पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥८९॥
क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः।
विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥९०॥
देवकीगर्भसंभूतो यशोदावत्सलो हरिः।
शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥९१॥
अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः।
निर्वाणनायको नित्यो नीलजीमूतसन्निभः॥९२॥
कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः।
हृषीकेशः पीतवासो वसुदेवप्रियात्मजः ॥९३॥
नन्दगोपकुमारार्यो नवनीताशनः प्रभुः।
पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः॥९४॥
अनिरुद्धश्चक्ररथः शार्ङ्गपाणिश्चतुर्भुजः।
गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥९५॥
वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः
तृणावर्तान्तको भीमो साहसो बहुविक्रमः॥९६॥
शकटासुरसंहारी बकासुरविनाशनः।
धेनुकासुरसङ्घातः पूतनारिर्नृकेसरी ॥९७॥
पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः ।
अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥९८॥
धन्यो मान्यो भवो भावः धीरः शान्तो जगद्गुरुः ।
अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवतागुरुः ॥९९॥
क्षीराब्धिशयनो धाता लक्ष्मीवान् लक्ष्मणाग्रजः।
धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥१००॥
लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।
कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥१०१॥
मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः ।
फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥१०२॥
इन्दीवरदलश्यामो बर्हिबर्हावतंसकः।
मुरलीनिनदाह्लादो दिव्यमाल्याम्बराश्रयः ॥१०३॥
सुकपोलयुगः सुभ्रूयुगलः सुललाटकः ।
कम्बुग्रीवो विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥१०४॥
पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।
कलङ्करहितः शुद्द्धो दुष्टशत्रुनिबर्हणः॥१०५॥
किरीटकुण्डलधरः कटकाङ्गदमण्डितः ।
मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥१०६॥
मञ्जीररञ्जितपदः सर्वाभरणभूषितः ।
विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥१०७॥
गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः।
समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥१०८॥
यमुनातीरसञ्चारी राधामन्मथवैभवः ।
गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥१०९॥
शृङ्गारमूर्तिः श्रीधाम तारको मूलकारणम् ।
सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥११०॥
नरकासुरहारी च मुरारिर्वैरिमर्दनः।
आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखरः ॥१११॥
जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः।
पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥११२॥
रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः।
मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥११३॥
सुधाकरकुलेजातोऽनन्तप्रबलविक्रमः ।
सर्वसौभाग्यसंपन्नो द्वारकायामुपस्थितः ॥११४॥
भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।
सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥११५॥
वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः ।
गोवर्धनधरो नाथः सर्वजीवदयापरः ॥११६॥
मूर्तिमान्सर्वभूतात्मा आर्तत्राणपरायणः।
सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥११७॥
षड्गुणैश्वर्यसंपन्नः पूर्णकामो धुरन्धरः।
महानुभावः कैवल्यदायको लोकनायकः॥११८॥
आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः।
असमानः समस्तात्मा शरणागवत्सलः ॥११९॥
उत्पत्तिस्थितिसंहारकारणं  सर्वकारणम् ।
गम्भीरः सर्वभावज्ञः  सच्चिदानन्दविग्रहः ॥१२०॥
विष्वक्सेनः सत्यसंधः सत्यवान्सत्यविक्रमः ।
सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः ॥१२१॥
आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः।
कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥१२२॥
भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः ।
दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥१२३॥
भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।
कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः॥१२४॥
नारसिंहो महावीरः स्तम्भजातो महाबलः।
प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥१२५॥
उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः।
गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः॥१२६॥
शेषपर्यङ्कशयनो वैनतेयरथो जयी ।
अव्याहतबलैश्वर्यसंपन्नः पूर्णमानसः ॥१२७॥
योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।
योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥१२८॥
नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।
सुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥१२९॥
देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः।
सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥१३०॥
तत्त्वत्रयात्मकोऽव्यक्तः कुण्डलीसमुपाश्रितः ।
ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१॥
श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥१३२॥
समस्तभुवनाधारः समस्तप्राणरक्षकः।
समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः॥१३३॥
नित्योत्सवो नित्यसौख्यः नित्यश्रीर्नित्यमङ्गलः।
व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ १३४॥
पूर्णानन्दघनीभूतो गोपवेषधरो हरिः।
कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥१३५॥
गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः।
वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥१३६॥
बालक्रीडासमासक्तो नवनीतस्य तस्करः ।
गोपालकामिनीजारश्चोरजारशिखामणिः ॥१३७॥
परं ज्योतिः पराकाशः परावासः परिस्फुटः ।
अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥१३८॥
सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।
विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥१३९॥
भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः।
भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥१४०॥
भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः ।
भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥१४१॥
अपारकरुणासिन्धुर्भगवान्भक्ततत्परः ॥१४२॥
॥इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनामस्तोत्रं
संपूर्णम्॥
           अथ माहात्म्यम्
इति श्रीराधिकानाथसहस्रं नामकीर्तनम्।
स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम् ॥१॥
वैष्णवानां प्रियकरं महारोगनिवारणम्।
ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥२॥
परद्रव्यापहरणं परद्वेषसमन्वितम् ।
मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥३॥
सहस्रनामपठनात्सर्वं नश्यति तत्क्षणात् ।
महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान्॥४॥
कार्तिक्यां संपठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।
पीताम्बरधरो धीमान्सुगन्धिपुष्पचन्दनैः ॥५॥
पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च ।
राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥६॥
शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् ।
तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥७॥
रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।
ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥८॥
यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् ।
कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे ॥९॥
नारदाय मया प्रोक्तं नारदेन प्रकाशितम्।
मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥१०॥
गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन।
शठाय पापिने चैव लम्पटाय विशेषतः॥११॥
न दातव्यं न दातव्यं न दातव्यं कदाचन।
देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥१२॥
गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
अश्वमेधसहस्रस्य फलं पाठे भवेद् ध्रुवम् ॥१३॥
एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः ।
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम्॥१४॥    
तत आरम्भकर्ताऽस्मात् सर्वं प्राप्नोति मानवः ।
शतावृत्तं सहस्रं च यः पठेद्वैष्णवो जनः ॥१५॥

श्रीवृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् ।
यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥१६॥

न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित्।
सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः ॥१७॥

श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा ।
गृहे यत्र सहस्रं च नाम्नां तिष्ठति पूजितम् ॥१८॥
॥इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनामस्तोत्रस्य
माहात्म्यं संपूर्णम्॥  

 
   

INTRODUCTION TO LALITA SAHASRANAMA STOTRA

                       Introduction to Lalita Sahasranama stotra
Lalita Sahasranama, thousand names of Goddess  Lalita, starts with the name ‘shreemata’, the Divine Mother. We may as well call this ‘thousand names of the Divine Mother’.  Lalita sahasranama stotra is embedded in the very heart of Brahmanda Purana. According to this Purana these names were  authored by Vamshinee and other vagdevis (the presiding deities of speech) as ordered by Lalita Devi who, in her infinite mercy, wanted her devotees to attain Her by chanting these names.  Because of the very secret nature of these names it was named ‘Rahasya nama sahasram’.
Just as Vishnu Sahasranama is sacred for the Vaishnavas,  Lalita Sahasranama  is sacred for the shaktas, worshippers of the Divine Mother.  Many of the names in Vishnu Sahasranama   are repeated.  For example, pranadah and sreeman  occur four times each. The eleven names  ajah, padmanabhah, pranah, bhoktaa, madhuh, vasuh, vaasudevah, vishnuh, veerahaa, veerah, satyah appear three times each. Seventy seven names occur twice each, some examples being achyutah, anaghah, anantah, analah, anirdeshyavapuh, aniruddhah, anirvinnah, anilah, aparaajitah, amitavikrmah, ameyaatmaa, amoghah,  akshobhyah etc. This is not considered improper as the same name has different meanings each time it is used..  This is because the words  are capable of being interpreted differently each time, a unique property found in the Sanskrit Language.
No name is repeated in the Lalita sahasranama.  Moreover in the lalita sahasranama stotra there are no conjunctions like cha, api cha,  eva cha  all meaning ‘and’ in English. However these conjunctions do occur in a few places in Vishnu sahasranama stotra as in  ‘putatma paramatma cha’,  ‘kshetragnokshara eva cha’, ‘adrushyo vyaktarupashcha’
‘vishnu sahasranama’  is one of the so called five jewels (pancha ratnaani) of Mahabharat, the Gita, Vishnu sahasranama, Bhishma stavarajah, anusmruti  and Gajendramoksham.  Lalita sahasranama is the very  crest jewel of Brahmanda Purana.
Vallabhacharya,  the great Vaishnava saint, says in the first verse of his Madhurashtakam :
                अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
                हृदयं मधुरं गमनं मधुरं मथुराधिपतेरखिलं मधुरं  ॥      
      Adharam madhuram vadanam madhuraam
         nayanam madhuram hasitm madhuram |
         hrudayam madhuram gamanam madhuram
         madhuradhipaterakhilam madhuram ||
Lips are sweet, face is sweet, eyes are sweet, smile is sweet, heart is sweet, the gait is sweet-  the Lord of Mathura, Krishna’s everything is sweet.  All the eight verses in this madhurashtakam end with the refrain ‘madhuradhipaterakhilam madhuram’. Krishna is the very embodiment of sweetness.
The same idea  is expressed by adi sankara  in the following sloka in his  Tripurasundari vedapada stotram
 ललितेति सुधापूरमाधुरीचोरमम्बिके |
  तव नामास्ति यतीन जिह्वा मे मधुमत्तमा ||
 
 Laliteti sudhaapoora maadhureechoramambike |
 Tava naamaasti yattena jihwaa me madhumattamaa ||
O Mother! Your name ‘lalita’  steals the very sweetness of  nectar.  The very utterance of this name is so sweet that my tongue, as it were, becomes steeped in honey.  The line ‘jihwaa me madhumattamaa’  is a vedic quotation from the mantra:
शरीरं मॆ विचर्षणं
जिह्वा मॆ मधुमत्तमा 
कर्णाभ्याम् भूरिविश्रुवम्
ब्रह्मण: कॊशॊऽसि मेधया पिहितः  
Shareeram me vicharshanam
Jihwaa me madhumattamaa 
Karnabhyaam bhoori vishruvam
Brahmanah kososi  medhayapihitah
Each of the verses ( 2 lines or 4 lines) in the  Tripurasundari vedapada stotram end with a different vedic quotation.
The name lalita  itself embodies the ideas of  beauty, grace, love, compassion, softness and other such delicate feminine qualities.  Adi Sankara, in his Soundarya Lahari, describes the quality of sweetness in the speech of Lalita Devi
विपञ्च्या गायन्ती विविधमपदानं पशुपतॆः
त्वयारब्धॆ वक्तुं चलितशिरसा साधु वचनॆ |
तदीयैर्माधुर्यैरपलपित तन्त्री कलरवां
निजां वीणां वाणी निचुलयति चॊलेन निभृतम् ||
  Vipanchyaa gayantee vividhamapadaanam pashupateh
  Twayaarabdhe vaktum chalitashirasaa saadhuvachane
  Tadeeyairmaadhuryairapalapita tantreekalaravaam
  Nijaam veenaam vaanee nichulayati cholena nibhrutam   
     
         Lalita Devi is holding court where all her retinue is assembled including Goddess of  Learning Vani and Goddess of wealth Lakshmi. Vani plays  the Veena praising the exploits of  Lord Shiva.  Lalita Devi  nods her head in approval and starts saying a few words of appreciation.  .But the few words uttered by Lalita,  who had not completed what she wanted to say,  were so sweet in themselves that, in comparison, Vani felt that the notes from her veena were jarring.  She quietly and quickly covers the instrument with its cloth and stops playing.  .  
Lalita also implies leela, playfulness as may be seen from the following names from the lalita Sahasranama:
लीलाकॢप्तब्रह्माण्डमण्डला –  creating (sustaining and destroying) all these worlds in the cosmos is nothing more than leela  ( child’s play) for her.
लीलाविग्रहधारिणी  – She playfully takes many forms (for killing the asuras and also for saving her devotees.) .  लीलाविनोदिनी – she revels in her playfulness.
She is gladdened by the exploits of sakti, Nityaa, baalaa, mantrinee, vaaraahee who are her own creations (लीलाविग्रहधारिणी) as described in the following names from the sahasranama :
               भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता
               नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका
               भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता
               मन्त्रिण्यंबाविरचितविषंगवधतोषिता
               विशुक्रप्राणहरणवाराहीवीर्यनन्दिता
Lalita Devi is happy to see the valour of shakti who is engaged in destroying the army of Bhandasura.  She sees with interest the exploits of Nitya and appreciates Baalaa’s efforts at finishing off the son of Bhandasura.   She is glad that Vishanga  has met his end at the hands of Mantrinee and Varahee  has taken the life of vishukra.
One of the names is करांगुलिनखोत्पन्ननारायणदशाकृतिः  meaning that the ten avataras  of Narayana (Vishnu)  emerged out of the nails of her ten fingers.
In Devi bhujamga stotra  Adi Sankara describes the leela of the Divine mother in the following sloka:
             विनोदाय चैतन्यमेकं विभज्य
             द्विधा देवि जीवः शिवश्चेति नाम्ना ।
             शिवस्यापि जीवत्वमापादयन्ती
             पुनर्जीवमेनं शिवं वा करोषि॥
O Mother!  Playfully you divide the One Consciousess (चैतन्य) into two, namely, jiva and shiva  thus bringing  jivatwa ( the state of being Jiva ) even to shiva. Then, by your grace,  you make the jiva Shiva again.  All this is your leela only.          
One of the names of Lalita Devi is ’पञ्चकृत्यपरायणा’ meaning she is engaged in five main occupations as part of her leela, Creation, Sustenance, Destruction, Covering (the Truth) and Anugraha (grace).  The following are these names
सृष्टिकर्त्री 
ब्रह्मरूपा
गोप्त्री
गोविन्दरूपिणी
संहारिणी
रुद्ररूपा
तिरोधानकरी
ईश्वरी
सदाशिवा
अनुग्रहदा
As Brahma the Mother creates the worlds( सृष्टिकर्त्री), as Vishnu she sustains them (गोप्त्री), as Rudra she annihilates them (संहारिणी), as Ishwari she conceals Herself (तिरोधानकरी)  and as Sadashivaa she blesses her devotees and reveals Herself to them. .
Lalita Devi is the repository of all auspicious qualities.  Inauspicious qualities don’t touch her.  She also does not allow such qualities to touch her devotees. The following names stand testimony to this statement:
नीरागा      She is without desires
रागमथनी’   She prevents desires from arising in the minds (of Her devotees)
निर्मदा      She is without conceit
मदनाशिनी   She destroys the conceit (in her devotees)
निर्मोहा      She is without delusion
मोहनाशिनी   She removes the delusions (of her devotees)
निर्ममा      She is without possessiveness
ममताहन्त्री   She wipes out possessiveness in her devotees
निष्पापा     She is without sin
पापनाशिनी   She  removes the sins of her devotees
निष्क्रोधा     She is without anger
क्रोधशमनी    She extinguishes the anger (of Her devotees)
निर्लोभा      She is without greed
लोभनाशिनी   She destroys the greed (of her devotees)
निस्संशया    She is without doubts
संशयघ्नी     She removes the doubts (of her devotees)
निर्भवा       She is without samsara (cycle of births and deaths)
भवनाशिनी    She frees (Her devotees) from samsara  
निर्भेदा       She is without any difference
भेदनाशिनी      She destroys the differences ( in Her devotees)
The following names in the Lalita Sahasranama eulogise bhakti, loving devotion to the Divine Mother:
भक्तसौभाग्यदायिनी  She gives Her devotees all good things in life
भक्तिप्रिया          She is pleased by devotion
भक्तिगम्या         She is attained by devotion
भक्तिवश्या         She is amenable to devotion
भक्तिमत्कल्पलतिका She is the wish-yielding tree to the devotee
भक्तमानसहंसिका    She revels as a swan in the mind-lake of the devotee
भक्तनिधि          She is like a treasure to her devotees
भक्तचित्तकेकिघनाघना She is like the dark clouds for the heart-peacock of the
                  Devotee (She gladdens the heart of her devotees)
भक्तहार्दतमोभेदभानुम- She is like the rays of the sun in dispelling the
द्भानुसन्ततिः         darkness (ignorance) in the heart of the devotee
Everything about Lalita Devi is the best and the greatest as brought out in the following names:
She is the consort of Maheshwara (माहेश्वरी),  she is the greatest goddess (महादेवी), her form is great because it is cosmic (महारूपा), she is worshipped by the great saints (महापूज्या), she destroys the greatest of sins (महापातकनाशिनी),
Her Maya is great (महामाया),  she is of supreme sattwic nature (महासत्त्वा), she has great strength (महाशक्तिः), she confers on her devotees the greatest bliss (महारतिः), her enjoyment is supreme (महाभोगा), Her authority is unchallenged (महैश्वर्या) ,Her valour is unsurpassed (महावीर्या), Her strength is great (महाबला), Her intelligence is the sharpest (महाबुद्धिः), He achievements are unparalleled (महासिद्धिः) and  She is greater than the great yogis (महायोगेश्वरेश्वरी).
The lalita sahasranama also describes the forms and the attributes of the Mother on which a sadhaka (practitioner) of Kundalini Yoga has to meditate at each of the chakras (psychical centres in the body) which are thought of as lotus-shaped as described in the following names:
मूलाधारांबुजारूढा   The Mother is seated in the (four-petal) Muladhara Lotus
पंचवक्त्रा          She has five faces
अस्थिसंस्थिता      She is the presiding deity of bones
अञ्कुशादिप्रहरणा    Her chief weapon is ankusha  
वरदादिनिषेविता     She is attended to by varada  and other shaktis of hers
मुद्गौदनासक्तचित्ता    She is fond of mudgaudana  (rice cooked with green grams)
साकिन्यंबास्वरूपिणी Sakinee is the name of the form she adopts in this chakra
स्वाधिष्ठानांबुजगता   She is seated in the (six-petal) Swadhishthana Lotus
चतुर्वक्त्रमनोहरा     With four faces she captivates the devotee’s heart. 
शूलाद्यायुधसंपन्ना    She is equipped with the trident as her chief weapon
पीतवर्णा           Her colour is yellow
अतिगर्विता         She is very proud
मेदोनिष्ठा           She is the presiding deity of the fat in the body.
मधुप्रीता           She is fond of madhu
बन्धिन्यादिसमन्विता She is waited upon by Bandhini and other shaktis of hers
दध्यन्नासक्तहृदया    She is fond of curd rice
काकिनीरूपधारिणी    kakinee is the name of the form she adopts in this chakra
मणिपूराब्जनिलया    She is seated in the (ten-petal) Manipura Lotus
वदनत्रयसंयुता       She has three faces
वज्रादिकायुधोपेता    vajrayudha is her chief weapon
डामर्यादिभिरावृता    She is surrounded by Damari and other Shaktis of hers
रक्तवर्णा           Her colour is red
मांसनिष्ठा          She is the
presiding deity of muscles
गुडान्नप्रीतमानसा   She is pleased with rice cooked with jaggery (gud)
समस्तभक्तसुखदा    She bestows happiness on all her devotees
लाकिन्यंबास्वरूपिणी  Lakinee is the name of the form she adopts in this chakra
आनाहताब्जनिलया     She is seated in the (twelve-petal) anahata Lotus
श्यामाभा             She is of dark complexion     
वदनद्वया             She has two faces
दंष्ट्रोज्ज्वला           She has bright white sharp canine teeth
अक्षमालादिधरा        She wears the akshamala among others
रुधिरसंस्थिता         She is the presiding deity of blood
कालरात्र्यादिशक्त्यौघवृता She is surrounded by Kalaratri  and other shaktis of hers
स्निग्धौदनप्रिया       She is fond of cooked rice with ghee
महावीरेन्द्रवरदा        She grants boons to Mahaveerendras
राकिण्यंबास्वरूपिणी   Rakinee is the name of the form she dons in this chakra
विशुद्धिचक्रनिलया     She is seated in the (sixteen-petal) visuddhi Lotus
आरक्तवर्णा          Her complexion is light red
त्रिलोचना           She has three eyes
खत्वांगादिप्रहरणा     She strikes with Khatwamga  weapon
वदनैकसमन्विता      She has one face.
पायसान्नप्रिया       She likes rice cooked in milk
त्वक्स्था            She is the presiding deity of the skin (sensation of touch)
पशुलोकभयंकरी      She is terror to those who, being human, live like animals.
अमृतादिमहाशक्तिसंवृता She is surrounded by Amrita and other shaktis of hers
डाकिनीश्वरी          Dakineeshwaree is the name of the form she dons in this
                   chakra
आज्ञाचक्राब्जनिलया   She is seated in the (two-petal) Ajna  Lotus   
शुक्लवर्णा           Her complexion is white
षडानना            She has six faces
मज्जासंस्था        She is the presiding deity of majja  which envelopes bones
हंसवतीमुख्यशक्तिसमन्विता She is attended on by hamsavati and other shaktis
रिद्रान्नैकरसिका    She likes rice cooked with turmeric
हाकिनीरूपधारिणी    She is known as Hakini  in this form
सहस्रदलपद्मस्था     She is stationed in the thousand-petal lotus
सर्ववर्णोपशोभिता    All the colours are in her
सर्वायुधधरा        She has all the weapons   
शुक्लसंस्थिता      She is presiding deity of semen
सर्वतोमुखी        She has faces looking out in all directions
सर्वौदनप्रीतचित्ता    She is pleased with all types of food prepared with rice.
याकिन्यंबास्वरूपिणी  She is known as Yakinee in this form
The Divine Mother has many more beautiful names in the Lalita Sahasranama Stotra.   A few more names are given below with their meanings:
ध्यानध्यातृध्येयरूपा    The act of meditation, the one who meditates and that
                    which is meditated upon  –   all three are nothing but  
                    Lalita Devi..  
धर्माधर्मविवर्जिता       She is beyond dharma or adharma (virtue or vice)
उन्मेष-निमिषोत्पन्न=विपन्न-भुननावलिः Whole worlds are created and annihilated
                                 by the wink of her eyes
आब्रह्मकीटजननी – She is the mother of right from Brahma to the lowest insect.
नामरूपविवर्जिता – she is without name or form
क्षयवृद्धिविनिर्मुक्ता – She is devoid of waning or waxing
पशुपाशविमोचिनी – She frees beings from the bondage of samsara
पंचकोशान्तरस्थिता – She is at the core of the five sheaths – ie. the
                  physical, the pranic, the mental, the intellectual and the 
                  bliss sheaths.
इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति
स्वरूपिणी                  She is the embodiment of will power, power of
                          knowledge and power of execution
सुखाराध्या                  She is easily worshipped and pleased  
देशकालापरिच्छिन्ना           She is not limited by space and time
सर्वोपाधिविनिर्मुक्ता            She is devoid of any limiting attributes
अनित्यतृप्ता                 She is pleased even by evanescent things like
                          a leaf, a flower, a fruit or even water
क्षिप्रप्रसादिनी                She is pleased very quickly
अंतर्मुखसमाराध्या            She can only be worshipped and pleased by
                          turning one’s senses inward   
बहिर्मुखसुदुर्लभा              She cannot be attained by those whose senses
                          are turned outward.
संसार-पङ्क-निर्मग्न-समुद्धरण-पण्डिता She is adept in extricating those who are
                               caught in the mire of samsara
व्याजकरुणामूर्तिः           Her mercy flows freely not waiting for any cause
The greatness of Lalita cannot be adequately described in a finite number of names. Adi Sankara in his Ananda Lahari  says “ O Bhavani ! when Brahma with his four faces, Siva with his five, Karthikeya with his six and Adisesha  with his one thousand faces are unable to praise you enough where is the occasion for  any one else to attempt this.”
              भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
              प्रजानामीशानः त्रिपुरमथनः पंचभिरपि ।
              न षड्भिः सेनानी दश शत मुखैरप्यहिपतिः
              तदन्येषां केषां कथय कथमस्मिन्नवसरः॥          
Sankara himself answers this question in his Devi Bhujanga Stotra:
              इति प्रेमभारेण किञ्चिन्मयोक्तं
              न बुद्ध्वैव तत्त्वं मदीयं त्वदीयं ।
              विनोदाय बालस्य मौर्ख्यं हि मातः
              तदेतत् प्रलाप स्तुतिं मे गृहाण ॥  
O Mother ! whatever little I have said, without knowing the Truth (Reality) about you or myself, is because of my deep love for you. Surely, the foolish actions of the child .cause only  amusement to the Mother (not anger).  Please therefore accept this prattle of a stotra composed by me .Finally  Sankara says:
        
              यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् ।
               यत्रैवे यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥
        Yatraiva yatraiva mano madeeyam tatraiva tatraiva tawa swarupam
         Yatraiva yatraiva shiro madeeyam tatraiva tatraiva padadway
O Mother! Wherever my mind is let there be Thy form and wherever my head is let there be Thy feet. ( In other words “O Mother! let my mind always dwell on your beautiful form and let my head always bow at your lotus-feet” )
 
 

THOUSAND NAMES OF LALITA – LALITA SAHASRANAMA

ललितासहस्रनामस्तोत्रम्

ध्यानश्लोकाः

सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥
   
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ।
  
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं ।
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं ।
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ ।
  
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां ।
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां ।
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ ।
 

श्री ललितासहस्रनामस्तोत्रम्

ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ।
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ।
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ।
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ।
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ।
वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ।
नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ।
कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ।
पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ।
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ।
निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ।
अनाकलितसादृश्यचिबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ।
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ।
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ।
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ।
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिङ्किणिकारम्यरशनादामभूषिता ।
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ।
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ।
नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ।
शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ।
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ।
सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ।
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ।
देवर्षिगणसङ्घातस्तूयमानात्मवैभवा ।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ।
सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ।
चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ।
किरिचक्ररथारूढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ।
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ।
भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ।
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ।
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ।
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ।
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ।
हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ।
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ।
मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा ।
कुलामृतैकरसिका कुलसङ्केतपालिनी ।
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ।
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ।
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ।
तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ।
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।
शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ।
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।
निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ।
निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ।
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निस्संशया संशयघ्नी निर्भवा भवनाशिनी ।
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ।
दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ।
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ।
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ।
महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्त्वा महाशक्तिर्महारतिः ।
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ।
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ।
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ।
चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी ।
महाचतुःषष्टिकोटियोगिनीगणसेविता ।
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ।
चराचरजगन्नाथा चक्रराजनिकेतना ।
पार्वती पद्मनयना पद्मरागसमप्रभा ।
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ।
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ।
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ।
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ।
भानुमण्डलमध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभसहोदरी ।
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ।
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ।
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ।
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ।
नारायणी नादरूपा नामरूपविवर्जिता ।
ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ।
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ।
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ।
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ।
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ।
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ।
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ।
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ।
तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोपहा ।
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ।
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ।
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ।
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ।
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ।
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ।
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ।
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ।
भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ।
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ।
चिच्छक्तिश्चेतनरूपा जडशक्तिर्जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजबृन्दनिषेविता ।
तत्त्वासना तत्वमयी पञ्चकोशान्तरस्थिता ।
निस्सीममहिमा नित्ययौवना मदशालिनी ।
मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ।
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ।
कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।
शान्तिः स्वस्तिमती कन्तिर्नन्दिनी विघ्ननाशिनी ।
तेजोवती त्रिनयना लोलाक्षी कामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ।
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ।
वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ।
विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ।
पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ।
अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ।
कालरात्र्यादिशक्त्योघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ।
मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ।
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ।
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्विता ।
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ।
मूलाधाराम्बुजारूढा पञ्चवक्त्रास्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ।
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ।
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ।
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ।
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।
स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ।
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बर्बरालका ।
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ।
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ।
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ।
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ।
पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मतृकावर्णरूपिणी ।
महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ।
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरी विद्या त्रिकूटा कामकोटिका ।
कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुप्रभा ।
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ।
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ।
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ।
कलात्मिका कलानाथा काव्यालापविनोदिनी ।
सचामररमावाणी सव्यदक्षिणसेविता ।
आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ।
क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ।
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ।
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ।
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ।
अष्टमूर्तिरजाजेत्री लोकयात्राविधायिनी ।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ।
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।
भाषारूपा बृहत्सेना भावाभावविवर्जिता ।
सुखाराध्या शुभकरी शोभनासुलभागतिः ।
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ।
राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ।
दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ।
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ।
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ।
कुलोत्तीर्णा भगाराद्ध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ।
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराद्ध्या शिवज्ञानप्रदायिनी ।
चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ।
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।
भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ।
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ।
महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ।
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ।
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ।
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ।
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ।
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ।
कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।
परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ।
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ।
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ।
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ।
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ।
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ।
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।
सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ।
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ।
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकताटङ्का लीलाविग्रहधारिणी ।
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ।
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ।
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ।
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ।
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ।
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ।
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्यपाटला ।
दक्षिणा दक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
कौलिनी केवलाऽनर्घ्यकैवल्यपददायिनी ।
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ।
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ।
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ।
पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ।
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ।
बन्धूककुसुमप्रख्या बालालीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ।
सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।
बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ।
दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ।
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ।
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ।
आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ।
श्री शिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
 
ॐ ।
 
एवं श्रीललितादेव्याः नाम्नां साहस्रकं विदुः ।
 

If you cannot see the audio controls, listen/download the audio file here

VISHNU SAHASRANAMA – THOUSAND NAMES OF VISHNU

      श्री विष्णुसहस्रनामस्तॊत्रम्
ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरॆशं
विश्वाकारं गगनसदृशं  मॆघवर्णं शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं यॊगिहृद्ध्यानगम्यं
वन्दॆ विष्णुं भवभयहरं सर्वलॊकैकनाथम्
मॆघश्यामं पीतकौशॆयवासं
श्रीवत्साङ्कं कौस्तुभॊद्भासिताङ्गम्
पुण्यॊपॆतं पुण्डरीकायताक्षं
विष्णुं वन्दॆ सर्वलॊकैकनाथम्
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहॆक्षणम्
सहारवक्षस्थलशॊभिकौस्तुभं
नमामिविष्णुं शिरसा चतुर्भुजम्
छायायां पारिजातस्य हॆमसिंहासनॊपरि
आसीनमंबुदश्याममायताक्षमलङ्कृतं
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रयॆ
ऒं विश्वं विष्णुर्वषट्कारॊ भूतभव्यभवत्प्रभुः
भूतकृत् भूतभृत्भावॊ भूतात्मा भूतभावनः
पूतात्मा परमात्मा च मुक्तानांपरमागतिः
अव्ययः पुरुषः साक्षी क्षॆत्रज्ञॊऽक्षर एव च
यॊगॊ यॊगविदांनॆता प्रधानपुरुषॆश्वरः
नारसिंहवपुः श्रीमान् कॆशवः पुरुषॊत्तमः
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
संभवॊ भावनॊ भर्ता प्रभवः प्रभुरीश्वरः
स्वयंभूः शंभुरादित्यः पुष्कराक्षॊ महास्वनः
अनादिनिधनॊ धाता  विधाता धातुरुत्तमः
अप्रमॆयॊ हृषीकॆशः पद्मनाभॊऽमरप्रभुः  
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरॊ ध्रुवः
अग्राह्यः शाश्वतः कृष्णॊ लॊहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परं
ईशानः प्राणदः प्राणॊ ज्यॆष्ठः श्रॆष्ठः प्रजापतिः
हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदनः
ईश्वरॊ विक्रमी धन्वी मॆधावी विक्रमः क्रमः
अनुत्तमॊ दुराधर्षः कृतज्ञः कृतिरात्मवान्
सुरॆशः शरणं शर्म विश्वरॆताः प्रजाभवः
अहः संवत्सरॊ व्यालः प्रत्ययः सर्वदर्शनः  
अजः सर्वॆश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः
वृषाकपिरमॆयात्मा सर्वयॊगविनिःसृतः
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः
अमॊघः पुण्डरीकाक्षॊ वृषकर्मा वृषाकृतिः
रुद्रॊ बहुशिराः बभ्रुर्विश्वयॊनिः शुचिश्रवाः
अमृतः शाश्वतः स्थाणुर्वरारॊहॊ महातपाः
सर्वगः सर्वविद्भानुर्विष्वक्सॆनॊ जनार्दनः
वॆदॊ वेदविदव्यङ्गॊ वॆदाङ्गॊ वॆदवित्कविः
लॊकाध्यक्षः सुराध्यक्षॊ धर्माध्यक्षः कृताकृतः
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः
भ्राजिष्णुर्भॊजनं भॊक्ता सहिष्णुर्जगदादिजः
अनघॊ विजयॊ जॆता विश्वयॊनिः पुनर्वसुः
उपॆन्द्रॊ वामनः प्रांशुरमॊघः शुचिरूर्जितः
अतीन्द्रः संग्रहः सर्गॊ धृतात्मा नियमॊ यमः
वॆद्यॊ वैद्यः सदायॊगी वीरहा माधवॊ मधुः
अतीन्द्रियॊ महामायॊ महॊत्साहॊ महाबलः
महाबुद्धिर्महावीर्यॊ महाशक्तिर्महाद्युतिः
अनिर्दॆश्यवपुः श्रीमानमॆयात्मा महाद्रिधृक्
महॆष्वासॊ महीभर्ता श्रीनिवासः सतांगतिः
अनिरुद्धः सुरानन्दॊ गॊविन्दॊ गॊविदांपतिः
मरीचिर्दमनॊ हंसः सुपर्णॊ भुजगॊत्तमः
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः
अमृत्युः सर्वदृक्सिंहः संधाता सन्धिमांस्थिरः
अजॊ दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा
गुरुर्गुरुतमॊ धाम सत्यः सत्यपराक्रमः
निमिषॊऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः
अग्रणीर्ग्रामणीः श्रीमान्न्यायॊनॆता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्
आवर्तनॊ निवृत्तात्मा संवृतः संप्रमर्दनः
अहः संवर्तकॊ वह्निरनिलॊ धरणीधरः
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः
सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणॊ नरः
असंख्यॆयॊऽप्रमॆयात्मा विशिष्टः शिष्टकृच्छुचिः
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः
वृषाही वृषभॊ विष्णुर्वृषपर्वा वृषॊदरः
वर्धनॊ वर्धमानश्च विविक्तः श्रुतिसागरः
सुभुजॊ दुर्धरॊ वाग्मी महॆन्द्रॊ वसुदॊ वसुः
नैकरूपॊ बृहद्रूपः शिपिविष्टः प्रकाशनः
ऒजस्तॆजॊद्युतिधरः प्रकाशात्मा प्रतापनः
ऋद्धः स्पष्टाक्षरॊ मन्त्रश्चन्द्रांशुर्भास्करद्युतिः
अमृतांशूद्भवॊ भानुः शशबिन्दुः सुरॆश्वरः
औषधं जगतःसॆतुः सत्यधर्मपराक्रमः
भूतभव्यभवन्नाथः पवनः पावनॊऽनलः
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः
युगादिकृद्युगावर्तॊ नैकमायॊ महाशनः
अदृश्यॊ व्यक्तरूपश्च सहस्रजिदनन्तजित्
इष्टॊऽविशिष्टः शिष्टॆष्टः शिखण्डी नहुषॊ वृषः
क्रॊधहा क्रॊधकृत्कर्ता विश्वबाहुर्महीधरः
अच्युतः प्रथितः प्राणः प्राणदॊ वासवानुजः
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः
स्कन्दः स्कन्दधरॊ धुर्यॊ वरदॊ वायुवाहनः
वासुदॆवॊ बृहद्भानुरादिदॆवः पुरन्दरः
अशॊकस्तारणस्तारः शूरः शौरिर्जनॆश्वरः
अनुकूलः शतावर्तः पद्मी पद्मनिभॆक्षणः
पद्मनाभॊऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
महर्द्धिः ऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वजः
अतुलः शरभॊ भीमः समयज्ञॊ हविर्हरिः
सर्वलक्षणलक्षण्यॊ लक्ष्मीवान् समितिञ्जयः
विक्षरॊ रॊहितॊ मार्गॊ हॆतुर्दामॊदरः सहः
महीधरॊ महाभागॊ वॆगवानमिताशनः
उद्भवः  क्षॊभणॊ दॆवः श्रीगर्भः परमॆश्वरः
करणं कारणं कर्ता विकर्ता गहनॊ गुहः
व्यवसयॊ व्यवस्थानः संस्थानः स्थानदॊ ध्रुवः
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभॆक्षणः
रामॊ विरामॊ विरजॊ मार्गॊ नॆयॊ नयॊऽनयः
वीरः शक्तिमतांश्रॆष्ठॊ धर्मॊ धर्मविदुत्तमः
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
हिरण्यगर्भः शत्रुघ्नॊ व्याप्तॊ वायुरधॊक्षजः
ऋतुः सुदर्शनः कालः परमॆष्ठी परिग्रहः
उग्रः संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिणः
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययं
अर्थॊऽनर्थॊ महाकॊशॊ महाभॊगॊ महाधनः
अनिर्विण्णः स्थविष्ठॊऽभूर्धर्मयूपॊ महामखः
नक्षत्रनॆमिर्नक्षत्री क्षमः क्षामः समीहनः
यज्ञ इज्यॊ महॆज्यश्च क्रतुः सत्रं सतांगतिः
सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ ज्ञानमुत्तमम्
सुव्रतः सुमुखः सूक्ष्मः सुघॊषः सुखदः सुहृत्
मनॊहरो जितक्रॊधॊ वीरबाहुर्विदारणः
स्वापनः स्ववशॊ व्यापी नैकात्मा नैककर्मकृत्
वत्सरॊ वत्सलॊ वल्त्सी रत्नगर्भॊ धनॆश्वरः
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरं
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः
गभस्तिनॆमिः सत्त्वस्थः सिंहॊ भूतमहॆश्वरः
आदिदॆवॊ महादॆवॊ दॆवॆशॊ दॆवभृद्गुरुः
उत्तरॊ गॊपतिर्गॊप्ता ज्ञानगम्यः पुरातनः
शरीरभूतभृद्भॊक्ता कपीन्द्रॊ भूरिदक्षिणः
सॊमपॊऽमृतपः सॊमः पुरुजित्पुरुसत्तमः
विनयॊ जयः सत्यसन्धॊ दाशार्हः सात्त्वतांपतिः
जीवॊ विनयिता साक्षी मुकुन्दॊऽमितविक्रमः
अम्भॊनिधिरनन्तात्मा महॊदधिशयॊऽन्तकः
अजॊ महार्हः स्वाभाव्यॊ जितामित्रः प्रमॊदनः
आनन्दॊ नन्दनॊ नन्दः सत्यधर्मा त्रिविक्रमः
महर्षिः कपिलाचार्यः कृतज्ञॊ मॆदिनीपतिः
त्रिपदस्त्रिदशाध्यक्षॊ महाशृङ्गः कृतान्तकृत्
महावराहॊ गॊविन्दः सुषॆणः कनकाङ्गदी
गुह्यॊ गभीरॊ गहनॊ गुप्तश्चक्रगदाधरः
वॆधाः स्वाङ्गॊऽजितः कृष्णॊ दृढः सङ्कर्षणॊऽच्युतः
वरुणॊ वारुणॊ वृक्षः पुष्कराक्षॊ महामनाः
भगवान्भगहाऽऽनन्दी वनमाली हलायुधः
आदित्यॊ ज्यॊतिरादित्यः सहिष्णुर्गतिसत्तमः
सुधन्वा खण्डपरशुर्दारुणॊ द्रविणप्रदः
दिविस्पृक्सर्वदृग्व्यासॊ वाचस्पतिरयॊनिजः
त्रिसामा सामगः साम निर्वाणं भॆषजं भिषक्
सन्यासकृच्छमः शान्तॊ निष्ठा शान्तिः परायणम्
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलॆशयः
गॊहितॊ गॊपतिर्गॊप्ता वृषभाक्षॊ वृषप्रियः
अनिवर्ती निवृत्तात्मा संक्षॆप्ता क्षॆमकृच्छिवः
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः
श्रीधरः श्रीकरः श्रॆयः श्रीमान् लॊकत्रयाश्रयः
स्वक्षः स्वङ्गः शतानन्दॊ नन्दिर्ज्यॊतिर्गणॆश्वरः
विजितात्माऽविधॆयात्मा सत्कीर्तिश्छिन्नसंशयः
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः
भूशयॊ भूषणॊ भूतिर्विशॊकः शॊकनाशनः
अर्चिष्मानर्चितः कुम्भॊ विशुद्धात्मा विशॊधनः
अनिरुद्धॊऽप्रतिरथः प्रद्युम्नॊऽमितविक्रमः
कालनॆमिनिहा वीरः शौरिः शूरजनॆशरः
त्रिलॊकात्मा त्रिलॊकॆशः कॆशवः कॆशिहा हरिः
कामदॆवः कामपालः कामी कान्तः कृतागमः
अनिर्दॆश्यवपुर्विष्णुर्वीरॊऽनन्तॊ धनंजयः
ब्रह्मण्यॊ ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रह्मविद्ब्राह्मणॊ ब्रह्मी ब्रह्मज्ञॊ ब्राह्मणप्रियः
महाक्रमॊ महाकर्मा महातॆजा महॊरगः
महाक्रतुर्महायज्वा महायज्ञॊ महाहविः
स्तव्यः स्तवप्रियः स्तॊत्रं स्तुतिः स्तॊता रणप्रियः
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः
मनॊजवस्तीर्थकरॊ वसुरॆता वसुप्रदः
वसुप्रदॊ वासुदॆवॊ वसुर्वसुमना हविः
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः
शूरसॆनॊ यदुश्रॆष्ठः सन्निवासः सुयामुनः
भूतावासॊ वासुदॆवः सर्वासुनिलयॊऽनलः
दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊऽथापराजितः
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
अनॆकमूर्तिरव्यक्तः शतमूर्तिः शताननः
एको नैकः सवः कः किं यत्तत् पदमनुत्तमं
लॊकबन्धुर्लॊकनाथॊ  माधवॊ भक्तवत्सलः
सुवर्णवर्णॊ हॆमाङ्गॊ वराङ्गश्चन्दनाङ्गदी
वीरहा विषमः शून्यॊ घृताशीरचलश्चलः
अमानी मानदॊ मान्यॊ लॊकस्वामी त्रिलॊकधृक्
सुमॆधाः मॆधजॊ धन्यः सत्यमॆधा धराधरः  
तॆजोवृषॊ द्युतिधरः सर्वशस्त्रभृतां वरः
प्रग्रहो निग्रहॊ व्यग्रॊ नैकशृङ्गॊ गदाग्रजः
चतुर्मूर्तिर्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
चतुरात्मा चतुर्भावश्चतुर्वॆदविदॆकपात्
समावर्तॊऽनिवृत्तात्मा दुर्जयॊ दुरतिक्रमः
दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा
शुभाङ्गॊ लॊकसारङ्गः सुतन्तुस्तन्तुवर्धनः
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः
उद्भवः सुन्दरः सुन्दॊ रत्ननाभः सुलॊचनः
अर्कॊ वाजसनः शृङ्गी जयन्तः सर्वविज्जयी
सुवर्णाबिन्दुरक्षॊभ्यः सर्ववागीश्वरॆश्वरः
महाह्रदॊ महागर्तॊ महाभूतॊ महानिधिः
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनॊऽनिलः
अमृताशॊऽमृतवपुः सर्वज्ञः सर्वतॊमुखः
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
न्यग्रॊधॊदुंबरॊऽश्वत्थश्चाणूरान्ध्रनिषूदनः
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः
अमूर्तिरनघॊऽचिन्त्यॊ भयकृद्भयनाशनः
अणुर्बृहत्कृशः स्थूलॊ गुणभृन्निर्गुणो महान्
अधृतः स्वधृतः स्वास्यः प्राग्वंशॊ वंशवर्धनः
भारभृत्कथितॊ यॊगी यॊगीशः सर्वकामदः
आश्रमः श्रमणः क्षामः सुपर्णॊ वायुवाहनः
धनुर्धरो धनूर्वॆदॊ दण्डो दमयिता दमः
अपराजितः सर्वसहॊ नियन्ताऽनियमॊऽयमः
सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः
अभिप्रायः प्रियार्हॊऽर्हः प्रियकृत्प्रीतिवर्धनः
विहायसगतिर्ज्यॊतिः सुरुचिर्हुतभुग्विभुः
रविर्विलॊचनः सूर्यः सविता रविलॊचनः
अनन्तॊ हुतभुग्भॊक्ता सुखदॊ नैकदॊऽग्रजः
अनिर्विण्णः सदामर्षी लॊकाधिष्ठानमद्भुतः
सनात्सनातनतमः कपिलः कपिरप्ययः
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः
अक्रूरः पॆशलॊ दक्षॊ दक्षिणः क्षमिणां वरः
विद्वत्तमॊ वीतभयः पुण्यश्रवणकीर्तनः
उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशनः
वीरहा रक्षणः सन्तॊ जीवनः पर्यवस्थितः
अनन्तरूपॊऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरस्रो गभीरात्मा विदिशॊ व्यादिशॊ दिशः
  
अनादिर्भूर्भुवॊ लक्ष्मीः सुवीरॊ रुचिराङ्गदः
जननॊ जनजन्मादिर्भीमॊ भीमपराक्रमः
आधारनिलयॊऽधाता पुष्पहासः प्रजागरः
ऊर्ध्वगः सप्तथाचारः प्राणदः प्रणवः पणः
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः
तत्त्वं तत्त्वविदॆकात्मा जन्ममृत्युजरातिगः
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः
यज्ञॊ यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च
आत्मयॊनिः स्वयंजातॊ वैखानः सामगायनः
दॆवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः
शङ्खभृन्नन्दकी चक्री शाङ्‌र्गधन्वा गदाधरः
रथाङ्गपाणिरक्षॊभ्यः सर्वप्रहरणायुधः
         सर्वप्रहरणायुध ॐ नम इति
वनमाली गदी शाङ्‌र्गी शङ्खी चक्री च नन्दकी
श्रीमान्नारायणॊ विष्णुर्वासुदॆवॊऽभिरक्षतु
      श्री वासुदॆवॊऽभिरक्षतु ऒं नम इति